SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ ( ६५८ ) अभिधानराजेन्द्रः । अप्पा बहु ( ग ) सिद्धानामनन्तत्वात् । तेभ्यः शीनयोनिका अनन्तगुणाः अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात् तेषां च सिकेभ्योऽप्यनन्तगुणत्वात् । अप्पाबहुय (ग) यसरीरस्स जाए जोए असंखेज्जगुणे ५ कम्पगसरीरस्स नकोमए जोए अमखेज्जगुणे ६, आहारगमीसगस्स जहणणए जोगे असंखेज्जगुणे 9, आहा सच्चामोस - मीसग नकोस जोए असंखेज्जगुणे छ, ओरालि - मी सगस्स वेव्वियमीसगस्स । एएसि णं नकोसए जोए दोड़ वि तु असंखेज्जगुणे ए, मणजोगस्स जहएणए जोए असंखेज्जगुणे १०, आदारगस्स सरीरस्स जहएलए जोए असंखेज्जगुणे ११, तिविहस्स मणयोगस्स चउव्हिस बड़जोगस्स एएमि णं सत्तएह वि तु जहणए जोए असंखेज्जगुणे १२, आहारगसरीरस्स नक्कोसए जोए श्रसंखेज्जगुणे १३, ओरालिय सरीरस्स वेडब्बियसरीरस्स चव्त्रि हस्स यमजोगस्स च व्हिस् य बइलोगस्स । एएासे णं दसएह वि तुले उकोसए जोए असंखेज्जगुणे १४ । टीका सुगमा भ० २५ ० १ ३० । मनोयोग्याना मल्पबहुत्वम् - एएसि णं जंते ! जीवाणं सजोगीणं मरणजोगीणं वयंजोगिणं कायजोगीणं अजोगीण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुझा वा विसेसाहिया वा ? । गोयमा ! सव्वत्योवा जीवा मणजोगी, वयजोगी असंखेज्जगुणा, अजोगी प्रांतगुणा, कायजोगी भांतगुणा, सजोगी विसेसाहिया । सर्व स्तोका मनोयोगिनः, संस्य संज्ञिपर्याप्ता एव हि मनोयोगिनः ते च स्तोका इति तेभ्यो बाग्योगिनोऽसंख्येयगुणाः, द्वीन्द्रि यादीनां वाम्योगिनां संशिभ्योऽसंख्यातगुणत्वात् । तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यः काययोगिनोऽनन्ताः, वनस्पतीनामनन्तत्वात् । यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वव्याघातः । तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः द्वीन्द्रियादीनामपि वाग्योग्यादीनां तत्र प्रक्षेपात् । गतं योगधारम् । प्रज्ञा ३ पद । कर्म० जी० । ५० सं० । (२६) [ योनिद्वारम] शीतादियोनि कानाम्एते सिणं भंते! जीवाणं सीतजोणियाणं उसिएजोलियाएं सीतोसि जोणियाणं अजोलियाण य कपरे कयरेहिंतो अप्पा वा० ४ ? | गांयमा ! सव्वत्थांचा जीवा सीतोसिएजोपिया, उसि जोणिया असंखे जंगुणा, अजोलिया अांतगुणा, मीतजोरिया एंतगुणा । अल्पबहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः शीतोष्णोजययोनिकाः, नवनवासिगर्न जतिर्यक्रपञ्चेन्द्रियगर्भज मनुष्यव्यन्तरज्योतिष्कवैमानिकानामेवोज ययोनिकत्वात् । तेभ्योऽसं गुणा उष्णयोनिकाः सर्वेषां सूदनवादरभेदभिन्नानां तैजस्कायिकानां प्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्या प्रत्येक वनस्पतीनां श्रोष्णयोनि कत्वात् । अयोनिका अनन्तगुणाः Jain Education International For Private सचितावित मिश्रयो निकानाम् एतेसि णं जंते ! जीवाणं सचित्तजोगीणं प्रचित्तजोजोणी मीसजोणीणं अजोशीण य कयरे कयरेहिंतो अप्पा वा०४ ?। गोयमा ! सव्वत्योवा जीवा मीसजोणिया चित्तजोलिया असंखिज्जगुणा, अजोगिया अंतगुणा, सचित्तजोषिया अतगुणा । अल्पदुत्वचिन्तायां सर्वस्तोका जीवा मिश्रयोनिकाः, गर्नव्युक्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात् । तेभ्योऽचित्तयोनिका असंख्येयगुणाः, नैरयिकदेवानां कतिपयानां च प्रत्येकं पृथिव्यप्तेजोवायुप्रत्येक वनस्पति द्वित्रि तुरिन्द्रियसंम्मितिर्यक्पञ्चेन्द्रियसंमूमि मनुष्याणामचिन्तयोनिकत्वात् । तेज्योऽभ्ययोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेज्यः सच्चिस योनिका अनन्तगुणाः, निगोदजीवानां सविसयोनिकत्वात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ।. संवृतविवृतयोनिका नाम एतेसि जंते ! जीवाणं संतुमजोणियाणं वियरुजोलियाण य संबुरुवियमजोणियाणं अजोणियाण य कयरे कयरेहितो अप्पा वा० ४ १ । गोयमा ! संव्वत्योचा संतुमवियमजोणिया, विडजोणिया असंखेज्जगुणा, अजोगिया अतगुणा, संमजोषिया श्रणंतगुणा । अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयोनिकाः, गर्भव्युकान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव संवृतविवृत योनिकत्वातातो विवृतयोनिकाः संख्ये यगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रयपर्यवसानानां संमूमितिर्यक्ञ्चेन्द्रियसंमूर्तिकममनुष्याणां च विवृतयोनिकत्वात् तेज्योऽयोनिका अनन्तगुणाः, सिकानामनन्तत्वात् । तेभ्यः संवृतयोनिका श्रनन्तगुणाः, वनस्पतीनां संंतयोनिकत्वात् तेषां च सिकेभ्योऽप्यनन्तगुणत्वात्। प्रज्ञा०८ पद् । (२७) [ लेश्याद्वारम् ] सलइयानामल्पबहुत्वमतत्र सोइया लेश्यानामल्पबहुत्वचिन्तायाम्- "सब्वत्थोबा अलेस्सा, सलेस्सा श्रणंतगुण" ज ० १ प्रति० । सम्प्रति सलेश्यादीनामष्टानामल्पबहुत्वमाहएएसि णं भंते! जीवाणं सलेसाणं किएहलेसाणं नीललेसाणं का सां तेउलेसाणं पम्हलेसाणं सुकलेसाणं अलेसाय करे करेहितो अप्पा वा० ४ १ । गोयमा ! सव्त्रत्थोवा जीवा सुकलेस्सा, पम्लेस्सा संखिज्जगुणा, ते. लेस्सा संखिज्ज०, अलेस्सा अांतगुणा, काउलेस्सा प्रांतगुणा, नील लेस्सा विसेसाहिया, कएलेस्सा विसेसाहियां ।। सर्वस्तोकाः शुक्कलेश्याः, लान्तकादिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु संख्येयव ग्रुष्केषु मनुष्येषु तिर्यक् स्त्रीपुंनपुंसकेषु कतिपयेषु सं वर्षायुकेषु तस्याः संभवात् । तेभ्यः पद्मलेश्या का संख्येयगुणाः, सा हि सनत्कुमार माहेन्द्रब्रह्मलोक कल्पयासिषु देवेषु तथा प्रभूतेषु गर्भ कान्तिकेषु कर्मभूमिजेषु संख्येयवर्षीयुके Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy