SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ( ६७८ ) अभिधान राजेन्द्रः । अबंभ णियविसाल मंसन्नमुवजहणवरधरीओ वज्जविराइयपसस्थलच्छण निरोदरीओ विविचितणुनमितमज्यभात्रो उज्जुग समसहियजच्चतणुक सिए निन्छ । देज्जल महमुकुमासुविभत्तरोमराई गंगावतगदादिणावत्ततरंगर्भरविकिरण तरुण वोहित अकोमायंतनमगंजीर विगमनाभी अब्डप सत्यसुजायपीणकुच्छी समंतपासा सन्नयपासा सुजायपासा मियमातिपीणराययपासा करं मुयकए गरुयगनिम्मल सृजाय निश्वयगायलडी कंच एकल सप्पमाणसमसंहितल चुचय आमेझगजमल जुयञ्ज वट्टियपओहरा भुयं पुत्रतय गोपुच्छ वट्टममसहित निम्मिय आदेज्जल महबाढ़ा बना मंसलग्गहत्था कोमलपीवरंगुल्झीया शिट पाणिलेहा ससिसूरसंखचक्कन र सोत्थिय विभत्तसुविरइयपालेिहा पीएम कक्खवत्थिष्पदेस पनि पुगल कपोला चउरंगुल सुप्पमाकं बुचर सरिसगीवा मंसल संवियप सत्यहणुया दानिमपुप्फप्पकासपीवरपत्रकोंचियवराधरा सुंदरोत्तरट्ठा दहिदगरय कुंदचंदवासंतिम उल अविद्दत्रिमलदसणा रत्तप्पलरचपडमपत्तसुकुमालताबुजीदा कणवीरमउलकुडिल - अनुष्य उज्जतुंगनासा सारदनव कमल कुमुय कुवलयदल निगरसरिमलक्खणपसत्यनिम्मल कंतनया अनामियचावरु लकिए हरा संगय सुजायतणुकमिण निकमगा प्रीणपमाणजुत्तसबणा सुस्वणा पीएमट्ठगंमलेहा चउरंगुल - विसालसमनिमाला कोमुदिरयाण कर विमल परिपुष्ट सोमवया उत्तम उत्तमंगा अकविलसुसिदिीहसिरया बतज्जयजुत्रथून दामणिकर्म म लुक सवाविसोत्थियपडागजबमच्छ कुम्मरहवरमयज्य अंक थाल अंकुस अट्ठात्रय सुपतिट्ठअमरासरिया भिसेयतोरणमेयिणि उदधिवरपवर भवणगिरिवरवरापंससुल लियगयवसभसीह चामरपसत्यबत्त सिलक्ख धरीओ हंससरिच्चगतिओ कोइलमदुयरिगिराओ कंता सवसमा वत्रगयवलीपलियांग दुवमवाहिदोसोयमुक्का उच्चत्तेण य नरथोवूणमूसियाओ सिंगारागार चारुमा सुंदरथरण जहणत्रयणकरचलणणयणा झावस्वजोगुणोत्रवेया मंदणवण विवरचारिणी श्र च्छराम्रो उत्तरकुरुमाणसच्छराओ अच्छेरगयेच्छ्रिणियाश्रतिष्ठि पलिमाई परमाउं पालयित्ताओं वि उवणमंति मरणधम्मं प्रतित्ता कामाएं, मेदुए सन्नपगिद्धा य मोहभरियासत्येहिं इति एकमेकं विसयं विमउदीरएहिं अवरे परदारेहिं हांति विमुणिया धननासं सयणविपणासं च पानृणंति, परस्स दाराओ जे अविरया मेहुणा संपगिहाय मोहभरिया अस्मा हत्य गवा य महिला मिगाय मारिति एकमेकं मणुयगणा वानरा य पक्खी य विरुज्जति मित्ताणि खिष्पं जवंति, सत्तू समयधम्मगणे य जिंदंति Jain Education International For Private अबभ पारदारी धम्मगुणरया य वंजयारी खगेण उलोट्र्यचरिताओ जसतो सुन्या य पार्वति अयस किति रोगना वाहि ताति रोयवाही, दुवे यलोयदुराराहगा जवंति इदलोए चैत्र परलोए परस्स दाराओ जे अविरया तदेव केड परस्म दारंगमा गहियाय हया य वरुद्धा य एवं० जात्र गच्छति त्रिपुत्रमोहानिनूयसमा मेदु मूलं च सुव्वए तत्थ तत्थ वतपुत्रा मंगामा जक्रखयकरा मीताए दोत्रतीए य कए रूपिणीए पनमावतीए ताराए कंचलाए रनमुनद्दार याए सुत्रगुलियाए किन्नरिए य सुख्व विज्जुमतीए रोहिणीए य असेसु य एवमाइ बहने महिलाक‍ सुव्वात अतिकता संगामा गामधम्ममूला, इह लोए ताव नट्ठा परलोए य नट्ठा महया मोहतिमिरंधकारे घोरे तमयात्ररसुहुमवायारेसु पज्जत्तमपज्ज तक साहारण सरीरपनेयसरीरेसुय अंम जपोयजजराउजर सनसंसेइमसमुच्छ्रिमजिज्जन वाइएस य नरगतिरियदेवमाणुसेस जरामरणरोगसोगबटुले पमसागरोवमाई मणादीयं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं प्रणुपरियहंति जीवा महामोहवसमनिविट्ठा; एसो सो अस्स फलवित्रागो इढ लोई को परलाईओपो बहुदुक्खो मदब्न बहुरयप्पगाढो दारुणो कक्कस असा वामसहस्सेहिं मुञ्चति न य अवयेत्ता अस्थि हु मोक्खति एवमाहंसु नायकुलनंदणो महप्पा जिणो वरवीरनामज्जो कहेसी य प्रबंभस्स फलविवागो, एयं तं वनं पि चत्यं पि सदेवमणुयासुरस्त लोगस्स पत्थणिज्जं एवं चिरपरिचियमणुरायं दूरं तं चत्यं अहम्मदारं सम्मत्तं त्ति बोम | ( तं च पुण निसेर्वितित्ति ) तच्च पुनरब्रह्म निषेवन्ते सुरगणा वैमानिकदेवसमूहाः साप्सरसः सदेवीकाः, देव्योऽपि सेवन्त इत्यर्थः (इत्यादिदी काऽनुपयोगिनी महती चेत्युपेक्षिता) प्रश्न० ४ श्राश्र० द्वा० । शेषद्वारयं मध्य एवायातम् । श्रब्रह्म मैथुनमिति पर्यायैा । (मैथुनशब्देन चोच्यमानो विषयो 'मेहुण' शब्द एव वक्ष्यते ) "अश्वंभचारयं घोरं, पमायं पुरहिडियं । नायरंति मुणी लोप, भैयापणविवजण " ॥ १॥ दश० ६ श्र० । श्रबंभवज्जण - अब्रह्मवर्जन- न० : दिवा रात्रौ वा पल्याचाश्रिस्य मैथुनत्यागरूपायां षष्ट्यामुपासक प्रतिमायाम्, तत्स्वरूपं चैत्रम्-" पुग्वोदियगुणजुत्तो, बिसेसओ विजयमोहणिजो य " प्रश्न० १ श्राश्र० द्वा० । ( ' उवासगपरिमा' शब्द द्वितीयभागे ११०५ पृष्ठे व्याख्याऽस्य द्रष्टव्या ) अब - अवध्य - त्रि० । बधमर्हति यत् । न० त० । वधानर्हे; " अवमाणयं वज्जाणं " प्रकारलोपे 'बज्जाणं ' इति भवति । तत्र श्रवध्यानां वधानहणामपि विद्वेषिवचनतो वध्यत्वेन स्थापितानां सुदर्शन सुजातादीनामिव देवताप्रातिदायतो निराकृतबध्यत्वदोषाणास | संथा । Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy