SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ (६४५) अप्पाबहुय (ग) भन्निधानराजेन्सः । अप्पाबद्दय (ग) खंधा दवट्ठयाए असंखेज्जगुणा, ते चेव पदेसट्टयाए अ- | (प्रयोगादिपरिणतानामध्पबहत्वं परिणाम' शब्दे वक्ष्यते) संखेज्जगुणा । एएसिणं भंते ! एगपदेसोगाढाएं संखेज्जप-1 (आहारायाऽस्पृश्यमानानामनास्वाद्यमानानां च पुफलानां देमोगाढाणं असंखेजपदेसोगाढाणं पोग्गनाणं दवट्ठयाए। परस्परमलपबहन्यम्-'आहार'शम्दे द्वितीयभागे ५०.पृष्ठे प्रतिपादयिष्यते) (प्रत्याख्यानविषयमल्पवहत्वं पच्चक्खाण' पएसट्ठयाए दबट्ठपएसट्टयाए कयरे कयरोहितो जाब विसे- 1 शब्दे बयते ) (प्रवेशनकमाश्रित्य · पवेसणग ' शय्दे साहिया वा? । गोयमा ! सव्वत्थोवा एगपएसोगाढा पोग्गला निरूपयिष्यते ) दन्चट्ठयाए , संखज्जपएसोगाढा पोग्गला दवच्याए (२१) [बन्धद्वारम् ] आयुःकर्मबन्धकादीनामल्पबहुत्वम्संखेज्जगुणा, असंखेज्जपएसोगाढा पोग्गला दबट्ठ एएसि एंजते ! जीवाणं आनस्स कम्मरस बंधगाणं याए असंखेज्जगुणा , पएसट्टयाए सम्बत्योचा एगपएसोगाढा पोग्गला, पएमट्टयाए संखेन्जपएसोगाढा पोग्ग अवंधगाणं अपज्जत्ताणं पज्जनाणं सुत्ताणं नागराणं सला, पदेसट्टयाए असंखेज्जगुणा, असंखेजपएसोगाढा पो मोहयाणं असमोहयाणं सातावेदगाणं असातावेदगाणं ईग्गला पदेसट्टयाए असंखेजगुणा,दव्यनुपएसट्ठयाए सव्व दियनवनुत्ताएं णोइंदियनवनत्ताणं सागारोव उत्ताणं अ. स्थोवा एगपएसोगाढा पोग्गला, दवहपएमट्टयाए संखेज्ज णागारोव उत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा पएसोगाढा पोग्गला, दबट्टयाए संखेज्जगुणा, ते चेव पदे तुला वा विसेमाहिया वा?। गोयमा ! सम्वत्थोवा जीवा सट्ठयाए संखेज्जगुणा। असंखेज्जपएसोगाढा पोग्गला द पाउस्स कम्मस्स बंधगा. अपज्जनया संखिज्जगुणा, सुत्ता बट्टयाए असंखेजगुणा, ते चेव पदेसट्टयाए असंखेज्जगु संखिजगुणा, समोठ्या संखिजगुणा, सातादेदगा संखिपा । एएसि एं नंते ! एगसमयहितीयाणं संखेजसमयष्टि जगुणा. इंदियउवनुत्ता संखिज्ज गुणा, अणागारोवउत्ता तीयाणं असंखेज्जसमयद्वितीयाण य पोग्गलाणं जहाओ संखिजगुणा, सागासेवन्त्ता संखिज्जगणा, नोइंदियनगाहणाए तहा ठितीए विनाणियन्वं अप्पाबहगं । एए वउत्ता विसेसाहिया, अमातावेदगा विसेसाहिया, अमसि णं ते ! एगगुणकालगाणं संखेज्जगुणकालगाएं। मोहिया विसेसाहिया, जागरा विसेसाहिया, पज्जत्तगा असंखेज्जगुणकालगाणं अणंतगुणकालगाण य पोग्गला विसेसाहिया, आउस्म कम्मस्स प्रबंधगा विशेसाहिया । णं दबट्टयाए पदेसट्टयाए दव्वट्ठपएसध्याए एएमि जहा | हायुःकर्मबन्धकाबन्धकानां पर्याप्तापर्याप्तानां सुप्तजाग्रता परमाणुपोग्गलाणं अप्पाबहुगं तहा एएसि पि अप्पा- समवहतासमवहतानांसातावेदकासातावेदकानाम,इन्जियोपबहगं । एवं सेसाण वि वएणगंधरसारणं । एएसिणं भं युक्तनोइन्द्रियोपयुक्तानां साकारोपयुक्नाऽनाकारोपयुक्तानां सते ! एगगुणकक्खमाणं संखेज्जगुणकक्खमाणं असंखेज्ज मुदायेनाऽल्पबहुत्वं वक्तव्यम्। तत्र प्रत्येक तावद्मः -येन समुगुणकक्खमाणं अणंतगुणकक्खमाण यपोग्गलाण य दव्य दाये सुखेन तदवगम्यते। तत्र सर्वम्तोका श्रायुपा बन्धकाः,अ बन्धकाः संख्येयगुणाः, यतोदनुभूयमानजवायुरपि बिनागावयाए पदसट्टयाए दवट्ठपदेसट्टयाए कयरे कयरेहितो० जाव शेषपारभावकमायर्जीवा वनन्ति त्रिभागत्रिभागाद्यवशेष विसेसाहिया वा । गोयमा ! सव्वत्योवा एगगुणकक्खमा वा, ततो द्वौ त्रिभागावबन्धकाल एकं त्रिभागो बन्धकाल पोग्गना दवट्ठयाए, संखज्जगुणकक्खडा पोग्गला दबट्ठ इति बन्धकेभ्योऽबन्धकाः संख्येयगुणाः । तथा सर्वस्तोका अ पर्याप्तकाः, पर्याप्तकाः संस्पेयगुणाः । एतश्च सूक्ष्म जीवानधियाए संखेजगुणा, असंखेजगुणकक्खमा पोग्गला दबष्टयाए असंखे जगुणा, अणंतगुणकक्खडा पोग्गला दबट्ठ कृत्य चेदितव्यम् । सूक्ष्मेषु हि बाह्यो व्याघातो न भवति,ततस्तद जावाद्वानां निष्पत्तिः, स्तोकानामेव चानिष्पत्तिः। तथा सर्वथाए अणंतगुणा, पदेसट्ठयाए एवं चेव । णवरं संखेजगु- स्तोकाः सुप्ताः, जागराः संस्येयगुणाः, एतदपि सूक्ष्मानेकेन्धिएकक्खडा पोग्गला पदेसट्ठयाए असंखेजगुणा । सेसं यानधिकृत्य वेदितव्यम् , यस्मादपर्याप्ताः सुप्ता एवं लभ्यन्ते, तंचेव । दबट्टपदेसट्टयाए सम्वत्थोवा एगगुणकक्खमा पो- जागरा अपि। उक्तं मूलटीकायाम्-"जम्हा अपज्जत्ता सुत्ता ल. गन्ना, दव्यपदेसट्टयाए संखेज्जगुणकक्खमा पोग्गला द ब्जति के अपजसगा जेसिं संखिजा समया अतीता ते य थोवा, इयरे वि थोयगा चेव,सेसा जागरा पज्जत्तगा संखिजवट्ठयाए संखेजगुणा, ते चेव पदेसट्टयाए संखेजगुणा, गुणा" शति। जागराः पर्याप्तास्तेन संख्येयगुणा इति । तथा स. असंखेजगुणकक्खमा दवट्ठयाए असंखेजगुणा, ते चेव मवहता सर्वस्तोकाः,यत इह समबहता मारणान्तिकसमुद्घापदसट्टयाए असंखज्जगुणा, अणंतगुणकक्खका दबध्याए ! 'तेन परिगृह्यन्ते,मारणान्तिकश्च समुद्घातो मरणकाले,न शेपअणंतगुणा, ते चेव पदेसट्टयाए असंखेज्जपुणा । एवं मउ-1 कालं, तत्राऽपि न सर्वेषामिति सर्वस्तोकाः। तेभ्योऽसमबहताः यगुरुयलहुया वि अप्पाबहुगं । सीयउसिणणिलुक्खा-1 संख्येयगुणाः, जीवनकालस्यातिबहुत्वात् । तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पे प्रत्येकशएं जहा वरणाएं तहेव ।। रीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः, स्वल्पाः साटीका सुगमा प्रज्ञापनापान गतार्था चेति नेहोप-यस्यते । तवेदिनः, प्रत्येकशरीरिणस्तु नूयांसः सातवेदकाः, स्तोका ज०२५ श०४ उ०। असातयेदिनः, ततः स्तोकाः सातवेदकाः, तेच्योउसातवेदकाः १६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy