SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ अप्पाबहुय (ग) अनिधानराजेन्डः। अप्पाबद्दय (ग) सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह देशराशिप्रमाणत्वात्। तेभ्योऽपि जलचरतिययोनिकनपुंसका: एतेसि णं नंते ! नेरश्यनपुंसकाएंजाब अहेसत्तमपुढ संख्येयगुणा,रहत्तरप्रतरामख्ययनागवल्संख्येयश्रेणिगताका. शप्रदेशराशिप्रमाणत्वात्। तेत्योऽपि चतुरिन्द्रियनियम्योनिकनविनेरश्यनघुसकाण य कयरे कयरेहिं तो जाव विसेसाहिया पुंसका विशेषाधिकाः, असंख्येयकोट।कोटिप्रमाणाकाशप्रदेशवा। गोयमा! सन्बत्योवा अहेसत्तमपुढविनेरइयनपुंसका,छ. राशिप्रमाणामु घनीकृतस्य लोकस्य एकप्रादोश कीषु श्रेणिषु इपुढविणेरइयाणपुंसका असंखेज्जगुणा० जाव दोचा, पुढवि- यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् । त्यस्त्रीन्सियनियंग्योनेरश्यनपुंसका असंखेज्जगुणा,इमी से रयणप्पभाए पुढचीए निकनपुंसका विशेषाधिकाः,प्रभूततरश्रेणिगताकाशप्रदेशराशिनेरश्यणपुंमका असंखेज्जगुणा ।। मानत्वात् । तेभ्योऽपि द्वालियतिर्यग्यानिक नपुंमका विशेषा धिकाः, प्रभूततमणिगताकाशप्रदेशराशिमानत्वात् । तेभ्यः ते. (एएसि णमित्यादि) सर्वस्तोका अधःसप्तमपृथिवी नरयिक जस्कायिक केन्द्रियतियंग्योनिकनसका असंख्येयगुणाः, सूक्ष्मनपुंसकाः, अल्पतरश्रेयसंख्येय नागवर्तिनभःप्रदेशगशिप्रमाण. वादरभेदभिन्नानां तेषामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात् । स्चात । तेभ्योऽपि षष्टपृथिवीनैरयिकनपुसका असंख्येयगुणाः, तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधितेभ्योऽपि पञ्चमपृथिवीनगयिकनपुंसका असंख्येयगुणाः, ते काः, प्रनूतासंख्येयलोकाकाहाप्रदेशप्रमाणत्वात् । तेभ्योऽपकान्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका मसंख्येयगुणाः , तेभ्यो यिकैकेन्द्रियतिर्यग्योनिकनपुसका विशेषाधिकाः , प्रभूततराऽपि तृतीयपृथिवीनरयिकनपुंसका असंख्येयमुणाः, तेभ्योऽपि संख्येयलोकाकाशप्रदेशमानत्वात् । तेयोऽपि वायुकायिकैकेद्वितीयपृथिवीनैरयिकनपुंसका असंभ्यातगुणाः, सर्वेषामप्येतेषां कियतियम्योनिकनपुंसका विशेषाधिकाः, प्रभृततमासंख्येयपूर्वपूर्वनैरयिकपरिमाण हेतुश्रेण्यसंख्येय जागापेकया असंख्ये लोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्योऽपि वनस्पतिकायिकै. यगुणाः, संख्येयगुणश्रेण्यसंख्येयभागवर्तिनभःप्रदेशराशिप्रमा केन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणः, अनन्तलोकाकाशगत्वात् । दितीयपृथिवीनैरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां प्रदेशराशिप्रमाणत्वात् । पृथिव्यां नैरयिका असंख्ययगुणाः, अङ्गनमात्रकेत्रप्रदेशराशी सदगतप्रथमवर्गमूलगुणिते यावान् प्रदेशराशिस्तावत्प्रमाणा अधुना मनुष्यनपुंसकविषयमल्पबहुत्वमाहसुघनीकृतस्य लोकस्य एकप्रादशिकीषु श्रेणिषु यावन्त श्रा- एतेसिणं भंतेमणुस्साणपुंसकाणं कम्मन्नूमिका अकम्मकाशप्रदेशास्तावत्प्रमाणत्वात् । प्रतिपृथिवीं च पूर्वोत्तरपश्चि. नूमिकणपुंसकाणं अंतरदीवकाण य कयरे कयरोहितो अप्पा मदिग्भाविनो नैरयिकाः सर्वस्तोका,तेज्यो दक्षिणदिग्भाविनो. बा०४१। गोयमा! मबत्थाचा अंतरदीवगाऽकम्पनूमगमणुउसंख्येयगुणाः, पूर्वपूर्वपृथिवीगतदकिणदिग्भागभाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसंख्येयगुणाः पूर्वोत्तरपश्चिमदि स्सण पुंसका, देवकुरु नत्तरकुरुकम्मनूमगा दो वि संग्वेजभाविन इत्यादि । गुणा, एवं जाव पुचविदेहअवरविदेहकम्पनुमगमणुस्मसम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाद- पुंसगा दो वि संखेजगुणा ।। एतसिणं भंते ! तिरिक्खजोणियनपुंसकाणं एगिदिय सर्वस्तोकाः अन्तरद्वीपजमनुष्यनपुंसकाः एते च समर्डनजा द्रष्टव्याः, गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासंभवात , तिरिक्खजोणियनपुंसकाणं पुढविकाझ्यएगिदियणपुंसका संहतासु कर्मभूमिजास्तत्र भवेयुरपि । तेभ्यो देवकुरुत्तरकुर्वपं० जाव वनस्सश्काश्यएगिंदियतिरिक्खजाणियणपुंसका- कर्मभूमकमनुष्यनपुंसका संख्येयगुणाः, तद्गतगर्भजमनुष्याण बेइंदियतिरिक्खजोणियणपुंसकाणं तेइंदियचनरिंदिय- णामन्तरद्वीपजगर्भजमनुष्येभ्यः संख्येयगुणत्वात् । गर्नजमनुपंचेंदियतिरिक्खजोणियणपुंसकाणं जलयरथलयरखहय. प्योचाराद्याश्रयेण च संमूर्छनजमनुष्याणामुत्पादात् । स्वस्थाने तु वयेऽपि परस्परं तुल्याः । एवं तेज्यो हरिवपरम्यकवर्षाराण य कयरे कयरेहिंतो जाव विसेसाहिया वा। गोयमा! कर्मभूमकमनुष्यनपुंसकाः संख्येयगुणाः, स्वस्थान तु द्वयपि सम्वत्थोवा खहयरतिरिक्खजोणियणपुंसका, थायरातिरि- परस्परंतुल्याः। हैमवतरण्यवतवर्षाकर्मनमकमनुध्यनपुंसकाः क्खजोणियनपुंसका संखेज्जगुणा, जलयरतिरिक्खजोणि- संख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः । तेभ्यो यनपुंसका संखेनगुणा, चतुरिदियतिरिक्खजोणियनपुंस भरतैरवतवर्षकर्मभूमकमनुष्यनपुंसकाः संख्ययगुणाः , स्व स्थाने तु द्वयेऽपि परस्परं तुल्याः । तेन्यः पूर्वविदेहापरका विसेसाहिया,तेइंदिया विसे साहिया, बेइंदिया विसेसा विदेहकर्मजूमकमनुष्यनपुंसकाः संख्येयगुरणाः, स्वम्धाने तु हिया, तेउक्काइय एगिदियतिरिक्खा असंखेजगुणा, पुढ द्वयेऽपि परस्परं तुल्याः। युक्तिः सर्वत्रापि तथैवानुसतव्या । विकाइयएगिंदियतिरिक्खजोणिया विसेसाहिया , एवं संप्रति नैरयिकतिर्यमनुप्यविषयमल्पबहुत्वमादप्रामवाउ०, वणस्सइकाइयएगिदियतिरिक्खजोणियणपंस एतेसि णं ते नेरड्यनपुमकाणं रयण पुढ विनरइयनपुंका अणंतगुणा ॥ सकाणं जाव अहेसत्तमपुढविनेरइयनसकाणं तिरिक्खजो(एपसि णमित्यादि ) सर्वस्तोकाः खचरपञ्चेन्जियनियंगन णियनपुंसकाणं एगिदियतिरिक्वजोणियाणं पुदविकाइयपुंसकाः, प्रतरासंख्येयभागवर्त्य संख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः स्थल चरतिर्यग्योनिकनपुंसकाः संख्ये एगिदियतिरिक्खजोणियनपुंसकारणं जाव वएस्सइकाइयएपगुणाः , बहत्तरप्रतरासंख्येयजागवर्यसंस्येयश्रेणिगतनभःप्र. | निंदियनपुंसगाणं वशदयतहादयचनारायपचादयातार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy