SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ( ६२५ ) अभिधानराजेन्द्रः | बहुय (ग) 1 काः पर्यातका संख्येयगुणाः सूक्ष्मेषु हि अपत्यः पर्याप्तका संख्येयगुणाः । यच्चापारा विशेषाधिकत्वं तदस्पमिति न संयत्ययाघातः वेज्यः सूक्ष्मपतका विशेषाधि काः समचियादीनामपि पान तत्र प्रायः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् ॥ १५ ॥ तदेवमुक्ानि सूक्ष्माधितानि पञ्चसूत्राणि । सम्पति बाधितानि पानिधित्सुराह एासे णं जंते! बादरगा बादर विकाइयाबादराजकाइयाणं बादरतेकाइयाणं बादरवाङकाइयाणं बादरवणस्काइवार्ण पत्तेयसरीरवादरवणस्मइकाइया बादरनिगोदाणं बादरतसकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसादिया वा ? । गोयमा सम्बत्योवा बादरतसकाझ्या पादरलेउकाइया असंखेकजगुणा, पत्तेयसरीरबादरवणइकाइया असंखेनगुणा, बादर निगोदा असंखेज्जगुरणा, बादर पुढविकाइया असंखे गुणा, बादर आकाइया असंखेनगुणा, बादरवालका या असंखेश्मगुणा, पादरवणस्सश्काइया अगुवा, बादरा विसेसाहिया || सर्वस्तोका बादरसकाधिकार, डीन्द्रियादीनामेव बा सत्वात्, तेषां च शेषकायेभ्योऽल्पत्वात् । तेभ्यो बादरतेजस्कायिका अमयेयगुणाः असंख्येयलोकाकाशप्रदेश-प्रमाणत्वात् । तेज्योऽपि प्रत्येकशरीरबाद रवनस्पतिकायिका असंख्येयगुणाः स्थानस्या संध्येयगुणत्वात् । बादरतेजस्का यिका हि मनुष्यक्षेत्र एव भवन्ति । तथा चोक्तं द्वितीयस्थानये पदे-"कहि नेते ! वादकाचा समा गणा पना ? । गोयमा ! सहाषेणं श्रंतो मनुस्तखिते अडाइजेसु दीवस मुद्देसु निव्वाधारणं पन्नरसकम्मभूमिसु वाघापणं पंचसु महाविदेदेषु परथनं वापरतेडकाराणं परमाणं बाणा पन्नत्ता, तत्थेव बायरते नक्काश्याणमपज्जन्त्तगाणं ठाया पद्मता" इति । बादरवनस्पतिकायिकेषु त्रिष्वपि लोकेषु भयनादिषु । तथा चोकं द्वितीयेायये परे "कहि णं भंते! बायरवणस्स श्काश्याणं पञ्जन्तगाणं ठाणा पश्नत्ता ? | गोयमा ! सहाणेवं सरासु चोदीसु सतपणोद बोलो पापाले भवतु भवनाथ कप्पे विमासु विमाण बलियासु विमाणापत्थमेसु तिरियलोप अग मेसु तासु नदी दहेसु वापीसु पुक्खरिणीसु दीहियासु गुज्जालियासु सरेसु सरपंतियासु सरसरपंतियासु विलपंतिपासु उरे निकरेपि विपद सुसमुद्देसु सम्बे बेव जनासम्म जलट्टा पर बारवण सहकारयाणं पज्जतगाणं गुणा पचता " । तथा " जत्थेब वायरवणस्स इकाइयाणं पज्जन्तगाणं ठाणा तत्थेव बायरवणसरकारयाणं प्रपज्जन्तगाणं गणा पन्नता " इति । ततः क्षेत्रस्यासंख्येयमुत्यादुपपद्यन्ते बाद तेजस्कायिकेभ्योऽये गुणाः प्रायेकशरीराद्रवनस्पतिकाधिकाः । तेज्यो बानि गोदा असंख्येयगुणाः तेषामत्यन्तसूक्ष्मावगाहनत्यात जलेषु सर्वत्रापि च प्राचात् पनकरोयाद्वादयो हिज भाविन ते च बादरानन्तकायिका इति । तेभ्योऽपि वादरपृथि १५७ Jain Education International पप्पाबहुय ( ग ) fierformedगुना पृथिवी सर्वेषु विमानभ वनपर्वतादिषु भावात् । तेभ्योऽसंख्येयगुणा बादराकायिकाः, समुदेषु जलप्राल्यात् तेज्यो बाद चायुकाधिक संख्य गुणा, सुपर सर्वत्र वायुसंयतेभ्यो बाचनस्पतिकाय का अनन्तगुणाः, प्रतिबादर निगोदमनन्तानां जीवानां भावात् । तेभ्यः सामान्यतो बादरा जीवा विशेषाधिकाः, बादरसकाविकादीनामपि तत्र प्रपात् । गतमेकमधिकानां बाद ग्रामपहृत्यम् । इदानीं तेषामेवापयशानां द्वितीयमाहएएसि णं भंते ! बादरा पजत्तगाणं बादरपुढविकाइया अपज्जत्तगाणं बादरयाटफाइया अपतगाणं बादरतेउकाइया अपज्जत्तगाणं बादरवाचकाइया अपज्जत्तगाणं बादरवासइकाइया अपज्जतगाणं पयसासकाया अपनचगाणं बादर निगोदा अपननगाणं बादरतसकाइया अपश्चगाया व कयरे कपरेहिंतो अप्पा वा बहुया वा तुझा वा विसेसाहिया का है। गोयमा ! सम्वत्योबा बादरतसकाइया अपनत्तगा, बादरतेकार या अपनलगा संज्जगुणा, पत्तेयसरीरवादरवणसहकाया अपन तगा असंखेज्जगुणा, वादरनिगोदा अपज्जत्तगा असंखे गुणा, बादर विकाश्या अनत्तगा असंखेगुणा, बादरआउकाड़या अपज्जत्तगा असंखेज्जगुणा, बादरबाउकाश्या अपज्जतगा असंखेज्ञगुणा, बादरवणस्सइकाइया अपज्जतगा अंतगुणा, बादर पज्जत्तगा विसे साहिया २ | सर्वस्तोका बादरत्रसकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्कै - य तेज्यो बादरतेजस्कामिका अधयमा असंख्येयगुणाः असं स्पेयलोकाकाशप्रदेशप्रमाणत्वात् । इत्येवं प्रागुक्रमेणेदमस्व भावनीयम्। गतं द्वितीयम् । इदानीमेतेषामेव पर्याशानां तृतीयमपबहुत्वमाहएसियां भेते 1 बादरपज्जचयाणं बादरविकारया पन्नतया बादरप्राङकाइया पज्जचयाणं वादरतेकाइया पज्जत्तया बादरबाउकाइया पञ्चतया बादरवणारकाइया पत्ताणं पत्तेयसररीश्वादश्यास्सकाया पज्ज या बादरनिगोदपज्जत्तयाणं बादरतसकाइया पज्जतयाण य कमरे कमरेहिंतो अप्पा वा बहुया वा तुला वा बिसेसाहिया ना ? गोयमा सम्बत्योचा चादर ते उकाइया 1 पज्जत्तया, बादरतसकाझ्या पज्जत्तया संखेज्जगुणा, पत्तेयसरी रमादरवणस्मइकाइया पज्जतमा असंखेज्जगुणा, बादरनिगोदा फणसगा असंसेज्जगुणा, बादरपुदविकाश्या पसगा असंखेज्जगुणा, बादरआउकाइया पज्जतया असंखेज्जगुणा, बादरचाउकाइया पज्जतगा असंखेज्जगुबादरवणस्सकाइया पज्जतगा अनन्तगुणा, पा दरपन्नता पिसेसाहिया ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy