SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ भपागाय अभिधानराजेन्द्रः। अपणबंधय विधाहाररहिते, पञ्चा० १० विद्य० ॥ "छठेणं भत्तेणं अपाण- | अपिय-अप्रिय-त्रि । अप्रीतिकरे, ज श०३३ उ0। अप्रिएणं" ०२वकापानकसदृशेषु शीतलत्वेन दाढोपशमहे- यदर्शने. जी०१ प्रति० । अप्रीतिक,"अचियत्तं ति वा भपियतुषु स्थालीपानकादिषु, गोशालकसम्मतपदार्थेषु च । भ० १५ | तंति वा एगटुं" व्य०२ उ० । श०१ उ०। (तत्प्रदर्शन गोसासक'शब्द करिष्यामि)पानकाहारवर्जिते, जं०४ वक्तापानीयपानपरिहारवति, स्था० ६ म०। अपिवणिज्जोदग-अपानीयोदक-पुं० । भपातव्यजले मेघे, न. एकान्तरोपवासे, घ. ३ अधिः। ७ श०६ उ०। अपाय-अपाद-त्रि० । विशिष्टच्छन्दोरचनायोगोत्पादवर्जिते, | अपिमुण-अपिशुन-त्रि०। छेदनभेदनयोरकतरि, दश० ए० दश०१० स०। अपायच्छिम-अपादच्छिन्न-त्रि० । अच्छिन्नचरणे, नि० चू० | अपीकारग-अभीतिकारक-त्रि०अमनोई, स्था०३२०१उन १४१०। अपीइगराहेय-अनीतिकरहित-त्रि० । अप्रीतिवर्जिते, पक्षा अपार-अपार-त्रि० । अनन्ते, स०। ७विव०। अपारंगम-अपारडम-त्रि० । पारस्तटः परक्लं तद् गच्चती- अपीडतर-अनीतितर-त्रि० । अमनोइतरे, विपा०१६०१०॥ ति पारङ्गगमः, न पारङ्गमोऽपारङ्गमः । पारगतोपदेशाभावादपारंगमे, "अपारंगमा एप,ण य पारंगमित्तए"। एते कुतीथिका | अपीट(ल)णया-अपीमनता-स्त्री०पादायनवगाहने, पाध। दयः अपारङ्गमा इत्यादि। पारस्तटः परकूलं,तद् गच्चन्तीति पा-अपीमिय-अपीडित-त्रि० । संयमतपक्रियया पाभवनिरोधारङ्गमाः, न पारङ्गमा अपारङ्गमाः,पत ति पूर्वोक्ताः। पारगतोपदेशाभाषादपारङ्गता इति भावीयम । न च ते पारगतोपदेश नशनादिरूपतया पोमयाऽदुखिते, पं० सू०४ सू०।। मृते पारमनायोद्यता अपि पारं गन्तुमलम् । अथवा गमनं अपुच्छिय-अपृष्ट-त्रि० । पृच्चामगते, " अपुचिओ न भासिगमः, पारस्थ पारे वा गमः पारगमः । सूत्रे स्वनुस्वारोऽलात ज्जा, नासम णस्त अंतरा। पिट्टिमंसं न साज्जा, मायामोसं णिका, न पारगमोऽपारगमस्तस्मा अपारगमाय । असमर्थस- | विवज्जए ॥" दश०००। मासोऽयम् । तेमायमर्थ:-पारगमनाय ते न भवन्तीत्युक्तंभ-अपज-अपज्य- त्रिनताप्रवन्दनीये, आव०३०॥ वति । ततधानन्तमपि संसारान्तर्वर्तिन एवासते । यद्याप पारगमनायोद्यमयन्ति तथापि ते सर्वशोपदेशविकलाः स्वरुचिवि- | अपुट-अपुष्ट-त्रि० । पुर्वन्ने, १० ३ उ० । अपुष्कले, पत्र० १ रचितशालवृत्तयो नैव संसारपारं गन्तुमलम । माचा शु०१४ म०। भु० २ ० ३००। अपृष्ठ-त्रि० । अकीप्सिते, भ०३ श०१ उ०। अपारग-अपारग-त्रि०अतीरंगामिनि,सूत्र०१९०३७०३७०। अपुठ्ठधम्म-अपुष्टधर्मन्-पुं० । अपुष्टोऽपुष्कलः सम्यगपरिक्षातो अपारमग्गो-देशी-विश्रामे, दे० ना० १ वर्ग। धर्मः श्रुतच्चारित्राख्यो पुर्गतिप्रसृतजन्तुधरणस्वभावो येनासावअपाव-पाप-त्रि०। अपगताशेषकर्मकल,सूत्र०१६०१० पुष्टधर्मा। अगीतार्थे, “एवं नु सेहे वि अपुष्धम्मे, धम्मं न जा३ उ०। णार अबुज्झमाणे" सम्यगपरिणतधर्मपरमार्थे, सूत्र० १६० भपावभाव-अपापनाव-त्रि० । लन्ध्याद्यपेक्षारहिततया शुद्ध- २४ । चित्ते, दश ०१ उ०। अपहलाभिय-अपृष्टनाभिक-पुं०। न पृष्टलानिकोऽपृष्टलाभिअपावमाण-अमामवत्-त्रि० । अनासादयति, ओघ०। काहे साधो! किं ते दीयते ?,इत्यादिप्रश्नमन्तरेण भिक्कां लभ माने भिक्काचरकभेदे, धर्मधर्मिणोरनेदोपचाराद् निकाचा अपावय-अपापक-पुं०।शुभचिन्तारूपे प्रशस्तमनोविनये, स्था। भेदे च । । ७ ठा० । अपापवाक्प्रर्वतनरूपे वाग्विनये, न० २५ श० ७ उ० । अपुट्ठवागरण-अपृष्टव्याकरण-न० । अपृष्टे सति प्रतिपादने, अपारा-पावा-स्त्री०। अपापाऽपरनाम्न्यां पुर्य्याम, यत्र श्रीम " एयं सव्वं अपुवागरणं नेयव्वं "भ० ३ श०१०। हावीरः स्वामी निवृत्तः। स्था। अपुठ्ठालंबण-अपुष्टालम्बन-न० । मरदापबादकारणे, प्रथ. भपास-अपाश-पुं० । अबन्धने, आचा० १ ० १ ० ३ उ०। द्वा०। अपासत्थया-अपार्श्वस्थता-स्त्री० । न पार्श्वस्थोपार्श्वस्थ अणकरणसंगय-अपुनःकरणसंगत-त्रि०। पुनरिदं मिथ्याचर. स्तस्य भावस्तत्ता । पार्श्वस्पतापरिहारे, अनया चागमिष्यद्भद्र- न करिष्यामीत्येवं निश्चयान्विते, पञ्चा० ११ विव०॥ साकारणानि कुर्वता प्राशंसाप्रयोगो न विधेयः। स्था०१० ठा। मागच्चव-अपुनश्च्यव-पुंoान पुनश्च्यवनं च्यवोऽपुनश्च्यवः, अपासिकण-अदृष्या-अन्य० । अनालोच्येत्यर्थे, नि०० १३०। देवेभ्यश्च्युत्वा तिर्यगादिष्त्पत्त्यभावे, उत्त० ३०। अपि (वि)-अपि-अन्य० । सम्भावने, उत्त०४ उ० स्था। अपुणबंधय-अपुनर्बन्धक-पुं० । न पुनरपि बन्धो मोहनीयवाढाथै, रा०। कोत्कृष्टस्थितिबन्धनं यस्य स अपुनर्बन्धकः । पञ्चा. ३ विवः । अपिट्टणया-अपिट्टनता-स्त्री० । यष्ट्यादितामनपरिहारे, भ० ७ | भावसारे धर्माधिकारिभेदे, यो०वि० । यस्तु तां तथैव कपशु०६०। यन् प्रन्धिप्रदेशमागतः पुनर्न तां भञ्चति नेत्स्यति चन्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy