SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ अन्तरबाहरिय त्र्यन्तरेण नगरमध्यभागेन बाहिरिका नगरबहिर्भागो यत्र ततथा । नगरमध्ये बाहिरिकाया विद्यमानत्वे, दशा० १० अ० । अन्नं (जि) तरय- ग्राज्यन्तरक-पुं० । राजानमतिप्रत्यासन्नी भूयावलगति, व्य० १ ० । ( ६८८ ) अभिधानराजेन्द्रः | अभं (नि) तरलद्धि - अन्यन्तरलब्धि-स्त्री० । श्रज्यन्तरावधेः प्राप्तौ तथाचोक्तं चूर्णे-" तस्थ अन्मंतरलकी नाम जन्य से वियस्स ओहिनाणं समुप्पं ततो ठाणाश्रो श्र रन्न सो ओहिनायी निरंतरसंबद्धं संखेज्जं वा असंखेज्जं वा वित्तश्रो श्रोहिणा जाणइ पासइ एम अग्भितरलकि ति " विशे० । “अभितरबद्धी सा,जत्य पईवप्पन व् सव्वन्तो । संमोहिना जितरोऽहीनारी ॥७३॥विशे (जि) तरसंबुक्का - अभ्यन्तरशम्बूका - स्त्री० । अभ्यन्त रादू मध्यभागात् शङ्खवृत्तगत्या मिकमाणस्य बहिर्निस्सरणे भवन्यां गोचरी, घ० ३ अधि० यस्यां क्षेत्रबहिभांगाच्छ वृत्तत्वगत्याऽटन क्षेत्रमध्यभागमायाति साऽभ्यन्तरशम्बूका । स्था० ६ वा० । अभं (जि) तरसगडुकिया - अभ्यन्तरशकटोकिका - स्त्री० अङ्गडी मीबिया विस्ता पातु बाह्यस्त्युित्सर्गे एष भणितो ऽभ्यन्तरशकटोकिका दोष इति । कायोत्सर्गस्योकिकादोपदे, प्रत्र०५ द्वा० । श्राव० । अन्नं (भि) तरोहि--अज्यन्तरावधि पुं० । अवधिभेदे, श्रयं यत्यन्तरावधिः प्रदीपप्रभापटलचदवधिमता जीवेन सद सर्वतो नैरन्तर्येण सम्बकोऽखण्डो देशरहित एकस्वरूपोऽत पवा यं सम्बावाधिष्यते। विशे० । अजं (ग्निं) तरिया प्राज्यन्तरिकीखी। अभ्यन्तरभाग वर्तियां जवनिकायाम्, का० १ ० । अभक्ख-प्रत्याख्यातव्य- त्रि० (अभ्यास्यानाप्ये) श्रभ्याख्यानं नामाऽसदभियोगः, यथा चौरं चौरमित्याह । माचा० १ ० १ ० ३ ० । अम्भस्वदेशी दे० ना० १ वर्ग अन्भक्खाण-- अन्याख्यान- न० । श्राभिमुख्येन श्राक्यानं दोबाविष्करणमयाख्यानम् । प्र० ५ श० ६ उ० । ० । प्रकटमलदोषारोपणे, प्रज्ञा० २२ पद । प्र० । आव० । असदूदूषणाभिधाने, प्रश्न०२ श्राश्र० द्वा०| अभिन्यसने, असदध्यारोपणे च । आव० ५ ० । परस्याभिमुखं दूषणवचने, प्रश्न०२ श्राश्र० द्वा० । प्रव० । असदभियोगे, यथा चौरं चौरमित्याह । चाचा० १ ० १ ० ३ उ० औ० सुत्र० । । "एगे अन्नखाणे " स्था० १ ० १ ३० । अधिकरणाधिकमेनमरक्षाधिकोऽन्याक्याति भंते! दो साहम्मिया एगतो विहरति, तेहिं एगे तत्थ श्रयरं व्यकिवाणं परिसेविता आसोइया अमुएणं साहुणा सद्धिं इमियम्मि कारणम्मि मिसेवी पचपट्टे च सर्व परिसेवियं जवि पुच्छिषये किं पमिसेवी, अपमिसेनी है से व मेटुप - Jain Education International - तत्य जा अब्भक्रखाण । पथमेव परिहारने से य बज्जा-शो पमिमेवी, जो परिहारपणे जे सेपमा वदति से य पमाणात घेत लिया मे किमादु भेते, सध्या ववहारा ।। २२ ।। ही साधर्मिक सांभगिकी के संघटन विर तयोर्द्वयोर्मध्ये एक इतरस्याभ्या रूपानप्रदाननिमित्तमन्यत 'वियत्तं श्रभ्युपगच्छति, न परस्यैव केवलस्याभ्याख्यानं ददाति तत आह- (पच्चयडं चेत्यादि ) परेषामाचार्याणा मन्येषां च साधूनामेच संपत, अन्यथा को नामात्मानं प्रति से वितमभिमन्यत इति प्रत्ययो विश्वासः स्यादिति हेतोः च प्रतिसेवितमिति भणति । एवमुक्तो यस्याभ्याख्यानमदायि स प्रष्टव्यः किं वा नवान् प्रतिसेवी, नवा ? । तत्र यदि स देव प्रतिसेवी ततः स परिहारतपोभाकिते उपल णमेतत् । छेदादिप्रायश्चित्तभागपि क्रियते इति द्रष्टव्यः । अथस वदेत्-नाहं प्रतिसेवी; तर्हि परिहारः प्राप्तः स्यात् । न परिहारतपःप्रभृति प्रायश्चितभाक् क्रियते इति भावः । स च प्रतिसेवी वा यदज्याख्यानदाता " से " तस्य प्रतिसेवनायां प्रमाणं वरकादि वक्ति; तस्मात्प्रमाणाद् गृहीतव्यो निश्चेतव्यः सः । अथ किं कस्मात्कारणादेयमाबन्तः हे जयंत ! सूरि-सत्यप्रति व्यवहारास्तीकरेतास्ततो न दधात्प्रतिसे प्रायिते परार्थः। अधुना नियुक्तिमाध्यविस्तरः । तत्र भिकाचर्याविचारातुमि गमनविहारादिषु यो रत्नाति कुतोिपायमोजातः समत्नाधिकं । कारयेरन्यान्यानेन दुष्यति तानि प्रतिपादचपुरा रयणाहियवायएणं, खलियमिनियपेलणाऍ उदरणं । देव उनमे अम्भवखाणं कुरंगम्मि ॥ रत्नाधिवान रत्नाधिकोऽहमिति गर्वेण वमनाधिक शविभचकत्या सामाचार्यामस्तमपि पायोदयेन सर्जय ति । यथा- हे पुए ! शैक्ष! स्वलितोऽसीति । तथा पर्यापथिक प्रतिक्रम्य प्रथममेव परावर्तयन्तं यदि वा मितरपदं पदेन विमुचरन्तं [हा] ]] शक! मितिमुच्चारयसीति तर्जयति तथा पेल सि) अबे साधुभिमाणौऽपि कषायोदयतः स्वहस्तेन प्रेरयति तर्जयति । ततः सोअमरत्नाधिकः कषायितः सन् चिन्तयति पप राजाधिकवातेनेत्थं बहुजनसमकं तर्जयति, अथवेष सामाचारी, रत्माधिकस्य सर्वे कन्तव्यमिति, ततस्तथा करोमि यथैष मम घुको भवति । एवं चिन्तयित्वा तो द्वापि माग ती - श्रस्मिचार्या देवकुले वृक्कविषमे वा प्रथमालिकां कृत्वा पानीयं पास्याम इति, एवं चित्तौ तदभिमुखं प्रस्थिती अत्रान्तरे अमरत्नाधिकः परिव्राजिकामेकां तदभिमुखं गच्छन्तीं दृष्ट्वा स्थितः, उपलब्ध एष इदानीमिति चिन्तयित्वा तं रत्नाधिकं वदति-हो ! श्रद्य ज्येष्ठार्य ! कुरु त्वं प्रथमानिकां, पानीयं वा पिब, अहं पुनः संयामि एवमुक्त्वा त्वरितं मैने मध्याक्यानं दातं वसतावागत्यालोचयति । तथा दर्शयतिजेड अजेय अनं सारे कथं अजं । उबजीवितोऽत्य जंते !, मए वि संसडकप्पो व्व ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy