SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ (६०८) अपुणबंधय अभिधानराजेन्द्रः। अपणबंधय संकेशाऽयोगतो भूयः पुनरपि, तीवसंक्लेशाध्योगेन कल्याणा-] प्रतिष्ठितम् । किमुक्त जयति ?-स्वबुद्धि कल्पनाशिक्षियनिर्मितम् । तया च उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावेन था। स्वचुरिकल्पना स्वच्छन्दमतिविकल्परूपा, सैव शिल्पी वैज्ञानिपद्यस्माद् वर्तते या सा तस्मात्तास्तिकी वास्तवरूपा, प्रकृतिः कस्तेन निर्मितं घटितम ; न तु न पुनस्तत्वतः परमार्थतस्तस्वभावलकणा धर्माऽई जीवस्य शेयाः तदन्या तु तस्या भ. द्भोगसुखं धर्मानुष्ठानं चेति। न्या पुनः प्रकृतिरूपचारत उपचारतरूपा ताश्विकप्रकृति तद्भावनाऽर्थमाहविसवणत्वात्तस्याः। जोगाङ्गशक्तिवैकल्यं, दरिद्रायौवनस्थयोः । एनां चाश्रित्य शास्त्रषु, व्यवहारः प्रवर्तते । मुरूपरागाश च, कुरूपस्य स्वयोषिति ।। १५० ॥ ततश्चाधिकृतं वस्त्र, नान्ययेति स्थितं बदः॥ १५ ॥ यह नोगाङ्गानि रूपादीनि । यदाद वात्स्यायन:-"रुपयांवपना चैनामेव तात्विकी प्रकृति चाश्रित्यापेक्ष्य, शास्त्रेषु यो चक्कण्यसौनाम्यमाधुर्यैश्वर्याणि भोगसाधनम्" इति। तत्रापिम्प. गप्रतिबकेषु,व्यवहारः पूर्वसवादिः,प्रवर्तते प्रज्ञापनीयतामेति । आयोवित्ताव्यत्वानि प्रधानानीति। एतदेव त्रितयमपेक्ष्याऽऽहततश्च तस्मादेव हेतोरधिकृतं पूर्वसेवालवणं वस्तु तात्त्विक, 'भोगाशक्तिवैकल्यं ' भोगाङ्गानां रूपादीनां, शक्तभोगासेबनान्यथा पुनर्बन्धकं व्यतिरिच्यत स्थितं प्रतिष्ठितं, हि स्फु-| नलकणाया वैकल्यमजावः, दरिझायौवनस्थयोईरिस्य भोगाटम, प्रद पतत्। विरहोऽयौवनस्थस्य त्वशक्तिरिति । सुरूपरागाशके च सुको नोक्तुमारग्धे स्त्रीगते सुन्दरे संस्थाने रागोऽभिभ्यतातिरेका, तथा आशङ्का च स्त्रीगतानुरागसंदेहरूपा तस्मिन् , ततः सुरूपरागचाशान्तोदात्तत्वमत्रव, शुखानुष्टानसाधनम् । शङ्का च सुरूपरागाश), पुनः कुरूपस्य तु पुंसः स्वयोषिति मुक्ष्मजावोहसंयुक्तं, तत्त्वसंवेदनानुगम् ।। १८६ ॥ स्वस्त्रियामिति । ततश्वशाम्तस्तथाविधेन्द्रियकषायविकारविकलः, उदात्त सोश अनिमानसुखाभावे, तथा निष्टान्तरात्मनः । तराचाचरणस्थितिबद्धचित्तः । ततः शान्तश्चासाबुदात्तश्च शान्तोदाना, तस्य नावस्तश्चम । अत्रैव प्रोक्तप्रकृती सत्यां, जा- अपायशक्तियोगाच्च, नहीत्थं भोगिनः सुखम् ॥११॥ यते शुद्धाऽनुष्ठानसाधनं निरवद्याचरणकारणमा तथा-सूक्ष्म. अभिमानसुखानावे अहं सुखीत्येवं चित्तप्रतिपत्तिरूपलक्षणभावोहसंयुक्तं बन्धमोकादिनिपुणभाषपर्यालोचनयुतम । प्रत स्यानिमानसुखस्याभावे सति, तथेति विशेषणसमुचये । क्लिष्टापव तत्वसंबेदनानुगं तत्त्वसंवेदनसंकितकानविशेषसमन्वितम्। म्तरात्मनोऽपूर्वमाणेच्चत्वेन साबाधचित्तस्यापायशक्ति.योगाचाततः पायस्य निर्वाहशरीरव्यवच्छेदरूपस्य दरिलायौवनस्थयोः कुरूशान्तोदात्तः प्रकृत्येह, शुजनावाश्रयो मतः । पस्य वा रुचिमतस्वीकृतोचाटनादेर्या शक्तियोग्यता,तस्या योधन्यो जोममुखस्येव, विनाट्यो रूपवान् युवा ।।१०।। गात्संबन्धात, चः समुच्चये। किम?, इत्याह-नहि नैवेत्थमनाव्य स्वादिविशिष्टस्य भोगिनः सुखं नोगज यद्विचरणैर्मुग्यत इति । शान्तोदात्त उक्तरूपः, प्रत्या स्वभावेनेड जने, शुभभावाश्रयः यथा च तद्भोगसुखमनुष्ठानं च ष्टान्तवार्शन्तिकभावेन परिशुरुचित्तपरिणामस्थानं, मतो जन्तुः । अत्र स्पान्तमाह स्यातां तथाऽऽहधन्यः सौनाग्यादेयतादिना धनाहों भोगसुखस्येव शब्दरूपरस. অন্যান্য যথাসম্ভ, ঘিাঘা বিমাবন্ধ, अतोऽन्यस्य तु धन्यादे-रिदमत्यन्तमुत्तमम् । रूपवान् शुभशरीरसंस्थानः, युषा तरुणः पुमान् । यथा तथैव शान्तादेः, शुष्टानुष्ठानमित्यपि ॥ १३॥ एतदेव न्यतिरेकत पाह अतः प्रागुक्ताद्भोगिनः सकाशात् , अन्यस्य तु भन्यप्रकार भाजः, पुनः धन्यावरुक्तरूपस्य भोगिन इदं भोगसुखमत्यन्तअनीशम्य च यया, न भोगमुखमुत्तमम् । मुत्तम,शेषनोगसुखातिशायि यथा स्यात्तथैव, शान्तादेशान्तो. अशान्नादस्तया शुकं, नानुष्ठानं कदाचन ॥ १०॥ दात्तप्रकृतेरनुष्ठानं प्रस्तुमित्यपाद्मपि शेयम् । भनीहशस्य व धन्यादिविशेषणविक लस्य पुनर्यथा न जोमसु. एवं सति यत्स्यात्तवाहवं शब्दादिविषयानुभवन्नकणम,उत्तम प्रकृष्ठम, अशान्तादेरशा- क्रोधायबाधितः शान्तः, उदात्तस्तु महाशयः। स्तम्यानुदात्तम्य च । तथा नोगसुखवत, अरनिर्वाणावमध्यवी. जकल्प नानुष्टानं देवपूजनादि, कदाचन कचिन पिकाले । शुभानुवन्धिपुण्याच, विशिष्टमातिसंगतः ।। १६३ ॥ क्रोधाद्यबाधितः शान्तः, उदात्तस्तु उदात्तः, पुनमहाशयो तहिं कि स्यात?,इत्याशङ्कयाह गाम्भीर्यादिगुणोपेतत्वेन महानेताः, शुभानुबन्धिपुण्याचपुमिथ्याविकल्परूपं तु, दयोद्वयमपि स्थितम् । एयानुबन्धिनः पुण्यात्सकाशात्पुनर्विशिष्टमतिसंगतो मार्गाम्बफिकल्पनाशिल्पि-निर्पितं न तु नच्चनः || १ए। नुसारिणौढप्रशानुगतः मन । फिमित्याहमिश्याधिकलारूपं तु मम्मचिकादिप मुग्धमृगादीनां जलादिप्रतिभामाकारं, पुनर्वयोगवि ऋणयाभाँगिधार्मिकयोदय मदनध्यमतः प्रायो, नववीजादिगोचरम् । मपि भोमहम्मानुशानरूपं, किं पुनरेवेकमित्यपिशब्दार्थः । स्थितं | कान्नाऽऽदिगनगेयाऽऽदि, तथा भोमीव सुन्दग्म् ।।१।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy