SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ (६३८) अप्पाबद्य (ग) अनिधानराजेन्धः। अप्पाबहुय (ग) यादागतानामेव प्रथमसमये वर्तमानानां प्रथमसमयतिर्यग्यो- प्रथमसमयाप्रथमसमयनेदेन भिन्नानां नैरथिकतिर्यग्यनिकमनिकत्वात्। नुष्यदेवसिकानां दशानामल्पबहुत्वान्यत्रापि चत्वारि । द्वितीयमेवम् तत्र प्रयमामिदमएएसि णं ते ! अपढमसमयणेरड्याणं अपढमसमय- एतोस णं भंते ! पढमसमयणेरझ्याणं पढमसमयतिरिक्खतिरिक्खजोणियाणं अपडमसमयमणसाणं अपढमसमयदेवा- जोणियाणं पढमसमयमणूसाणं पढमसमयदवाणं पढमसमयए य कयरे कयरेहिंतोज्जाव विसेसाहिया वा १ । गोयमा! सिहाण य कयरे कयरेहिंतो जाव विसेसाहिया वा। सम्वत्थोवा अपढमसमयमणसा, अपढमसमयणेरइया अ-| गोयमा ! सव्वत्थोवा पदमसमयसिद्धा पढमसमयमणुसा संखेज्जगुणा, अपदमसमयदेवा असंखेज्जगुणा, अपढम- असंखज्जगुणा, पढमसमयणेरड्या असंखेज्जगुणा, पढमसमयतिरिक्खिनोणिया अणंतगुणा। समयदेवा असंखज्जगुणा, पढमसमयातरिक्खजोणिया असर्वस्तोका अप्रथमसमयमनुष्याः, तेज्योऽप्रथमसमयनैरयिका | संखेज्जगुणा ॥ असंख्येयगुणाः, तेयोऽप्रथमसमयदेवा असंख्ययगुणाः, ते- सर्वस्तोकाः प्रथमसमयसिकाः, अष्टोत्तरशतादूर्द्धमभावात् । भ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानाम- तेभ्यः प्रथमसमयमनुष्या असंख्येयगुणाः, तेभ्यःप्रथमसमयनैनन्तत्वात्। रयिकाः असंख्येयगुणाः, तेभ्यः प्रथमसमयदेवाः असंख्येयतृतीयमेवम गुणाः,तेच्या प्रथमसमयतिर्यश्चोऽसंख्येयगुणाः। एएसिणं पढमसमय रक्ष्याणं अपढमसमयणेरइयाणं कयरे। द्वितीयमिदम्कयरेहिता जाब विसेसाहिया। गोयमा सम्बत्योवा पढ एतेसि णं जंते ! अपढमसमयणेरइयाणं अपढमसमयतिमसमयणरइया, अपढमसमयणेरड्या असंखेज्जगुणा । एए रिक्खजोणियाणं अपढमसमयपणूसाणं अपढमसमयदेवाणं सिणं ते! पढमसमयतिरिक्खजोणियाणं अपढमसमयति अपढमसमयसिफाण य कयरे कयरोहितो. जाब विसेसारिक्खजोणियाणं कयरे कयरेहिंतोजाब विसेसाहिया ।। हिया वा। गोयमा! सव्वत्थोवा अपदमसमयमणूसा,अपगोयमा !सबत्योवा पढमसमयतिरिक्खजोणिया, अपदमस ढमसमयणेरइगा असंखज्जगुणा, अपढमसमयदेवा असंमयतिरिक्खजोणिया अणंतगुणा। मणुयदेवाणं अप्पाबहुयं खेज्जगुणा, अपढमसमयसिंघा अपंतगुणा, अपदमसमयजहा नेरक्या। तिरिक्खजोणिया अणंतगुणा । सर्वस्तोकाः प्रथमसमयनैरयिकाः, अप्रथमसमयनैरयिका सर्वस्तोका अप्रथमसमयमनुष्याः,अप्रथमसमयनैरयिका अ. संख्येयगुणाः, अप्रथमसमयदेवा असंख्येयगुणाः, अप्रथमस असंख्येयगुणाः। तत्र प्रथमसमयतिर्यग्योनिकाः सर्वस्तोकाः,अ मयसिद्धा अनन्तगुणाः, अप्रथमसमयतिर्यश्चोऽनन्तगुणाः। प्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्याः, अप्रथमसमयमनुष्याः असंख्येयगुणाः। तथा स तृतीयम्स्तोकाः प्रथमसमयदेवाः, अप्रथमसमयदेवा असंख्येयगुणाः। एएसिणं ते! पढमसमयणेरइयाण य अपदमसमयणेरइसर्वसमुदायगतं चतुर्थमेवम् याण य कयरेकयरेहिंतोज्जाव पिसेसाहिया वा ?। गोयमा! एएसि णं भंते ! पढमसमयणेरइयाणं अपढमसमयणेरह- सम्बत्थोवा पढमसमयणेरड्या, अपढमसमयणेरड्या असंयाणं पढमसमयतिरिक्खजोणियाणं, अपढमसमयतिरिक्ख- खज्जगुणा । एतेसिणं जते ! पढमसमयतिरिक्खजोणिजोणियाणं पढमसमयमणूसाणं अपढमसमयमणूसाणं पढम- याणं अपढमसमयतिरिक्खजोणियाण य कयरे कयरेहितो. समयदेवाणं अपढमसमयदेवाणं सिदाण य कयरे कयरेहि- जाव विसेसाहिया वा। मोयमा! सम्बत्थोवा पढमसनोन्जाव विसेसाहिया?। गोयमा सव्वत्थोवा पढमसमय- मयतिरिक्खजोणिया, अपढमसमयतिरिक्खजोणिया अणंमासा, अपढमममयमण्सा असंखेज्जगुणा, पढ़समयणेर- तगुणा । एतेसि णं नंते ! पढमसमयमणूसाएं अपढमसश्या असंखेजगुणा,पढमसमयदेवा असंखेजगुणा, पढमसम- मयमणूसाण य कयरे कयरेहिंतोजाव विसेसाहिया वा। यतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयनेरइया गोयमा ! सम्वत्थोवा पढमसमयमणूसा, अपढमसमयमणमा असंखेज्जगुणा, अपढमसमयदेवा असंखेज्जगुणा, सिका असंखेजगुणा। जहा मणूसा तहा देवा वि । एतोसणं - अणंतगुणा, अपदमसमयतिरिक्खजोणिया अणंतगणा।। ते! पढमसमयासिकाणं अपढमसमयसिद्धाण यकयरे कयरेसर्वस्तोकाः प्रथमसमयमनुष्याः, अप्रथमसमयमनुष्या अ- हितो अप्पा वा बहुया वा तुझा वा विसेसाहिया वा । संख्येयगुणाः,तेज्यः प्रथमसमयनैरयिका असंख्येयगुणाः, तेभ्यो गोयमा ! सम्बत्थोवा पढमसमयसिका, अपढमसमयसिऽपि प्रथमसमयदेवा असंख्येयगुणाः, तेभ्योऽविप्रथमसमयतियशोऽसंख्येयगुणाः, तेज्योऽपि प्रथमसमयनैरयिका असंख्ये का श्राएं तगुणा। यगुणाः, तेन्योऽप्यप्रथमसमयदेवा असंख्येयगुणाः, तेभ्यः सि. प्रत्येकभाविनैरयिकतिर्यमनुष्यदेवानां पूर्ववत् । सिमानामेवं का अनन्तगुणाः, तेन्योऽप्रथमसमयतिर्यग्योनिका अनन्तगु- सर्वस्तोकाः प्रथमसमयसिखाः, अप्रथमसमयसिमा अनन्तणाः । जी०६प्रति०॥ गुणाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy