SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ अप्पाइय अभिधानगजेन्द्रः। अप्पाबय (ग) अप्पाइय-माप्यायित-त्रिका मनोकाहारैः स्वस्थीभूते, वृ०१०। (१) अपबहुत्वस्य चातुर्विध्यनिरूपणम् । (२)द्वारसंग्रहः । अप्पानअ-अल्पायुषक-त्रिणस्तोकजीविते,प्रभाश्रद्वा । (३) प्रथ्वीकायादीनां जघन्याद्यवगाहनया उत्पवहुत्वम्। अप्पानअत्ता-अल्पायुप्कता-स्त्री० । भल्यमायुर्यस्यासावरूपा (४) व्यस्थानाद्यायुपगमल्पवहुत्वम् । युष्का, तभावस्तत्ता। अल्पायुष्कतायाम, भ०५ श०६२० । (५) आहारद्वारे भाडारकानाहारकजीवानामल्पबहुत्वम् । अपमायुर्जीबितं यदू तदल्पायुः, तद् भावस्तत्ता । जघन्यायुश्वे, (६) सेन्प्रियाणां परस्परमल्पबहुत्वम् । स्था० ३ ठा०१०(अायुषः कारणं 'मा' शब्दे द्वि (७) उद्वर्तनापवर्तनयोरल्पबद्दत्वम् । तीयभागे ११ पृष्ठे वदयते) (८) उपयोगबारे साकारानाकारोपयुनानामल्पबढ़त्वम् । अप्पाउम्-अमोहत-पुं०1 प्राचरणवर्जके अभिप्रहविशेषग्राहके, (१) करायद्वारे क्रोधकवायादीनामल्पबहुत्वम् । सूत्र० २७०५०। (१०) कायिकघारे सकायिकानामल्पयत्वम् । अप्पानरण-अप्रावरण-न०। प्रावरणनिषेधास्तद्विषयोऽभिप्र (११) क्षेत्रहारे जीवाः कस्मिन् के स्तोकाः कस्मिन् बद्दव होऽप्यप्रावरणम । पञ्चा० ५ विव.1 प्रावरणत्यागरूपेऽभि इत्यादिनिरूपणम् । प्रहप्रत्याण्यानोदे, प्रव०४ द्वा० । अत्र पश्च आकारा:-"अ (१२) गतिद्वारे चतुःपश्चाएगतिसमासेनाल्पबहुत्वम् । भिमाहेसु अप्पाउरणं को पचक्खाइ, तस्स पंच (आगारा )। अमत्थऽणाभोगे, महसागारे, चोझपट्टागारे,महत्सरागारे सब्ब (१३) चरमद्वारे चरमाचरमाणामल्पबहुन्वम् । समाहिवत्तियागारे य"। (१४) जीवद्वारे जीवपुद्गलादीनामल्पवडत्वम् । । तथा च सूत्रम् (१५) ज्ञानघारे झानिप्रमुखाणामल्पबहुन्वम् । (१६) दर्शनद्वारे दर्शनिनामल्पवदुत्वम् । अप्पाउरणं पमिवज्जति अनत्थऽणाजोगेणं,महसागारेणं, (१७) दिगद्वारे दिगनुपातेन जीवानामपबदुत्वम् । चोलपट्टागारेणं, महत्तरागारेणं, सञ्चसमाहिवत्तियागा (१८) परीतद्वारे परीतापरीतनोपरितानामल्पबदुत्वम् । रेणं वोसिर त्ति | आव० ६ अ०। (१६) पर्याप्तद्वारे पर्याप्तापर्याप्तनोपर्याप्तानामस्पबदुत्वर । चोलपट्टकादन्यत्र सागारिकप्रदर्शने चोझपट्टके गृह्यमाणेऽपि न भङ्ग इत्यर्थः । प्रव०४ द्वा० । (२०) पुमलद्वारम् । (२१) बन्धबारे आयुःकर्मबन्धकादीनामल्पबदुत्वम् । अप्पाण-आत्मन-पुं०। स्वस्मिन्, प्रश्न० २ माश्रद्वा० । “पुं. (२२) भवसिफिकद्वारम् । स्थन माणो राजवष"10।३१५६ । पुंबिले वर्तमानस्यानन्तस्य (२३) भाषकद्वारम् । स्थाने प्राण इत्यादेशो वा भवति, पके यथादर्शनं राजवत्कार्य प्रवति। प्राणादेशे च "प्रतः सेमोः" (३२)इत्यादयःप्रवर्त (२४) महादण्डकद्वारम् । ते । पके तु राक्ष: "जस्-शम्-सि-सां यो" (८।३। ५०) (२५) योगद्वारे चतुर्दशविधस्य संसारसमापनजीवस्य यो"टोणा"(८।३२४)"इणममामा"(८.३३५३)इति प्रवर्तन्ते। अप्पा गानामाबदुत्वम् । को। अप्पाणा । अप्पाणं | अप्पाणे । अपाणेण । अप्पाणेहिं । (२६) योनिद्वारम् । अप्पाणाम्रो अप्पाणासुन्तो । अप्पास्स । अप्पाणाण । अप्पा (२७) लेश्यारे सलेश्यानामल्पबदुत्वम् । गम्मि पाणेसु । मप्पाण-कभं । पो राजवत् । अप्पा । अपोहे अप्पा! हे अप्प! अप्पाणो चिति । अप्पाणो (२८) वेदद्वारम् । पेच्छाप्पणा । अप्पेडिं। अप्पाणो। अप्पाम्रो । अप्पाउ । - (२४) शरीरद्वारे आहारकादिशरीरिणामल्पबहुत्वम् । पादि। अपाहिन्तो । अप्पा । अप्पासुन्तो। अप्पणो धणं । - (१) तच्चतुर्विधम्प्पाणं | अप्पे । अप्पेसु । प्रा० । (य प्रात्मानमादर्शादी पश्यति शति 'अणायार' शब्देऽस्मिन्नेव भागे ३१३ पृष्ठे दर्शितम् । चउब्धिहे अप्पाबहुए पलत्ते । तं जहा-पग-अप्पाबहुए, स्वजावे, न । स्था०२०२०। 'विश्अ णुभाव-पएस-अप्पाबहुए। अप्पाणरक्खि (ए)-प्रात्मरक्षिन्-त्रि० । प्रात्मानं रक्कति प्रकृतिविषयमल्पबहुत्वं बन्धापेक्षया, यथा-सर्वस्तोकप्रकृतिषपापेभ्यः कुगतिगमनादिभ्य इत्येवंशील प्रात्मरकी । मात्मनः | न्धक उपशान्तमोहादिरेकविधवन्धकः, उपशमकादिसूक्ष्मसं. पापेभ्यो निवारके, उत्त० ४ ०। परायः षविधवन्धकः, बदतरबन्धकः सप्तविधबन्धकः,तअप्पाधार-अल्पाधार-पुं० अल्पस्य सुत्रस्य अर्धस्य वा प्राधा- तोऽविधयन्धक शति । स्थिति विषयमल्पबहुत्वं यथा- "सरोऽल्पाधारः । सूत्रार्थनैपुण्यविकले, व्य० १००। व्वत्थोवो संजयस्स जहन्नमो निबंधो पगिदियबायरपज्जल गस्स जहनो नियंधो असंखिजगुणो" इत्यादि । अनुनागं अप्पाबहुय(ग)-अस्पबहुत्व-न0 । अस्पं च स्तोकं बहु च प्र प्रत्यरूपबहुत्वं यथा--" सव्वयोवाई अणंतगुणबुठिाणाणि चूतमस्पाहु, तद्भावोऽल्पबहुत्वम् । दीर्घत्वासंयुक्तत्वे च प्रा- असंखेज्जगुणबुद्धिघाणाणि, असंखिज्जगुणाणि संस्विज्जगुणधुकृतम्यादिति । स्था०४ ग०२० । गस्यादिरूपमागणास्था- विहाणाणि असंखिजगुण जाव अणूतभागवुट्टिापाणि नादीनां परस्परस्तोकनूयस्त्वे, कर्मः ४ कर्म० । भमंखिाजगुणाणि" । प्रदेशाल्पबहुन्वं यथा- अट्टविदबंधगस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy