SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ( ६१६ ) अभिधानराजेन्द्रः । पाबहुय (ग) गाण्डााउपस्सनावद्वाणउपस्थ कपरे करेहिनो० जात्र बिसेसाहिया १ । गोयमा ! सव्वत्थोवे खेत्तद्वाणाजए भोगाइका असंमाणे दव्वहाएाउ असे ज्जगुणे भाबडागाउए असंखेज्जगुणे, “ खेत्तो गाहरणदव्वे, वाउ पहुं खेचे सन्वत्यांचे सेसद्वाया संखेजा" ।। १ । ( एयस्स णं भंते ! ठाणाचयस्स ति ) द्रव्यं पुरुलद्रव्यं, तस्य स्थानं भेदः परमाणुद्विप्रदेशकादि, तस्यायुः स्थितिः । अथवा द्रव्यस्यापत्यादिनावेन यत् स्थानमवस्थानं, तद्रूपमायुः, द्रव्यस्थानायुः, तस्य; ( खेत हाणाउयस्स त्ति ) क्षेत्रस्याका शस्य, स्थानं भेदः पुलावगाढकृतः, तस्यायुः स्थितिः । अथवा क्षेत्रे एकप्रदेशादी, स्थानानामस्थानं मात्र स्थानायुः । एवमवगाहनास्थानायुर्भावस्थानायुश्च; नवरमवगाहनानियतपरिमाणक्षेत्रावगाहित्वं पुरुझानाम् भावस्तु कालत्वादिः । ननु क्षेत्रस्यावगाहनायाश्च को भेदः । उच्यते क्षेत्रम बगाढमेव भवगाहना तु विवक्षितत्रादन्यत्रापि पुन्नानां सपरिमाणाच माहित्यांमति "कबरे" इत्यादि कम्प परस्परेणादपबहुत्यध्याच्या गाथाऽनुसारेण कार्यातामा 'खेसोगाढणदव्वे, भावठाणाउ अप्पबहुयते । थोबा असंखगुणिया, तिनि य सेसा कहं नेया १ ॥ १ ॥ सामुसा तेण समं बंधपद्ययाभावा । सो पोग्लाथ धोयो, सायद्वाणकालो " ॥२॥ अयमर्थ:- क्षेत्रस्थान क्षेत्रेण सह पुल विशिष ग्धप्रत्ययस्य स्नेहादेरभावानेकत्र ते चिरं तिष्ठन्तीति शेषः । यस्मादेवं तत इत्यादि व्यक्तम् । अथावगाहनायुषो बाय "अनं खेत गयस्स वि, तं चियमाणं चिरं पि संधर । भोगाढमनापुष, " खेत्तनतं फुर्म हो ” ॥ ३ ॥ द पूर्वार्धेन क्षेत्राकाया अधिकाऽवगाढना केत्युक्तम् । उत्तराकेतु गाना नाधिक देति । कथमेतदेवस, इत्युच्यते " श्रोगाहणावबद्धा, खेत्तद्धा अक्किया व बद्धा य । न त भोगाइणकालो, बेतकामेतसंबको " ॥ ४ ॥ अथगादनायामगमनक्रियायां च नियता शेषादा विषहिता, अवगाहनासद्भाव एवा क्रियासद्भावः। एवं च तस्या - भावानुक व्यतिरेकेानावात् । अवगाहनातुन क्षेत्रकाया अभावेऽपि तस्या भावादिति । अथ निगमनस् 66 'अम्हा तत्यात्थ य, सम्वे प्रोगाहणा नवे बेचे । सम्हालेकाऽवगाहा असंचगुणा " ॥ ५ ॥ अथ द्रव्यायुषो बहुत्वं भाव्यते संकोयविकोपण ध, उवर मियाप ऽवगाहणार वि । तयिमेाणं चिय, चिरं पि दव्वाणवत्थाणं " ॥ ६ ॥ संकोचेन, विकोचेन वा उपरतायामप्यवगाहनायां यावन्ति पूर्वमास्तावतामेव चिरमपि तेषामवस्थानं संभवति । अनेनावगाहनानिवृत्तावपि सव्यं न निवर्तत इत्युक्तम् । अथ इभ्यनिवृतिविशेषेान निवर्तत एवेत्युच्यते Jain Education International 1 पाय (ग) " संघायमेयश्रो वा, दच्योवर मे पुणाइ संखित्ते नियमा तद्दव्योगा-ढणा नासो न संदेदो " ॥ ७ ॥ सङ्घातेन, पुलानां भेदेन वा तेषामेव यः संप्तिः स्तोकाय गाढनः स्कन्धो न तु प्राक्तनावगाढनः, तत्र यो व्योपग्मो - उपन्यासनि तत्र सति सुातरत्वेनापि तत्परिणतेः भवणाद् नियमात्तेषां द्रव्याणामवगाहनाया नाशो भवति । कस्मादेवम् ?, इत्यत उच्यते " " योगाहका दव्वे, संकोयविकोयश्रो य श्रवबका । न दव्वं संकोयण-विकोयमेत्तम्मि संग " ॥ ८ ॥ अवगाहनाच्येऽयम पाद्विकोचाच सोयादिपरित्यर्थः । अवगाहनादिकस्ये चिकयोरभावे सति भवति सा न नय स्येयं ध्येऽचाहना नियतान संबध्यते मन्ये ख त्वमिवेति । चतविपर्ययमाह-न पुनद्रव्यं सङ्कोचविकोचमात्रे सत्यप्यमानायां नियतन संबद्ध सोचविचान्याय गानानिवृत्तायपि इव्यं न नित्यानायां निप सदरम अथ निगमनस् " जम्हा तत्थन्नाथ व दव्वं भोगादणार तं देव । दव्या संखगुणा, तम्दा भोगाइकाओ " ॥ ६ ॥ अथ भावार्थत्वं नान्यते " संघाय भेयश्रो वा, दव्वोवरमे वि पज्जवा संति । गुणविरामे पुणादन्यं न ओगाहो " ॥ १० ॥ सङ्घातादिना पोपरमेऽपि पर्ययाः सन्ति यथा-पुरे दिगुणाः। सकल तुम नाना संते। अनेन पां चिरं खानं यस्य त्वचिरमित्युके । अथ कस्मादेवम ?, इत्युच्यते"संघायमेयबंधी विदाका न गुणकालो संघ बजे संबो सातदलणाभ्यां धर्माश्यां यो बन्धः संबन्धस्तदनुषसिंनी तदनुसारिणी, सङ्घाताद्यभाव एव व्याकायाः सद्भावात्, सद्भावे यानावात् नपुनर्गुणकाल सात मात्र काल संब येऽपि गुणानामनुपसंनादिति । " 33 अथ निगमनम् - " “अम्हा तत्थत्थ व दब्वे बेतावगाहणासुं च । तं चैव पज्जवा सं-ति वा तदका भसंखगुणा " ॥ १२ ॥ 'आह अणेगंतो यं, दव्योवरमे गुणाण वत्थाणं । गुणविष्परिणामम्मिय दन्यविसेस व उपोगंसो " ॥ १३ ॥ अव्यविशेषो अन्यपरिणामः । For Private & Personal Use Only " विष्परिणयम्मि दब्बे, कस्सि गुणपरिणई भवे जुगवं । कम्मि विपुलतदवत्थे, वि होर मुणचिप्परीणामो " ॥ १४ ॥ "न सभ्यं किं पुण, गुणबाहुला न सम्यगुणनासो । यस बिसराणं गुणा ५ ० ७ ० । www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy