SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ ( ७०३ ) अभिधानराजेन्द्रः । अभग्ग से गगह लिए गदियानत्तपाणिए तं दमं परियालेमाणे चिइड़, तए णं से दंगे जेणेव अभंगसेणे चोर सेणावइए तेणेव नवागच्छे, जवागच्छत्ता अजंग सेणं चोरसेावरणा सद्धिं संपलग्गेया विहोत्था । तए णं से अनंग सेणे चोरसेगाव तं दमं खियमेव हयमहिय० जाव परिसेहंति, तणं से दंगे अभंगसेणे चोरसेणावई हय० जाव पमिसहिए समा अत्यामे अबले अवीरिए अपुरिसक्कापरकमे. आधारणिज्जेमित्ति कट्टु जेणेव पुरिमताने एरे जे महबले राया तेणेव उवागच्छेइ, उवागच्छत्ता करयल एवं वयासी एवं खलु सामी ! अभंग से चोरसेपावई विमग्गगणं लिए गहियनत्तपाणिए णो खलु से सक्का के एड़ सुबहुएण वि श्रामत्रले वा हत्यिवले - या वा जोवसेण वा रहवत्रेण वा चाउरंगिणं पि उरं उरे गित्तए, ताहे सामेण य भेदेण य उवप्पदाणेण य वीसंमाणे उपत्तेयाचि होत्या । जे दंमेण य वियसे अतिरंगा सीसग समामित्तणाइणिय सयरण संबंधिपरियां च विपुलें धरणकणगरयण संतसारमावए जेणं दिनग्गणस्स य चोरसेणावर अभिक्खणं अभिक्खणं महत्या महग्घाई महारिहाई पाहुडाई पेसेड़ता अनंग सेणं च चोरसेणावर वीसंमाणे, तए ां से महन्त्रले राया श्राया काइ पुरिमताले परे एगं महं महइ महालियं कुमागार सालं करेइ, गखंभसयपासा ४, तए एां महब्वले राया या पुरिमताले एयरे उस्तुकं० जाव दसरतं पमोयं उघोसावे. नग्घोसाता को मुंवियपुरिसे सहावेइ, सहावेड़ता एवं बयासी - गच्छह णं तुब्भं देवाणुप्पिया ! सान्नामत्रीए चोरपीए तत्थ णं तुन्ने अनंग सेणं चोरसेणावकरयल० जाव वयह एवं खलु देवाणुप्रिया ! पुरिमता० महन्वन्नस्सरणो उमुके० जाव दसरते पमोदनुग्घोसिए तं कि देवाणुपिया ! विपुलं असणं पाणं खाइमं साइमं पुष्पवत्यगंधमला लंकारे य इहं इव्त्रमाणिज्जं उदाहु सयमेत्र गच्छता को कुंबियपुरिसे महन्त्रलस्म रमो करयल ० जान पभिसुणे‍, पमिइता पुरिमतालाओ एयर प्रो पिमाइकिडोहं श्रहिं मुद्देहिं पातरासेहिं जेणेव माझात्री चोरपञ्जी तेणेव उवागच्छड़, नवागच्छत्ता अनंगसेणं कयरल० जाव एवं वयासी एवं खलु देवापिया ! पुरिमताल० महब्बलस्स मो उस्सुके० जान दाहु सममेव गच्छत्ता, तए णं से अभंगसेणे ते कोडंवियपुरिले एवं वयासी - अह णं देवागुप्पिया ! पुरिमता० सयमेव गच्छामिए कोत्रियपुरिसे सकारे, सक्काइचा पमिविसज्जेइ । तर णं से अनंगसे० बहुहिं मित्त जात्र परिवुमे, एहाए० जाव पायच्छिते सव्वालंकारविनू Jain Education International अभग्ग सेण सिए मालावी चोरपीओ मिक्खिमइ, पडिणिक्खमहत्ता जेणेव पुरिमता जेणेव महत्वले राया तेणेव० करयपरिगहियं महब्बलं रायं जएणं विजएणं बद्धावेश, बड़ा महत्व पाहुमं जवणेड़, तरणं से मह० गणस्स चोरम्स तं महत्थं० जान पमिच्छर, अजग्गसेएचोरसे० सकारे संमाणे, संमाणेइत्ता त्रिसज्जे कूमागारसालवणे आवासएहिं दनय । तए एां से अनग्गसेणे चोरमेणावर महवलेणं रमा विमज्जिए समाणे जेणेव कृमागारसाला तेच वागच्छर, नवागच्छता तर से मह० कोर्मुत्रियपुरिसे सहावेइ, सहावेत्ता एवं क्यासी-ग तुग्ने देवाणुपिया ! विपुलं अमणं पाणं खाड़मं साइमं चक्खमावेश, उबक्खमावेत्ता तं विपुलं असणं पाणं खाइमं साइमं सुरं च सुवहुपुप्फगंधमलालंकारं च अभं मेस्स चोरसे० कमागारसाचाए उवोह । तर णं ते कोडुं विपुरिसा करयल० जाव उवएड़, तर एां से अजगसे० वहुहिं मित्तसद्धि संपरिवुमे एहाए०जाव सन्चालंकारविजूसिए तं विपुलं असणं पाणं खाइमं साइमं सुरं च प्रासाएमाले ४ पत्ते विहरड़ । तए णं से मह० कोमुंबिय पुरिसे सदावे, सदावेता एवं क्यामी-गच्छद णं तुन्भे देषाणुपिया ! पुरिमतालस्स णयरस्स दुबारा पिडिंति, पिर्द्दितिना जंगसेण चोरसेणावर जीवग्गाहं गेएहंनि, गेएहंतिता महब्वलस्स रपो ते उत्रणेद्द, तए णं मह० अभंग चोरो एते विहाणं वज्यं आवेइ, एवं खलु गोयमा ! अभंगसे चो० पुरा० जाव विहइ | अभंगसेणं अंते ! चोरसे व कालमा से कालं किच्चा कहिँ गच्छिर्हिति कहिं उवत्रजिहिंति । गोयमा ! अभंगसेल चोरसे ० सत्तावीसं वासाई परमाउं पालित्ता अजेव विभागावसेसे दिवसे सूली जिलकए समाणे कालमा से कालंकिच्चा इमीसे रयणप्पभाए उक्कोसेणं णेरएयु उववज्जिर्द्दिति, से एां ताओ अंतरं उचट्टित्ता एवं संसारो जहा पढमे०जात्र पुढवी०, तओ उवट्टित्ता वालारसीए एयरीए सूयरत्ताए पच्चायाहिंति, से णं मच्छसोयरिएहिं जीविया विवरोविए समा० तत्थेव वाणारसीए ायरीए सेट्ठकुलंसि पुत्तत्ताए पञ्चाहिंति से णं तत्य उम्मुक जावे एवं जहा पढमे० जाव अंतकाहिं ति णिक्खेवो । ( एवं खति) एवं वक्ष्यमाणप्रकारेणार्थः प्रज्ञप्तः, खलु वाक्यालङ्कारे । (अंबू त्ति ) श्रामन्त्रणे ( देसप्पत्ते ति ) मण्डलप्रान्ते ( विसमगिरिकंदरे कोलंबसंनिविट्ठा) विषमं धरेिः कन्दर कुहरं तस्य यः कोलम्बः प्रान्तः तस्य सन्निविष्ठा सन्निवेशिता या सा तथा । कोलम्बो हि लोके अवनतं वृकशास्त्राप्रमुच्यते । इहोपचारतः कन्दरं प्राप्तः कोलम्बो व्याख्यातः । विपा० ३ ५० ३० | ( इत्यादिटीका सुगमेति न गृहीता ) वारतपुरराजनि, प्रा० ० ६ ० । For Private Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy