SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ (७०७) अभयदेव अन्निधानराजेन्छः। अभयदेव तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्दिनः, प्रश्वमोद नूतमुक्ताफनविशदयशोराशिनियस्य तूर्णम। तबन्धोरपि बुषिसागर ति म्यातस्य सूरे वि । गन्नु दिग्दन्तिदन्तचननिहितपदं व्योम पर्यन्तभागान, उन्दोबन्धनिशस्वन्धुरबचःशब्दादिमलामणः, स्वल्पग्रह्मापहभाएमोदरनिविडनरोपिदिस्तैः सप्रतस्थे ॥२॥ भीसंविविहारिणः श्रुतनिधेचारित्रन्यूमामdः ॥॥ प्रद्युम्नसुरेः शिष्येण, तत्त्वयोधविधायिनी । शिप्येजाभयदेवास्य-प्रिणा वितिः कृता। तस्वैपाऽभयदेवेन, सम्मतेवितिःहता ॥३॥ सम्म ३ कापर। काताधर्मकथास्य, श्रुतभक्तघा समासतः ॥९॥ (युग्मम) ___ इत्यवं द्वितीयोऽभवदेवरिः ॥ निवृतिककुलनभस्तन-चन्द्रद्रोणास्यत्रिमुल्येन । परिमतगणेन गुणध-प्रियेण संशोधिता चेयम् ॥१०॥ (३) दपपुरीनगच्चोभये मलधारीत्वपरनामके मग, सत्र एकादशसुशतेप्नथ,विंशत्यधिकेषु धिक्रमसमानाम् (सं०११२०) कोटिकगणस्य मध्यमशाखायां प्रभवाहनकुलसंभूतः स्थूल ना. अणहिसपाटकनगरे,विजयदशम्वांच सिनेयम।११। ज्ञा०२४० स्वामिनो वश्यः । एकदा हर्षपुरा विदरन् अणहिल्लपट्टननगरे यस्मितीते भुतसंयमभ्रिया बहिःप्रदेशे सपरिवारः स्थितः, अन्यदा श्रीजयसिंहदेवनरेवमाप्नुवत्यय परं तथाविधम् । न्द्रेण गजफन्धारूढेन राजवाटिकाऽऽगतेम स्टो मतमहिनवस्त्रस्वस्याश्रय संवसतोऽतिदुखिते, देहः, राता च गजस्कन्धादवतीर्य दुष्करकारक इति दत्तं तस्य श्रीवर्षमानः स यतीश्वरोऽभवत् ॥१॥ "मलधारी" इति नामेति । जै० ३०। शिप्योऽभवतस्य जिनेश्वरास्वः,सरिसतानिन्धविचित्रशाखः। तया च विविधतीर्थकल्पे जिनप्रभसुरिः-- सदा निरासम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्यरस्य ॥२॥ "सिरिपरहवादणकुखसंन्नो दरिसपुरीयगध्ठानकारनतिअन्योऽपि विशो नुचि बुधिसागरः,पापिरत्यचारित्रगुणेरनूपमैः। शम्दादिलक्ष्मप्रतिपादकानघ-प्रन्यप्रणेता प्रवरः क्षमावताम्॥३॥ मो अभयदेवसूरी हरिसोरामो एगया गामाणुगामं विहरं तो सिरियाशिवाडवपट्टणमागमो, ग्मिो वादि पपसे सप... तयोरिमां शिष्यवरस्य वाक्याद्, रिवारो,अन्नबा सिरिजयसिंहदेवनारदेण गवखंधारुडेण रायया वृत्ति प्यधात् श्रीजिनचन्छसूरेः। शिष्यस्तयोरेध विमुग्धबुदि डियागरण दिछो मतमलिणबत्यदेहो, रापण गपखधामो मोमप्रेन्थार्थबोधेऽभयदेवत्रिः रिछप दुघरकारमोत्ति दिम 'भलधारि' ति नामं, अप्ररिपकरण ॥४॥ बोधो न शास्त्रार्थगतोऽस्ति तारशो, नयरमज्केनीमोरणा,दियो उवस्सयो बयवसहीसमावे.तत्थ न तारशी वाक्पटुताऽस्ति मे तथा । निमा सूरिणो"ती०४० कल्प । अस्य गुरुर्जपसिंहसरि माऽसीत, न चास्ति टीकेह न वृधनिर्मिता, हेमचन्द्ररिनामा चशियोऽभवत्वेन वि.सं. १९७० वर्षे 'ज. हेतुः परं मेऽत्र कृतौ विभोवचः॥५॥ वभावना' नाम प्रन्यो व्यरचि, येनैकसहस्व ब्राह्मणा जैनीस्ताः , यदिह किमपि दग्धं बुद्धिमान्याद् विरुवं, भऽपदेशादजयमेरुनगराददूरबर्सिनि 'मेमता' प्रामे प्रसिक मयि विहितकृपास्तषीधनाः शोधयन्तु । तजिनमन्दिरं कारितम । किश-मस्यैव मभयदेवसूरुपदेशाव विपुल मतिमतोऽपि प्रायशः सावृतेः स्या शुवनपालराजेन जिनमन्दिरे पूजा कृद्भिर्देयः करो मोचितः - नहि न मतिविमोहः किं पुनर्मारशस्य ? ॥६॥ जयमेरुराजेन जयसिंदेनापि तदुपदेशान्मासस्य पोरटम्यो - चतुरधिविंशतियुते,वर्षसहस्रशते (सं०११२४)च सिख्यम्। योश्चतुर्दश्योः बुक्क्रपञ्चम्यां च स्वराज्ये प्राणिमात्रवधो निवाधवलकपुरे प्रसस्यै, धनपत्योर्बकुअचन्दिकयोः ॥७॥ रितः। शाकम्भरी राजेन पृथ्वीराजेन च तमुपदेशाद् रणस्तम्भअणहिलपाटकनगरे, संघवरैर्वर्तमानबुधमुस्यैः ।। परे स्वर्णफलशोपशोभितं जिनमन्दिरं कारितम् । यदा च सोश्रीद्रोणाचार-विद्वद्भिः शोधिता चेति ॥॥पश्चा०१६विषण उभयदेवसरिरनशनेन देवलोक गतस्तदा तस्य शवं सन्दनमय“अविस्सई सयवत्यो, जिणनाहो पणसयाह वरिसाणं । रथे निधायाग्निसंस्कारः कृतः, तस्य च शवरथस्य पश्चात सर्व तपणुं धर्णिदनिमित्र-सन्निको विश्प्रसुप्रसारो॥ ५५॥ एव नागरो लोको जयसिंहराजश्व पृष्ठतोऽनुजगाम । दग्धे न सिरिअजयदेवसूरी, दूरीकयदुरिभरोगसंघानो। सदूजस्म रोगोपरूवनाशकमिति मत्वा सर्वलोका नविक्युः । पयडं तित्थं काही, अहीणमादप्पदिपंत" ॥५६॥ ती०६ कल्प । श्येतत्सर्य रणस्तम्भपुरीजिनमन्दिरे शिलायां सिखितमुपल(२) राजगच्चगये प्रद्युम्नत्रिशिध्ये, वेन धाद महार्णवो नाम भ्यते । श्त्यवं तृतीयोऽभयदेवसूरिः । जै०१०। ग्रन्धो विरचिता, 'न्यायवनसिंह' इति च विरुदं लेने। वि०सं० (४) नरेश्वरप्रिशिध्ये सं० १२४८ वर्षे विवेकमञ्जा : १२७६ वर्षे पावनाथचरित्रनानोमन्यस्य की माणिक्यचन्द्र कारकस्य आसमस्य गुरौ, अनेन च भबाहुरुतसामुहिकशारिणा तत्र लिखितम् यद्वादमहार्णवकुतोऽजयदेवसूररहं नवमो. खोपरि टीका कृता । केचिदेनं श्रीशान्त्याचार्यशिष्यं मन्यन्ते । उस्मीति । अभयदेवसूरेरेव शिष्यः धनेश्वरसुरिमुअराजस्य मान्यो इत्ययं चतुर्थोऽजयदेवसूरिः । नै० ३०। गुरुरासीदिति तत्समयोऽनुमातुं शक्यते । अनेनैय अभयदेवसूरि (५) रुपालीयगच्चोद्भवे विजयेन्ऽसूरिशिष्ये देवनसूरिजा तत्वबोधविधायिनी नाम सम्मतिटीका विरचितेति। जैन। एत स्फुटमेव प्रतिनाति ग्रन्थसमाप्ती गुरौ, अनेन काशिराजाद् 'वादिसिंह ' इति विरुदं लेने। 'ज. "इति कतिपधसूत्रव्याख्यया यन्मयाऽऽप्त, यन्तविजयं ' नाम महाकाव्यं च वि०सं०१२७८ वर्षे निर्ममे । कुशलमतुलमस्मात्सम्मते व्यसाथैः । इत्ययं पञ्चमोऽजयदेवसूरिः । जै० ३० । जवभयमभिभूय प्राप्यतां झानगन्ने, (६) गुणाकरमूरिसहवासिनि, येन वि०सं० १४१६ वर्षे विमसमनयदेवस्थानमनिन्दसारम॥१॥ सरस्वतीपाटन नगरे जक्तामरस्तोत्रटीका कृता, १४५१ वर्षे तिज.. पुष्यद्वाम्दानवादिद्विरदघनघटाकु-तधीकुम्भपीच यपहुत्त' नाम स्तोत्रं च निर्मितम् । जै. इ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy