SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ (3) दायाव्यवच्छेदे सत्यस्मर्यमारा कर्तृकत्वादाकाशवदित्यनुमानरचना यामनय काशा व्यधिकरणासिद्धिः मैवम् एवमपि विशेषणे संदिग्धासिरुतापत्तेः । तथा ह्यादिमतामपि प्रासादादीनां स म्प्रदायो व्यवच्छिद्यमानो विलोक्यते, अनादेयस्तु श्रुतेरव्यवच्छे संप्रदायोश्चापि विद्यत इति सूतकटिबन्धमन्यकार्यात तथा च कथं न संदिग्धासिक विशेषणं विशेष्यमप्युभया सिद्धं वादिप्रतिवादिभ्यां तच कर्तुः स्मरणात् । न तु भो त्रियाः धुतौ कर्त्तारं स्मरन्तीति मृषोधं श्रोत्रियापसदाः मी इति चेन्ननु यूयमाम्नायमाम्नासिष्ठ तावत्ततो ' यो वै aria प्रती प्रजापतिः सोमं राजानमन्वसृजन्ततख यो वेदा मन्यसृजन्तेति व स्वयमेव स्वस्थ कर्त्तारं स्मारयत विताय गणयन्तो यूयमेव ओरियापसदाः किन स्यात् । किं च पवमान्यदिमितिसिरियनृतिमुनिनामाङ्किताः काश्चन शाखास्तत्कृतत्वादेव मन्यादिस्मृत्यादिषडुरानां तासां कल्पादी तेर्दत्वात् प्रकाशित मचिनादी कालेऽनन्तमुनिनामतित्यं तासां स्यात् । जैनाच कामासुरमेतत्कर्तारं स्मरन्ति। कर्तृविशेषविप्रतिपतेर प्रमाणमेवैतत्स्मरणमिति चेत् नैवम यतो यत्रैव विप्रतिपतिः देवाप्रमाणमस्तु न पुनः कर्तृमात्रस्मरणमपि । " बेस्यायनं सर्वे गुर्वण्ययनपूर्वकम । वेदाध्ययनवाक्यत्वात् चुनाऽध्ययनं यथा ॥ १ ॥ अतीतानागती काही बेदकारविवर्जिती । कालत्वात्तद्यथा कालौ, वर्तमानः समीकृते " ॥२॥ इति कारिकोकेर्वेदाध्ययनवाच्यत्यकालत्वेऽपि हेतुः कुरण शुभरं कुरङ्गाणां बेत इति ययययन पूर्वकमेतद्वाक्याध्ययनवाच्यत्वादधुनातनाध्ययनषदतीतानागतौ कालो प्रक्रान्तवाक्यकर्तृवर्जितौ कालत्वाद्वर्त्तमानकालव दिति वेदप्रयोजकत्वादनाकर्तनीयौ सकर्णानाम । अथार्थापत्तेरपौरुषेयत्वनिर्थयो बेद्स्य तथाहि संवादविसंवाददर्शाथमा नादर्शनात्यां तावदेव निःशेषपुरुयैः प्रामादयेन निधि, नित्यादिवासा धारयानकान्तिको हेतु द्वितीय विकल्ये पुनर या पौरुषेयत्वे दुरापः यतः , । शरीरत्वे तस्य माहात्स्यविशेषः कारणमाहोस्विदस्मदायरवैगुण्यम। प्रथमप्रकारः कोश पानप्रत्यायनीयः तत्सिको प्रमा खाभावात् इतरेतराभ्यदोषापतेश्च सिद्धे हि माहात्म्यदि शेषे तपश्रावं प्रातम्यम तरसी माहास्यविशेषसिद्धिरिति । द्वैतीयीकस्तु प्रकारो न संचरत्येव विचारगोचरे संशयानिवृतेः किं तस्यासत्वादयशरीरत्वं पा यादिवत् किंवा रायटयैगुण्यात्पिशाचादिनि इचयाभावात् । अशरीरश्वेतदा दृष्टान्तदाष्टन्तिकयोर्वैषम्यम् । घटायो हि कार्यरूपाः सशरीरकर्तृका र अशरस्य प सतस्तस्य कार्यप्रवृत्ती कुत्ता सामर्थ्यमाकाशादित् राशरीरले पचेऽपि कार्यसिद्धिः कि त्वन्यतेन कालपरियर्थ देतुः चम्कदेशस्य विएबधदादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यनन्तरं हेतुलात् तदेवं न कश्चितः कर्ता किञ्च स ईश्वरनित्यत्वेनेकरूपः सन् त्रिभुवनस्वभावो वा प्रथमविधा जगनिर्माणात्कदाखि पिनोपरमेत । तदुपरमे तत्स्वभावत्वहानिः । एवं च सर्गक्रियाया अपसानादेकस्यापि कार्यस्य न हि घटो हि स्वारम्भणादारज्य परिसमाप्तेरुपान्त्यहणं यावनिश्वयनयाभिप्रायेण न "शब्दे दोषोस्ताचीन इति स्थितिः । तदभावः क्वचित्तावद्, गुणवद्वक्तृकत्वतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्य संजवात् । वेदे तु गुणवान् वा नितुं नैव शक्यते ॥ २॥ ततब्ध दोषान्नावोऽपि निशां कथम् । प्रभावे तु सुखानो, दोषाभावो विनायते ॥ ३ ॥ यस्माद्वक्तुरजावेन. न स्युद्दोंषा निराश्रयाः " । उपोद्घातः । ततः प्रामाण्यनिर्णयान्यथाऽनुपपत्तेर पौरुषेयोऽयमिति अस्तु तावदत्र कृपणपशु परम्परामायणम्यपरोपणप्रगुणप्रचुरो पदेशापविषमाणमेवैष इत्यनुत्तरोत्तरप्रकारः प्रामाय निर्णयोऽप्यस्य न साध्यसिद्धिविंद गुणस्तृतायामेव चापेषु प्रामाण्यनियोपपतेः पुरुषो हि यथा रागादिमान् मृषावादी तथा सत्यशीचादिमान् वितथवचनः समुपलब्धः भानार्थक्यमेत्र नवेद कथं अपरदन्दसीति बेत कथं पितृपितामहप्रपितामहादेयसी तस्माद्येन तरुस्तन्यस्ताकरणेः पारम्पर्योपदेशस्य चानुसारेण प्रायनिधानादी निःशङ्कया क्यसिंवादात पत्रायत्रापि प्रतीहि कारीर्यादौ संवाददर्शनात् । कदाचित Jain Educa******* । कचित् संवादस्तु सामग्रीवैगुण्यात् स्वयाऽपि प्रतीयत पर्व प्रतीतासमन्त्रोपदिष्टमन्त्रयत्प्रतिपादिवध प्रा रागद्वेषाज्ञानशून्य पुरुषविशेष निर्णयः किं वास्य व्याक्यानं तावत्पौरुषेयमे वा पौरुषेयत्वे भावना नियोगादिविरुरूयास्वाने नेहाभावप्रसङ्गात् तथा च को नामात्र विश्रम्भो भवेत; कथं चैतद् ध्वनीनामर्थनिर्णी तिलौकिकन्यन्यनुसारजेति चेत किन पौरुषेयत्वनिसतिरपि तत्रोभवस्यापि विज्ञायमादन्यथा त्वजरतीयम्। न च लौकिकार्थानुसारेण मदीयोऽर्थः स्थापनीय इति श्रुतिरेव स्वयं वक्ति । न द जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौरुषेयवचन सामथ्र्यो ऽप्यम्य पत्र कोsपि संभाम्येत, पौरुषेयीणामपि म्लेच्छार्थयाचामेकाक पुनरपौरुषेययायां ततः परमकृपापीयूषवितान्तकरणा कोऽपि पुमान् निर्दोषः प्रसिद्धार्थे ध्वनिभिः स्वाध्यायं विधाय व्याख्यातीदानींतनग्रन्थकारवदिति युक्तं पश्यामः । श्रवोचाम च- वन्दः स्वीकुरुषे प्रमाणमथ बेसद्वारयनिश्चायकं । विनि जल्पति ततो ज्ञातोऽस्य मूल्यकवी " इति भागमोऽपि नापीरुपेयत्वमायाति । पौरुषेयत्याविष्कारिण एवास्योपसद्द्भावात् अपि मानुपूर्वी पिपीकिनामित्र देशकृतारपत्रक कामादीनामिय कालकृता चावलमां वेदेन तेषां नित्यम्यात्यात् क्रमेणाभिव्यकेःसा संजयतीति तर्हि कथमियमपौरुषेयी नवेदमिष्यति पौने यत्वादिति सिया पौरुषेथी पुतिः । अथ जगत्कर्तृव विध्वंसः घटवदिति । तदयुक्तम व्यारहणात् साधनं हि सर्वत्र याच्यते परैः शित्यादयो बुककर्तृका कार्यवा स्वाती प्रमाणेन सिद्धायां सायं गमयेदिति सर्ववादिसंवादः । सायं जगन्ति सृजन सरीरोऽशरीरो वा स्यात् । सशरीरो sपि किमस्मादिवद टइयशरीरविशिष्ट उत पिशाचादिवदडपुरन्धार्यत्वात् प्रमेयश्यशरीरविशिष्टः । प्रचमपके प्रत्ययाधः समन्तरेणापेच ainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy