SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ अप्पा बहु (ग) रमानानां जीवप्रदेशानां समानजातीयरूपा घनीकृतलोकाकाशश्रेणेरसंस्थेपभागप्रदेश राशियमाणा वर्गणा बाच्याः । १५ १५ १४ १३ १३ १२ ૨ ११ एताश्चैतावत्यो ऽप्यसत्कल्पनया पट् स्थाप्यन्ते तत्र जघन्यवर्गणायां जीप्रदेशा असंपेपर्यनागान्विताः । अथ सत्कल्पन या त्रयस्त्रयः स्थाप्यन्ते, एसाचैतावत्यः समुदिता एकं कमियते रुपये इति कः शब्दार्थः मुच्यते- एकैकोस रवीर्य भागवृद्ध्या परस्परं स्पर्द्धन्ते वर्गणा यत्र तत् । तत ऊर्ध्वमेफेन इथादिभिवी वीर्यपरिराधिका जीवदेशा न प्राप्यन्ते कि सर्दि १, प्रथमस्प कचरमवर्गला जोवप्रदेशेषु पावन्तो वीर्यपरिच्छेदास्तेभ्योऽ कलाकारेव वीर्यपरिच्छेदेरधिका जव देशा अतस्तेषामपि समानर्थभागानां समुदायो द्वितीयप का समुदायद्व कस्थाद्यवर्ग सीपवर्गणा। एचमेोचरकमेत अपि प्रदेश राशियाना वाध्याः । एतासामपि समुदाय द्वितीरुपयेकम् । इत कर्द्ध पुनरप्येकोतर वृद्धि सभ्यते । किं तर्हि - क्लोकाकाशप्रदेशतुन्यैरेव श्रीर्थभागरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयस्पर्ककमारभ्यते । पुनस्तेनैव क्रमेण चतुर्थम, पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्द्धकानि श्रे संस्थेय भागवर्तिप्रदेशराशिप्रमाणानि वाक्यानि । एषां चैतावसां स्पर्द्धकानां समुदाय एक योगस्थानकमुच्यते। एवं तावदेकस्य सूक्ष्मवियोदस्य भषासमये सर्वजघन्यस्य योगनकमभिहितं तदम्यस्य तु किश्चिदधिकवीर्यस्य जन्तोः, अनेनैव मे द्वितीय योगस्थानस्तु ते कमेण तृतीयम, तदन्यस्य तु तेनैव क्रमेण चतुर्थम् इत्यमुना कतान्यपि योगवानि मानाजीवानां काममेदवार संस्थेभावर्तनम प्रदेशराशिप्रमाणानि भवन्ति । ननु जीवा मामनन्तत्वात्तद्भशद्योगस्थानान्यनन्तानि कस्मान्न भवन्ति । नैतदेवमयत एकैकस्मिन् सह योगस्थानेऽस्थायी वर्तन्ते सा काम सरये योगस्थानेऽसंख्याता वर्तते तेषां तदेकमेव विवक्षितानि यथोकमानान्यव योगस्थानकानि भवन्ति । तथाऽपर्याप्ताः सर्वेऽप्येकस्मिन् यो गस्थान के एकसमयमवतिष्ठन्ते । ततः परमसंख्येयगुणवृद्वेषु प्रतिसमपम-योग्ययेोगस्थान के संक्रामन्ति पर्याप्तास्तु सर्वे स्वप्रायोग्य सर्वजघन्ययोगस्थान के जघन्यतः समयमुत्कृष्टतश्वसमावर्तन्ते ततः परमम्यद्योग स्वप्रायेोग्योत्कृष्टयोगस्थान के तु जघन्यतः समयम, उत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु जघन्यतः समयम, उत्कृष्टतस्तु कचित् चतुरः, कचित्पञ्च, कचित् षट् कचित् सप्त, कचिद। समयान् यावद्वसंत इति तावानपि योगो मन प्रभृतिसहकारिकारण यशसंधिप्य सत्यमनोयोगः १, सत्यसृचासनयोगः ३ स्यामृषा मनोयोगः ४ | सत्यचाभ्योगः १, श्रसत्यवाण्योगः २, सत्यवृषायोगः ३ असल्यामुपायान्यो । महारिक काययोगः १ २४ १३ १२ ११ १० Jain Education International १० १५ १४ ( ६५१ ) अभिधानराजेन्द्रः । ११ १० अप्पाबहुय ( ग ) श्रीहारिक मिकाययोगः २ वैकियकाययोगः ३ यमिअकाययोगः ४ ब्राहारककाययोगः ५ आहारकमिकाय योगाः ६, कार्मणकाययोगदनाचा प्रांत त्य प्रसंगेन । एतेभ्यश्धयोगानेयोध्येय असंख्यात गुणिताः । पपकिति) भेदशब्दस्य प्रत्येक संबधात्म कृतिभेदाल स्थितिभेदाच्च हानावरणादीनां भेदाः " - संखगुण " पदमनुभागबन्धस्थानानि यावत्सवंत्र यां जनीयम् । इयमत्र भावना इह तावदावश्यकादिष्ववधिज्ञा नदर्शनयोः क्षयोपशम विवाद संख्यातास्तावद्भेदा भयन्ति। ततश्च तदाचरणबन्धस्यापि तायप्रमाणनैदाि प्रयेण बकस्यैव विचित्रक योपशमोपपत्तेरिति । कथं पुनः क्षयो परामध्येऽप्यसंख्येयमेदत्वं प्रतीयते इति ततेतारतम्येनेति तथादि मियादारक गानामानं जघन्यमयधिद्विकस्य क्षेत्रं परिच्यतयोकम यदाह सफलतारश्वा विश्वानुग्रहकाम्ययाविहितानेक शास्त्रसंदभाँ भगवान् श्रीभद्रबादुस्वामी " जावश्य तिसमयाहा - रगस्त सुदुमस्स पणगर्जीवस्स । श्रोगाहणा जहन्ना, मोखितं तु ॥ १॥ तु बहुनेजस्काधिक जन्नतिमतामतिता मात्रं तस्य प्रमाणं भवति । यदांडुः श्रीमदाराध्यपादा:-" सच्चदुगणिया, निरंतरं जतियं मयि खित्वं सम्यदि सागं, पर मोदी वित्तनिद्दिट्टो " ॥ १ ॥ इति । ततो जघम्यात् शेवादारभ्य प्रदेश प्रवृत्रविषयत्वे स स्वसंख्येयभेदत्वमवधिद्विकस्य क्षेत्रतारतम्येन जवति । श्रत[स्तदाचारकस्याधिद्विकस्यापि नानाजीवानां क्षेत्रादिभेदेन बन्धवैचित्र्यादयवैचित्र्याचा संध्येयगुणभेदत्वम् । पवं नानाजीवानाश्रित्य मतिनावरणादीनां शेषाणामध्यावरणानां तथाऽन्यासामपि सर्वासां मूलप्रकृतीनामुत्तरप्रकृतीनां च - मादिभेदेन बन्धवैचित्र्यादुदयवैचित्र्याद्वाऽसंख्याता नेदाः संपद्यन्त इति । बक्तं च जम्हा मोहिबिसन्चो कोसे सन्यवयादिस जतियमित्तं फुलई, ततिय मित्तप्पएससमो ॥ १ ॥ तारतम्मभेषा, जेण बहू ति आवरणभिया । तेणासंखगुणतं पयकीणं जोगभो जाण " ॥ २ ॥ चतसृणामानुपूर्वीणां बन्धोदयवैचित्र्येणासंस्याता नेदाः, ते लोकस्यासंख्येयभागवर्तिप्रदेशराशितुल्याइति प्यूकारोका विशेषाः ननु जीवानामनन्तत्वात्तेषां बन्धोद यवैचित्र्येणानन्ता अपि प्रकृतिनेदाः कस्मान्न भवन्ति ? । नैतदे यशानां बन्धोदयानामेकपतित्वाद्विसाये तावन्त एव तद्भेदा भवन्ति । ते च ज्ञेदाः प्रकृतिभेदत्वात्मकतय इत्युच्यन्ते । ततश्च योगस्थानेज्योऽसंख्यातगुणाः प्रकृतयः, यत कस्मिन् योगस्थाने वर्तमानाजील जीवेन वा सर्वा अध्येताः प्रकृतयो वध्यन्त इति । तथा तेभ्यः प्रकृतिमेरेभ्यः सदा निरोप समाधिकविसमयाधिकान्नमुंड दिलक्षण असंख्यातगुणा भवन्ति । एकैकस्याः प्रकृतेरसंख्यातै स्थितिमा देकमेव हि प्रकृतिभेदं कचिज्जीवोऽन्येन स्थितिविशेषेण बध्नाति, स एव च तं कदाचिदन्येन दयितरेण कदाचित मेनेश्वमेकं प्रकृतिदमेकं समाश्रित्याख्याताः स्थिति For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy