SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ (६८६) अब्बुय अनिधानराजेन्द्रः । अब्भंगण सत्प्रासादं सुविमल-वसत्याहं व्यधापयत् ॥४०॥ आलेपः सनेहोऽस्नेहोषादीयते,ततो यथा मेहेन क्वितं क्रियते, यानोपनम्रसंघस्या-निम्नविघ्नविघातनम् । नवा,तथाऽनेनाभिधीयते । यद्वा-वणं म्रक्तित्वातकमनन्तरसूत्रोक्त कुरुतेऽनाम्बिका देवी, पूजिता बहुनिर्विधैः॥४१॥ मालेपं प्रयच्चन्तिान वा सर्वोऽपि व्रण आलेप्यते। द्विधा वा प्रकयुगादिदेवचैत्यस्य, पुरस्तादत्र चाइमनः। णाभूयाताकतो वणोऽपि म्रयते,प्रासेपोऽपिम्रवितुं दीयत इति एकरात्रेण घटितः, शिल्पिना तुरगोत्तमः॥४२॥ जावः। अनेन संबन्धेनायातस्यास्य व्याख्या-नो कल्पते पारिवासिबैकमे वसुवस्वर्क १२८७, मितेऽम्दे नेमिमन्दिरम। तेन वा तेसेन वा घृतेन वा नवनीतेन वा वसया वा गात्रमयनिर्ममे लूणिगवस-त्याइयं सचिवेना ॥४३॥ ङ्गितुंवा,बहुसेन तैलादिना नक्कितुंवा स्वल्पेन तैलादिना, नान्यत्र कपोपलमय बिम्ब, श्रीतेजःपालमन्त्रिराट् । गाढगादेभ्यो रोगातकेभ्यः,तान्मुक्तान कल्पते प्रत्यर्थः। दोषाश्चात्र तत्र म्यास्थत स्तम्नतीथें, निष्पन्न रकसुधाऽजनम् ॥४४॥ त पव संचयादयो मन्तव्याः। मूर्तीः स्वपूर्ववंश्यानां, हस्तिशालं च तत्र सः। माह-ययेवं परिवासितेन न कल्पते प्रक्रितुं, ततस्तदिवसानीम्यवाविशद्विशां पत्युः, श्रीसोमस्य निदेशतः॥४५॥ तेन कल्पिप्यते । अहो! शोभनदेवस्य, सूत्रधारशिरोमणेः । परिराहतश्चत्यरचनाशिल्पा-माम देने यथार्थताम् ॥४६॥ तदिवसमक्खणम्मी, लदुभो मासो न हो बोधव्यो। वजातत्रातः समुत्रेण, मैनाकोऽस्यानुजो गिरेः। प्राणायणा विराहण, धूलि सरक्खो य तसपाणा ॥ समुखातोऽन्वनेन, एमेत् मन्त्रीश्वरो भवात् ॥ ७॥ तदिवसातिनापि यदिम्रकयति तदा लघुमासः,प्रासादयश्च तीर्थद्वयेऽपि नग्नेऽस्मिन्, दैवान् पेच्कैः प्रचक्रतुः। दोषाः, विराधना च संयतस्य भवति । तथाहि-प्रक्षिते गात्रे अस्योद्धारं द्वौ शकाम्दे, वहिवेदार्कसम्मिले १२४३॥ ७ ॥ धूलिसंगति; सरजस्को वा सचित्तरजोरूपो वा तेनोक्तो लगतत्रायतीर्थस्योकर्ता, लल्लो महणसिंहभूः । ति, तेन चीवराणि मलिनीक्रियन्ते, तेषां धावने संयमविराधना, पीथमस्त्वितरस्याभूदुरुर्ता, चएडसिंहजः ॥ ४६॥ स्नेहगन्धेन वा ये त्रसप्राणिनो अगान्ति तेषां विराधना भवेत् । कुमारपामभूपाल-इचौलुक्यकुलचन्द्रमाः। भीवीरचैत्यमस्योः , शिखरे निरमीमपत् ॥५०॥ धुवणाधुवणे दोसा, निसि भत्तं उप्पिसावणं चेव । तत्तत्कौतूहलाकीणे, तत्तदोषविबन्धुरम् । चनसत्त स मइ तलिया, जबट्टणमाइ पलिमंथो । धन्याः पश्यन्त्यर्बुदाबि, नैकतीर्थपविषितम् ॥५१॥ स्नेहन मसिनीकृतानां चीवरायां गात्राणां च धावनाधायनयोरन्धः श्रोत्रसुधाकल्पः, श्रीजिनप्रभसूरिभिः। रुभयोरपि दोषाः। तथाहि-यदिन धाग्यन्ते तदा निशि भक्तम, श्रीमदर्युरकल्पोऽयं, चतुरैः परिवीयताम् ।। ५२॥ अथ धाग्यन्ते ततः प्राणिनामुन्प्लावना भवेत् । उपकरणइति श्रीमर्बुदाचवकल्पः समाप्तः ॥ ती०कल्प । शरीरयोर्वा कशत्वं च प्रवति । (स महत्तस एव हेवाको ल. गति, प्रतिते च गात्रपादयोर्मा धूली लगिण्यात तिकृत्वा तनिअम्भ-अत्र-10। अपो विभीति अग्नुम । मेघे, रा०ा अपभ्रं काऽपिनाति, तत्र गर्यो निर्मादधतेत्यादयो दोषाः । यावत्स्वशे-"लिमतन्त्रम"८।४।४४५ ॥ इति सूत्रेण पुंस्त्वम् । गात्रस्योद्वर्तनादिकं करोति तावत्सूत्रार्थपरिमन्यो भवति । "प्रभा लग्गा मोगरिदि, पहिन रडंतर जाय। जो पहा गिरि तदिवसमक्खणेण उ, दिट्ठा दोसा जहा उ मक्खिजा। गिमण-म,सो किंधणहि धणा" ॥१॥प्रा०४पाद । अम्राणि सन्त्यस्मिन्नित्यभ्रम । 'मम्रादिभ्यः'। ७२०४६॥ इति हैमसूत्रेण म. अदाणेषुब्बाए-ऽपवाएँ अरुकच्चजयणामो॥ त्वर्थीयोऽप्रत्ययः । प्राकाशे, "अन्जवलए विउव" । अने तहिवसम्रकणेन अनिता पते दोषा रष्टाः । द्वितीयपदे यथा यानि बार्दलकानि तानि विकुर्वन्ति, भाकाशे मेघान् विकुर्वन्ती- | प्रकयेत तथाऽभिधीयते-अवगमनेनाभारोद्वान्तः,परिधान्तो वा, त्यर्थः । रा०ासा । प्रा०म०। तेन वा कटी गृहीता, अरुणं तद्वाररोपे जातं कच्चूः पामा, अन्नंग-अन्यङ्ग-पुं० । अनि-अज्-भावे घन; कुत्वम् । तया वा कोऽपि गृहीतस्ततो यतनया प्रक्षयेदपि । स्तोकेन तैसादिना मर्दने, एकवारं तैसमर्दने च । नि०यू०३३०। तामेवाह समाईकयकज्जो, धुवितं मक्खेउ अत्थए भंते। अन्जंगण-अन्यजन-न । घृतवशादिना (प्रभ०४ सम्म परिपीय गोमयाई-नवट्टणा धोवणे जयणा । द्वा०) सहपाकतैलादिनिर्वा ( श्राचा०१ श्रु० भ०४०) प्रक,कस्प० ३ कण । स्था०नि०चू।प्रा० म०१०। प्रव० । संवागमनम,मादिशदादागमनादिकंच कायकृते कृतकार्यो,न साधूनामन्यजनं न कार्यम् संसहादतकार्यः, सर्वाणि बहिर्गमनकार्याणि समाप्येत्यर्थः । स यावमा प्रक्षणीयं तावन्मात्रमेव धावित्वा प्रकाढ्य ततो नो कप्पा निग्गंथाण वा निग्गंधीण वा परिवासिएण| प्रक्कयति, प्रवयित्वा च प्रतिश्रयस्यान्तस्तावदास्ते यावत्तेन तेवेण वा घरण वा नवणीएण वा बसाए वा गत्तं अन्नं- गात्रेण तत् तैलादिकम्रक्षणं परिपीतं भवति । ततो गोमयागित्तए वा पक्वित्तए वा ननत्थ आगादहिं रांगायंकेहिं । दिना तस्योद्वर्तनं कृत्वा यतनया यथा प्राणिनां प्लावनान भव ति तथा धावनं कार्यम् । अभ्य सम्बन्धमाह जह कारण तदिवसं, तु कप्पई तह नवेज इयरं पि । समिणेहो अमिणेहो, दिजइ मक्खित्तु वा तगं दिति ।। पायरियवाहि वसभे-हि पुच्चिए वेज संदेसो॥ सन्चो विवणो झिप्पर, दहा उवा मक्खणा भूया ॥ । यथा कारणे तदिवसानीतं प्रकणं कल्पते, तथेतरदपि परिवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy