SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ (६८१) अबछिय अनिधानराजेन्द्रः । अबघिय मिनि पर्यवसितम्। विन्ध्यसमीपे श्रुत्वा तथाविधकर्मोदयादभिः अत्र भाग्यमनिवेशेन विप्रतिपन्नो गोष्ठामाहिसः प्रतिपादयति-ननु सदोष- आमंसा जा पुने, सेविस्मामि ति दसियं तीए । मिदं व्याख्यानम्-यस्मादेवं व्याख्यायमाने भवतां मोक्वाभावः जेण सुयम्मि वि जणियं. परिणामाओ असु तु ॥ प्राप्नोति, जीवप्रदेशैः सह कर्मणामविभागेन तादात्म्येनावस्थानादिति। प्राशंसातः प्रत्याख्यानं दुमित्युक्तम् । तत्राशंसा का ?, Eअमुमेवार्थ प्रमाणतः साधयन्नाह स्याह-(जत्ति) या एवंविधपरिणामरूपा। कथभूतः परिणाम?, इत्याह-पूणे प्रत्याख्याने देवलोकादौ सुगगनासंभोगादिभो. न हि कम्मं जीवाश्रो, अवेइ अविभागो पएसो व्व। गानहं सेविम्य, श्त्येवंभूतपरिणामरूपा च या आशंसा. तथा तदणवगमादमोक्खो, जुत्तमिणं तेण वक्खाणं ।। प्रत्याख्यानं दृषितं भवति । कुतः!, इत्याद-येन श्रुतेऽप्यागमेनहि नैव कर्म जीवादपैतीति प्रतिक्षा। अविभागाद वहषयो ऽपि भणित, दुष्परिणामाशुद्धेः प्रत्याख्यानम्शुद्धं भवति । गोलकन्यायतो जीवेन सह तादात्म्यादित्यर्थः, ६ष हेतुः। तथा चागमः-"सोही सद्दरणा जाणणा य चिणपऽप्रभा(पपसो व्ब ति) जीवप्रदेशराशिवदित्यर्थः, एष रष्टान्तः । सणा चेव । अणुपालणा विसोही, भारविसोही भवे ग्हा" | इह यद्येन सहाविभागेन व्यवस्थितं न तत्ततो वियुज्यते, यथा तत्र पच्चक्खाणं सव्वम्मुदेसियं' इत्यादिना श्रद्धानादिषु व्याजीवात्तत्प्रदेशनिकुरम्बम् । इप्यते चाविभागो जीवकर्मणो ख्यातेषु भावविशुद्धेर्यदू व्याख्यानं तत्प्रकृतोपयोगीति रश्यते । भवद्भिरिति न तस्माद्वियुज्यते, ततस्तदपगमात्तस्य कर्मणो "रागेण च दोसणं, परिणामेण वन दृसियं जंतु । तं खमु परजीवादनपगमादवियोगात्सर्वदेव जीवानां सकर्मकत्वान्मोक्का क्वाणं, भावविसुखं मुणेयव्वं" ॥१॥ति । विशे०। (पते विप्रप्रायः, तेन तस्मादिदमिद मदीयं व्याख्यानं कर्तुं युक्तमिति । तिपत्ती २५६ पृष्ठे 'कम्म' शब्दे, 'पच्चक्वाण' शब्दे च वक्ष्येते) तदित्याह एवं युक्तिभिः प्रशापितेऽपि यावदसौ न किञ्चित्प्रतिपद्यते ततः किं संजातम?, इत्याहपुट्ठो जहा अबको, कंचुइणं कंचुओ समन्नेइ । श्य परणविओ वि न सो, जाहे सद्दहइ पूसामित्तेण । एवं पुध्मवर्क, जीवं कम्मं समझेड । अनगणत्थरोह य, काउं तो संघसमवायं ॥ यथा स्पृष्टः स्पर्शनमात्रेण संयुक्तोऽवकाकीरनीरन्यायादलोली पाहय देवयं वे-जाणमाणो वि पच्चयणिमित्नं । जूत एव कञ्चुको विषधरनिर्मोकः कञ्चुंकिनं विषधरं समन्वेति समनुगच्छति, एवं कापि स्पृष्टं सर्पकञ्चुकवत्स्पर्शनमात्रे वच्च जिणिदं पुच्छम, गयागया सा परिकहे। जैव संयुक्तमवर्क ववषयःपिण्डादिन्यायादलोलीभूतमेव जीवं संघो सम्मावाई, गुरूपुरोगो त्ति जिणवरो नणइ । समन्वेति, एवमेव मोक्षोपपत्तेरिति । विशे० । “यतो यद्भत्स्य- इयरो मिच्छावाई, सत्तमो निएहओऽयं ति ।। ते तेन, स्पृष्टमा तदिप्यताम् । कञ्चुकी कञ्चुकेनेव, कर्म एईसे सामत्थं, कत्तो गंतुं जिंणिंदमूलम्मि । भेत्स्यति चात्मनः" ॥१॥ प्रयोगः-यधन भविष्यत्पृथग्भावं, तसेन स्पृष्टमात्र, यथा कञ्चुका कम्चुकिना, भविष्यत्पृथग्भावं वे कहपूयणाए, संघेण तओ को बज्झो ॥ व कर्म जीधेन । उत्त०३० चतसृणामप्यासामकरार्थः सुगम एव । जावार्थस्तु कथानक[प्रत्यास्यानविषया विप्रतिपत्तिः] शेषादवसेयः । तच्चेदम्-एवं युक्तिभिः प्रज्ञाप्यमानो यावदसौ न किमपि कसे तावत्पुष्पमित्राचार्यैरन्यगधगतबहुश्रुतस्थषितदेवं कर्मविचार विप्रतिपसिमुपदश्येदानी प्रत्याख्यानविष- राणामन्तिके नीतः, ततस्तैरप्युक्तोऽसौ-याशं सूरयः प्ररूपययां विप्रतिपत्तिमुपदर्शयन्नाह म्त्यार्यरक्षितसूरिभिरपि तारशमेव प्रकपितं,न हीनाधिकम,ततो सोऊण भन्नमाएं, पञ्चक्खाणं पुणो नवमपुब्वे । गोष्ठामाहिलेनोक्लम-किं यूयमृषयोजानीथ?,तीर्थकरैस्तारशमेष सो जावजीव विहियं, तिविहं तिविहेण साहणं ॥ प्ररूपितं याहशमहं प्ररूपयामि । ततः स्थविरैरुक्तम्-मिथ्याभि निविष्टो मा कार्षीस्तीर्थकराशातनाम,न किमपि त्वं जानासि। स गोष्ठामाहिलः कर्मविचारे विप्रतिपन्नः पुनरन्यदा नवम ततः सर्वविप्रतिपत्तेः तस्मिन् सर्वैरपि तैः संघसमवायः कृतः। पूर्वे"करेमि भंते ! सामाश्यं सव्वं सावजं जोग पञ्चक्खामि सर्वेणापि च संघेन देवताहानार्थ कायोत्सर्गो विहितः। ततो जजावजीवाए " इत्यादि । यावज्जीवावधिकं साधूनां संबन्ध हिका काचिद्देवतासमागता ।सा वदति स्म-संदिशथ किंकप्रत्याभ्यान भएयमानं विन्ध्यसमीपे विचार्यमाणं शृणेति । रोमि । ततः संघःप्रस्तुतमर्थ जाननपि सर्वजनप्रत्ययनिमित्तं तदेव कृत्वा किं करोति !, इत्याह प्रवीति-महाविदेहं गत्वा तीर्थकरमापृच्चस्व, किं पुलिकापु प्पमित्रप्रमुखः संघो यद्भणति तत्सत्यमुत यगोष्ठामाहिलो बदजंपइ पच्चक्खाएं, अपरीमाणाइ होइ सेयं तु । ति । ततस्तया प्रोक्तम्-मम महाधिदेहे गमनागमने कुर्वन्त्याः जेसिं तु परीमाणं, तं दुटुं मासँसा होइ ।। प्रत्यहानुघातार्थमनुग्रहं कृत्वा कायोत्सर्ग कुरुत, येनाहं गच्छागोष्ठामाहिलो जल्पति-ननु प्रत्याख्यानं सर्वमपि अपरिमाण मिततस्तथैव कृतं संघेन । गता च सा। पृष्ट्वा च भगवन्तं प्र. सया अवधिरहितमेव क्रियमाणं श्रेयोहेतुत्वाच्छेयः शोभनं स्यागता कथयति स्म-यदुततीर्थकरः समादिशति-दुर्षलिकाभवति, येषां तु व्याख्याने प्रत्याख्यानस्य यावज्जीवादिपरिमाण पुष्पमित्रपुरस्सरसंघः सम्बग्वाद।। गोष्ठामाहिलस्तु मिथ्यामवधिविधीयते तेषामनेन तत्प्रत्याख्यानमाशंसादोषपुएत्वात वादी; सप्तमश्चायं निह्नव इति, तदेतच्छ्रुत्वा गोष्ठामाहिलो पुष्टं सदोषं प्राप्नोति। प्रवीति-नन्धल्पर्दिफेयं वराकी , का नामैतस्याः कटपृतना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy