SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ श्रब्भुहाण गाख्या समितिमानसी मानसिकोपयोगनिष्पन्ना । किमुक्तं भ पति यदा साधुरेपणामितो भवति तदा श्रोत्रादिभिरिन्द्रि हस्तमात्रकधावनादिसमुत्थेषु शब्दादिषूपयुज्यते । अत एवास्या मनोगुप्तेश्चैकत्वं, शेषास्तु समितय ईयश्रादाननिकेपोचारादिपारिष्ठापनिकायाः कायिकाया। अतएवासां तामपि कायया सहेकत्वम् । (मणो उस सुरुति) मानसिक उपयोगः सर्वासु पस्यापि स मितिष्वविरुषः, समितिबन्धकेऽप्यस्तीति भावः । अत एवममोगुप्तस्य सपोसा समितीनां मनोगुप्या सहकत्वं । आह भिक्षा द्वारे स्थितस्य तथाद्वारादीनि कल्पनीयानिम श्रोषादिनिरुपयुतस्य भाषासमितिमनोगुप्त्येबासमतीनां तिसृणामपि संभवो दृश्यते । श्रतः किमासामेकत्वमुतान्यत्वम्? स्यापा वयसमितो थिय जाय, बाहारादीणि कप्पणिनाथ। एसओगे पुरा, सोपाई मानसी जवइ ।। शाननकितादिदशदोषरहितं मया ब्राह्यमित्येषणासमितिभावसंयुक्तो यदा साधुराहाराष्ट्रीनि कल्पनौयानि मार्गयति नदा वासमित एवासौ जायते, न पुनर्मनोगुप्तः इत्येवकारार्थः । यदा तु श्रोत्रादिभिरेषणायामुपयोगं करोति तदा मानसी नाम गुतिर्भव, मनोगुतिरित्यर्थः । न पुनर्वाग्भाषासमितिः । इदमेव तात्पर्यम् - भाषासमितिः, मनोगुप्तिश्चेति द्वे समितिगुप्ती युगपन्न भवतः, किन्तु भिन्नकालं, यद्यपि च "मणो य सब्वासु अविरुद्ध वचनाद् भाषासमितावपि मानसिकोपयोगः समस्ति, तथापि गौणत्वादसा सन्नपि न विवक्ष्यत इति । अपि चजो वि डियरस हा स्वादीयं तु भंगियाईमु सो वि य इरियासमिती, न केवलं चैकमंतस्स ॥ 93 Jain Education International 9 ( ६६८ ) निधानराजेन्द्रः । - न केवलं चकमतश्चङ्क्रमणं कुर्वत एव ईर्यासमितिः किन्तु स्थितस्य गमनागमनक्रियामकुर्वतो भङ्गिकादिषु जङ्गबहुलगमबहुलादिश्रुतेषु परावर्तमानेषु प्रङ्गकादिरचना ययाऽपि हस्तादीमां बेटा साउदि परिस्पन्दरूपत्वादीयसमितिः प्रतिपत्तव्या यच परे प्रागुकं चक्रमनिकमादित्यरिहाराय चङ्क्रमण गुणानुपदर्शयति वायाई सहाणं, वयंति कुविया न संनिरोद्देणं । लाघवमग्निमुतं परिसमज अचकमतो || अनुयोगदानादिनिमित्तं यश्चिरमेकस्थानोपवेशनलकणः संविरोधः तेन कुपिताः स्वस्थानाचता ये वाला चारादस्ते चक्रमतो भूयः स्वस्थानं व्रजन्ति । लाघवं शरीरे लघुनाथ उपजायते । श्रग्निपटुत्वं जागरानलपाटवं च भवति । यस्तु व्याख्याना दिजनितः परिश्रमः तस्य जयः कृतो भवति । एते चक्रमतो गुनवन्ति तो न निरर्थकं कंमणम् । श्राह यद्येवं ततः किमवश्यं तत्राभ्युत्थानं कर्तव्यमुत न ?, इस्त्रोने चकम पुरा जश्यं मा पतिर्मयों गुरुवितिश्रम्मि । | पणिरायनंदणं पुण, काय सई जहाजोगे || दो विशेष सम्पाद रागतस्य गुरोः तेभ्यमेवास्थानम् मणे पुनर्भकं वि I अनुहाण कल्पितम् । कथम् ?, इत्यत श्राह मा सूत्रार्थपरावर्तनायाः परिम न्थोव्याघातो भवत्विति कृत्वा यदि गुरवो अनभ्युत्थानं पितरति तदा भ्युत्थायम् परमे गुरूनिर्विसति सहदे वारमज्युत्थानं विधाय प्रणिपातयन्दन शिरः प्रणाम कृत् भगवन्! अनुजानीध्यमिति भणित्वा यथायोगं यप्सतं सुत्रा गुणनादिकं व्यापारं कुर्यात् । प्रथवा गुरवो न वारयन्ति ततो नियमादरयासम्यम् । पुनरपि परः प्रेरयति यदि चश्मात्याने सूत्रार्थपरिम थदोषो भवति तत स्मरते अमुडुमिदं बुध, जं कम हो जाएं। एवमकारिज्जतो, जद्दगभोई व मा कुज्जा | अतिसुतीय प्रयुद्धचितमिदं यमव्यथा कर्तव्यं भवति एवं विषयस्थानमकार्यमाणा भद्रकनोजिकस्यैव प्रसङ्गतोमा यषि नयं कार्षुरितिकृत्वा चक्रमणेऽपि अभ्युत्थानं कार्यते । अथ कोयं भोजका इत्युच्यते "जहागो मोहोरा तुण गाममंगलं पसासणे दिश्नं । सो तत्थ गतो, ताहे ते गामिया गुहा भद्दओ सामी होतोइयं विभवेति श्रढे तब पुतापुत्तियं तिवा जाया, तो म्हे चितणिति का करं पुव्वपरिमाणाओ थोक्तरं करेहि, प्रोपण अन्वगय। अनया जं जं ते विश्नवैति तो ढं सो भद्दप्रोसेसि गामेषाणं अनु करे। असत्यदेवलपसरा ते जहाहिं विश्वं माता सोमध्ये रुहे ते गामिला दंगिया, केर उद्देविया"। एस दितो । अयमत्थोक्याभो" कम सेपि विशिय प रिजितो हो परियो पष्टिले दंडिज्जा, जे य सत्य भयंतावराहिणो ते गच्छाम्रो निच्छुनिज्जा, विजयमकारिता य ते छह लोए पारलोए य परिच्चत्ता जयंति । श्रयरिश्रो य सरणमुवगपाणं तेसिं न सरेक्खणकारी भव, अओ चंकमणे व ते अट्टा कारिति । अपि च वसजाए होति बहुगा, प्रसारणे सारणे अपच्छित्ता । सेविय पुरिसा विहा, पंजरजग्गा अजिमुद्दा य ॥ ये ते गुरुचक्रमणादिषु नाभ्युत्तिष्ठन्ति तान् यदि वृषभा नसारयन्ति कस्मादाचार्यान्नान्युतिष्ठत पनायां चतु पयः अथ वृषनैः प्रतिनोदिताः परं ते न प्रतिशृएकन्ति, ततः सारण सति नृपमा अप्रायश्चित्ताः इतरे प्रायश्विमापद्यते - नभ्युत्थाने प्रसारणायां चामी दोषा भवन्ति ये प्रतीच्छका उ संपत्प्रतिपत्यर्थमायाता ते द्विविधा पुरुषा भवन्ति पञ्जर नग्नाः, संयमाभिमुखाश्च तत्र गच्छे वसतां पाचार्योपान्या यप्रवर्त्तकं स्थविरगणावच्छेदिका ख्यपदस्थपञ्चकस्य पारतन्त्र्यं यावत् परस्परं प्रतिनोदनाः, एतत् पज्जरमुध्यते एतस्मात् प दरभझा संयमानमुखास्तु पार्श्वस्था माहारिगाधारित्राभिलपिठाप्रवे तपस्या आगतास्तेषामभ्युत्थानविषयाः। मुख्यस्तु पाभ्यंस्याद्यप्रतिमोदन रयतजग्गा कटी अनुहारा दे अणुहागे सोही । अनिरोसो बासो, होहिर ने इत्थ चिह्नामी ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy