SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ अपाय (ग) अथ प्रेभ्यः प्रदेशा अनन्तगुणा इति । एतत्कथम् ? । उच्यतेश्रद्धासमयव्येभ्यः भाकाशप्रदेशानामनन्त गुणत्वात् । ननु केप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणमाश्रित्याकाशप्रदेशा अनन्तगुणाः, कालसमयाश्च तदनन्तभाग ( ६४१ ) अभिधानराजेन्द्रः | पिकस्यामनाद्यपर्यवसितायामाकाशप्रदे राधेश्यामेकैकप्रदेशानुसार स्पिंगायतनानां कल्पनेन ताज्योऽपि चैकैकप्रदेशानुसारेणैवाध्वधमायतश्रेण विरचनेन आकाशप्रदेशघनो निष्पद्यते कासमपश्य तु सेव श्रेण भवति न पुनर्धनः, ततः कालसमयाः स्तोका भवन्तीति । श्द गाथा तो सवपसाऽणतगुणां खप्परसऽपतता । सवापासमतं जे जिद १ ॥ शाह समेतत्तम्मित्तकाला किं पु निमित्तं १ । भणियं खमनंतगुणं, कालोऽयमणंतभागम्मि ॥ २ ॥ भन्न नभसेढीप, अणाइयाए अपज्जवसियाए । निष्फज्जर खम्मि घणो, न उ काले तेण सो थोवो " ॥ ३ ॥ प्रदेशेभ्यो ऽनन्तणाः पर्यायानार्थ गाथा"प्रत्तो य अनंतगुणा, पज्जाया जेण नहपपसम्मि । एक्कम्मि अणता, अगुरुन्नड्डू पज्जवा भणिया ” ॥ २ ॥ इति । भ० २५ ० ३ ० । गतं जीवद्वारम् । 60 (१५) [ कानद्वार ] ज्ञानिनामयम्एएम भंतेजीचणं निणिवोहियणाखीणं सुपपाणीयं प्रहिणाणीनं मणपज्जपणाणीणं केवलणाणीय कयरे कयरेहिंतो अप्पा वा ४ १ । गोयमा ! सत्योचा मणपज्जवनाणी, हिराणी असं०, आजिि बोड़ियनाणी सुयनाणी दोवि तुझा विसेसाहिया, केवलनाणी अतगुणा । सर्वस्तोका मनःपनि संपतानामे वामपन्थादि मनापर्ववहामसंप्रयात् । तेभ्य धिज्ञानिनः, नैरयिकतिर्यक्पञ्चेन्द्रियमनुष्यदेवानामप्यवधिज्ञानसंजयात्। तेभ्य अनिनिधिः तानिना विशे बाधिका, विपक्षेद्रियमनुष्याणामेवाधिका नामपि केादिभिनियोधिक भूत ज्ञानभावावस्था उपि परस्परं तुल्याः । " जत्थ मइनाणं तत्थ सुअनाणं, जत्थ सुर्यनाणं तत्थ महनाणं" इतिवचनात् । तेभ्यः केवलज्ञामिनोऽनन्तसिद्धानामनन्तत्वात् चतं हि ज्ञानिनामल्पबहुत्वम् । इदानीं प्रतिपक्षभूतानामहानिनामपवत्वमाहएएसि णं भंते ! जीवाणं माणीणं सुयमपाणीणं. विजंगनाणी व कपरे कपरेदितो अप्पा बा० ४ गांयमा सन्वत्थोवा जीवा विभंगनाणी, मारणी सुप्रमाणी दोत्रि तुला अतगुणा | सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैरयिकदेवतिर्यक्पञ्चेन्द्रियमनुष्याणां विभङ्गभावात् । तेभ्यो मत्यज्ञानिनः श्रुताशानितो ऽनन्तगुणाः, वनस्पतीनामपि मत्यज्ञानश्रुताज्ञानभावात् । स्वस्थाने तु परस्परं तुल्याः । " अत्थ महअन्नाणं तत्थ सुभमां, जत्थ सुनाणं तत्थ महमाणं " इति वचनात् । १६१ Jain Education International अप्पाबहुय (ग) संयुभयेषां ज्ञानाज्ञानिनामत्पचत्वार 1 एएसि णं भंते ! जीवाणं आजि निवोदियनागीणं मृया हिणणं मरणपज्जा । एणं केवलणाी मनिषीणं मृयनाणीणं त्रिभंगनाणी यकरे करेदितो अप्पा ४ गोषमा सम्पत्योवा जीवा मरणपज्जवाणी, ओहिनाली अमंखिज्जगुणा, मानिनिवोडियनाणी पाणी व दोन तुझा विमादिया विनंगनाणी अमखेज्ज०, केवलनाणी तगुणा, मन्नाणी सुनाणी य दोत्रिं तुला अनगुणा । सर्वमनोकामनापर्ययज्ञानिनः संयतानामेवाद्धि - प्राप्तानां मनः पर्यवज्ञान संभवात् । तेभ्योऽसंख्येयगुणा अवधिज्ञा निः स्यानिनियोधिकानिनः ज्ञानिनश्वरोपा काः, स्वस्थाने तु द्वावपि परस्परं तुल्याः । अत्र जायना प्रागेचोला । तेभ्यो ऽसका विज्ञानिनः यस्मात्सुरी निरयमती च सम्यभ्यो मायोऽयगुणाः प ते देवनैरविका सम्परयोऽवधिज्ञानिनो मिथ्यारो विनङ्गज्ञानिन इत्यसंख्येयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्नगु सिद्धानानन्तत्वाद तेभ्यो मत्यज्ञानिनः श्वानन्तगुणाः, वनस्पतिकायिकानां सिकेभ्यो ऽप्यनन्तस्थान : तेच त्याना स्पस्थाने तु परस्परं तुस्याः । गत ज्ञानद्वारम् । प्रा० ३ पद । भ० | जी० | कर्म० । स्दानी ज्योतिष्काणामपबहुत्वमाह 1 एतेसि णं भंते ! चंदिमूरिभगढ़ क्ख ततारारूत्राणं करे करेहितो प्पा वा बहुया वा तुल्ला वा विसेसाहियात्रा ? । गोयमा ! चंदिमसूरिया दुवे तुला मन्वत्योवा एक्सेलगुणा, गड़ा संखेग्जगुणा, ताराहता संखेनगुणा || समनन्तरो मां प्रत्या बा, भदन्त सूर्यग्रहणां कतरेकतरेभ्यो स्तोकाः । वाऽत्र विकल्पसमुचयार्थे । कतरे कनरेज्यो बहुका वा कतरेयस्तु वा यत्र विकिपरिणामेन तृतीया व्याया करारे कतरेश्यो विशेष देति है। गौतम! चन्द्रसूर्या पते वेि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसंख्याकत्वात् शेवेभ्यो ब्राविया सर्वेऽपि स्लोकाः ज्यो संक्षेपगुणानि प्राविंशतिगुणत्व प्रदाः संख्ये यगुणाः सातिरेक त्रिगुणत्वात् तेभ्योऽपि तारारूपाणि सं यगुणानि, प्रन्तकोटाकोटिगुणत्वादिति । जं०७ पत्त० | ज्ञानर्यायाणामपबहुत्वम् | ०८ श० २३० " सम्वत्थोवा नाणी, अण्णा गुणा १ प्रति सस्थादरोस्थावराणामपबहुत्वम" प्यायसम्पत्योचा तसा होता यावरा असंतगुणा" जी०2 प्रति० (निर्धग्धानां पुलाकादनामश्च विगांध' शब्देव) (१३) [ दर्शनद्वार]] दर्शननामपत्यम् एशले जंते ! जीवाणं चक्रमुदंसणं अचक्रखुदंसलीणं ओहिंदंसणणं केवन्नदंसणीए य कयरे करेहिं For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy