SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ (६४७) अप्पाबहुय (ग) अभिधानगजेन्द्रः। अप्पाबहुय (ग) याए पएसट्टाए दवट्ठपदमट्टयाए कयरे कयरेहिनो अप्पा खा पदेसट्टयाए असंखेज्जगुणा, दवटुपदेसट्टयाए मचबा०४:। गोयमा! सम्बत्योका अणंतपदेमिया खंधा दव- त्योवा एगसमयहिइया पुग्गला.दचपएसट्टयाए मवेजहयाए,परमाणुपोग्गला दबट्ठयाए आतगुणा, संखेजपदे- ममयढिश्या पोग्गला दव्वघ्याए मंग्विज्जगुणा, ने चेत्र सिया खंधा दबट्टयाए संखेज्जगुणा, अमंग्वेज्जपदेसिया पदेसट्टयाए मंग्विज्जगुणा, अमंखिज्जममयडिया पोखंधा दबट्ठयाए असंखेजगुणा, पदेसट्टयाए सम्बत्थो- ग्गमा दबट्टयाए असंखिजगणा, ते चेव पदेसट्टयाण वा अणंतपदेसिया खंधा, पदेसट्ठयाए परमाणुपागमा अ. असंखेज्जगुणा । एएसि एं जने ! एगगुणकामगाणं मंपंतगुणा, संखजपदेसिया खंधा पदेसच्याए संग्वेजगुणा, ग्विज्ञगुणकालगाणं अमंखेज्नगुणकामगाणं प्रातगुणअसंखेज्जपएसिया खंधा पदेसट्ठयाए असंखेजगुणा, द कामगाण य पोग्गलाणं दबट्टयाए पदेसट्टयाए दन्वट्ठपदेबट्टपदेसच्याए सन्नत्योवा अणंतपदेसिया खंधा, दब- सट्टयाए कयरे कयरेहिंतो अप्पा वा०४१। गोयमा ! जहा दृयाए ते चेत्र, पदसट्टयाए अणंतगुणा, परमाणुपोग्गला | परमाणुपोग्गला तहा जाणियव्वा । एवं संखजगुणकालदबहुपदेसट्टयाए अणंतगुणा , संखिजपदेसिया खंधा याण वि । एवं सेसाण विवएणरमगंधा जाणियव्या, दबट्टयाए संखिज्जगुणा, ते चेत्र य पदेसट्टयाए सं फासाणं कक्खम्मनयगरुयलढ्याणं जहा एगपदेमोखिजगुणा, असंखिजपएसिया खंधा दवट्ठयाए असं गाढाणं जाणियं तहा जाणियन्वं, अवसेसा फामा 'जहा खिजगुणा, ते चेव पदेसट्टयाए असंखेज्जगुणा ॥ वएणा भणिया तहा जाणियव्वा ।। हि क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यात्परमाणुकाद्यनन्ताणुकाः व्याख्यानं पारसिम्म् । नवरमत्राल्पबहुत्वभावनायां सर्वत्र स्कन्धा अपि विवक्षितकप्रदेशावगादा प्राधाराधेययोरभेदोपतथास्वानाव्य कारणं वाच्यम। चारादेकद्रव्यत्वेन व्यवहियन्ते । ते इथंभूता एकप्रदेशावगाढाः संप्रत्येतेषामेव केत्रप्राधान्येनाल्पबहुत्वमाह पुना पुलकव्याणि सर्वस्तोकानि,नोकाकाशप्रदेशप्रमाणानी त्यर्थः। नहि स कश्चिदेवंभूत आकाशप्रदेशोऽस्ति,य एकप्रदेशापएसि णं ते ! एगपएसोगाढाणं संखेजपएसोगाढाणं | वगाहनपरिणामपरिणतानां परमाएवादीनामवकाशप्रदानपरिअसंखिज्जपएसोगादाण य पागलाणं दबट्ठयाए पदेसह- णामेन परिणतोन वर्तते इति । तेभ्यः संख्येयप्रदेशावगाढाः याए दबट्टपदेसट्टयाए कयरे कयरेहिंतो अप्पा वा०४१। गो- पुश्मा द्रव्यार्थतया संख्येयगुणाः । कथमिति चेत् ?, उच्यतेयमा! सम्बत्योवा एगपदेसोबगाढा पुग्गमा दयट्टयाए,सं इहापि क्षेत्रस्य प्राधान्याद्रणुकाद्यनन्तापुकस्कन्धा द्विप्रदे शावगाढा एकमव्यत्वन विवक्ष्यन्ते, तानि च तथाभूतानि पु:खेज्जपएसोवगाढा पुग्गला दबट्ठयाए संखिजगुणा, असं लद्रव्याणि पूर्वोक्तभ्यः संख्येयगुणानि । तथाहि-सर्वलोकप्रदेशाखिज्जपदेसोवगाढा पोग्गला दवट्ठयाए असंखिजगुणा; स्तत्त्वतोऽसंख्यया अपि असत्कल्पनया दश परिकल्प्यन्ते, तेच पदसेट्ठयाए सम्वत्थोवा एगपदेमोवगाहा पोग्गना,पदेसट्टयाए प्रत्येकचिन्ता दशैवेति दश एकप्रदेशावगाढानि पुमच्यासंखिजपदेसोगाढा पोग्गना,पदेट्ठसयाए संखेजगुणा,असं णि सम्धानि, तेम्वेव दशसु प्रदेशेवन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लज्यन्ते, इति भवन्त्येकप्रदेशावगाज्यो द्विखेजपदसोगाढा पोग्गला पदेसट्टयाए असंखेजगुणा, प्रदेशावगाढानि पुषव्याणि संख्येयगुणानि । एवं तेभ्योऽपि दबढपदेसट्टयाए सव्वत्थोवा एगपदेसोगाढा पोग्गला,दब त्रिप्रदेशावगाढानि । एवमुसरोत्तरं यावदुत्कृष्टसंख्येयप्रदेशाधहयपदेसट्टयाए संखेजपदेसोगाढा पोग्गला दबट्ठयाए। गाढानिांततः स्थितमेतत्-एकप्रदेशावगाढेन्यः संख्येयप्रदेशासंखेजगुणा, ते चेव पएसट्टयाए संखेज्जगुणा, असं- वगाढपुमला द्रव्यार्थतया संख्येय गुणा इति । एवं तेभ्योऽसंखिज्जपएसोगाढा पोग्गला दबट्ठयाए असंखेजगुणा, ते ख्येयप्रदेशावगाढाः पुरुला द्रव्यार्थतयाऽसंख्येयगुणाः, असंख्या तस्य असंख्यातभेदभिन्नत्वात् । प्रदेशार्थतासूत्रं द्रव्यार्थपर्यायाचेव पएसट्टयाए असंखिज्जगुणा । एएसि ण नंते ! थंतासूत्रं च सुगमत्वात स्वयं भावनीयम । कालभावसूत्राएपपि एगसमयद्वितीयाणं संखिजसमयहितीयाणं असंखि- सुगमत्वात्स्वयंत्रावयितव्यानि, नवरं "जहा परमाणुपोग्गला ज्जसमयद्वितीयाण य पोग्गलाणं दबट्टयाए पदेसट्ठ-1 तहाभाणियव्वा" इति । यथा प्राक् सामान्यतः पुग्ला उक्तायाए दवठ्ठपदेसट्टयाए कयरे कयरेहितो अप्पा वा० स्तथा एकगुणकासकादयोऽपि वक्तव्याः। ते चैवम्-" सम्ब स्थोवा अणंतपपसिया खंधा एगगुणकालगा परमाणुपोग्गला ४१। गोयमा ! सव्वत्योवा एगसमयट्टिईया पोग्गला दबध्याए एगगुणकामगा अणंतगुणा, संखेज्जपएसिया दबट्ठयाए, संखेज्जसमयहितीया पोग्गला दवट्ठयाए सं- बंधा एगगुणकामगा संरजगुणा, असंखेज्जपपसिया खंधा खेज्जगुणा, असंखिज्जसमयहिया पोग्गला दबट्ठयाए पगगुणकालगा असंखेज्जगुणा, पएसध्याए सम्वत्थोवा प्रणंतअसंखिज्जगुणा, पदेसट्टयाए सन्चत्योवा एगसमयष्टि पएसिया बंधा एगपरमाणुपोम्गलाएगगुणकालगा अणंतगुणा" इत्यादि । एवं संख्येयगुणकालकानामनन्तगुणकालकानाईया पोग्गला, पदेसट्टयाए संखजसमयडिईया पोग्गला, | मपि वाच्यम् । एवं शेषवर्णगन्धरसा अपि वक्तव्याः । कर्कपएसट्टयाए संखिज्जगुणा, असंखिंज्जसमयहिइया पोग्ग-1 शमृद्गुरुमघवः स्पर्शा यथा एकप्रदेशाचवगादा भणितास्तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy