SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ( ) अधिट्ठावण अभिधानराजेन्द्रः। प्रधेकम्म भधि (हि) छावण-अधिस्थापन-न० । संनिषद्यावेष्टित एव संबन्धिनां स्थितिविशेषाणां च संबन्धिषु विकेषु विशुरुतरजोदरणादेरुपवेशने, “जे जिक्खू रयहरणं अदिए, अहितं रेषु स्थानेषु वर्तमानं सन्तं निजं भावमध्यबसायं यस्मादाधाया साइज" नि००५ उ०। कर्म भुजानः साधुरधः करोति , हीनेषु हीनतरेषु स्थानेषु बिअधि (हि ) द्वेश्त्ता-अधिष्ठाय-अन्य० । ममेदमिति गृही-| धत्त । तस्मासदाधाकर्म भावाधःकर्म जायस्य परिणामस्य सं. स्वेत्यर्थे , नि० चू० १२०।। यमादिसंबन्धिषु शुभेषु शुजतरेषु स्थानेषु वर्तमानस्य, अधःम धस्तनेषु हानेषु हीनतरेषु स्थानेषु कर्म क्रिया यस्मात्तद्भावाअधि (हि) मासग-अधिमासक-पुं० । अभिवद्धितवर्षद्वा-| धःकम्मति व्युत्पत्तेः। दशभागे , “पस अनिवझियवरिसवारसभागो अधिमासगो। एनामेव गाथां भाष्यकृद् गाथात्रयेण व्याख्यानयतिजो पुण ससिसूरगतिविसेसणिप्पभो भधिमासगो असणीसं दिणा विसतिभागा य वत्तीमं भर्वति" नि० चू० २० उ० । तत्याणंता चारि-त्तपज्जवा होति संयमट्ठाणं । अधि ( हि) मुत्ति-अधिमुक्ति-स्त्री० शाखश्रद्धावति, द्वा० संखाईयाणि न ता-णि कंमगं होइ नायव्वं ।। 60॥ २३ द्वा०। संखाईयाणि उ कं-मगाणि बढाणगं विणिटिं। अधि (हि) वइ (ति)-अधिपति-पुं० । प्रजानामतीव सु- छहाणा न असंखा, संयमसेढी मुणेयच्चा || 0 | रक्तके, व्य०१उ०। किएहाइया उ लेसा, उक्कोसविसुचविइविसेसा उ । अधीमहि-अधीमहि-श्रव्य० । अस्यापत्यं :-कामः । तस्य एएसि वि सुकाणं, अप्पं तग्गाहगो कुणइ ॥१०॥ मह्यः कामिन्यः,ता अधिकृत्य-अधीमहि । खियोऽधिकृत्येत्यर्थे, "भगो देवस्य धीमहि" गायत्री वसतीति वसा विच्प्रत्यये इह सर्वोत्कृष्टादपि देशविरतिविमिस्थानाद जघन्यमपि स. रूपम् । कुवासि ?, इत्याकाडायामाह-अधीमहि , स्त्रीषु तिष्ठ विरतिविशुद्धिस्थानमनन्तगुणता च सर्वत्रापि षट्स्थानकचिमाने ख्यायत्तात्मनीत्याशयः । जै० गा० । म्तायां सर्वजीवानन्तकप्रमाणेन गुणकारेण अपव्या । इयं चात्र नावना-जघन्यमपि सर्वविरतिविकिस्थान केलिप्रकाच्छेदअधीरपुरिस-अधीरपुरुष-पुं० । अबुद्धिमति पुरुषे, उत्त. केन निघते, छित्त्वा च निर्विनागा भागाः सर्वसंकलनया ए । परिभाव्यमानाः सर्वोकृपदेशविरतिविशुद्धिस्थानगता निसाधुव-अध्रुव-पुं० । यः पुनरायत्या कदाचियवच्छेदं प्राप्स्य विजागा भागाः सर्वजीवानन्तकरूपेण गुणकारण गुण्यमाना ति स भव्यसंबन्धी यो बन्धः स धूयबन्धः । क०५ कर्म०। । यावन्तो जायन्ते तावत्प्रमाणाः प्राप्यन्ते । अत्राप्ययं भावार्थ:अधे (हे) कम्म-अधःकर्मन-न० । अधोगतिनिबन्धनं कर्म | इह किल असत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्था. भधःकर्म । आधाकर्मणि , तथाहि भवति साधूनामाधाकर्मभु नस्य निर्विनागा जागाः १०००० दशसहस्राणि , सर्वजी वानन्तकप्रमाणश्च राशिः शतम् । ततस्तेन शतसंख्येन सम्जानानामधोगतिः, तनिबन्धनप्राणातिपाताद्याश्रवेषु प्रवृत्तेः।। पंजीयानन्तकप्रमाणेन राशिना दशसहस्रसंख्याः सर्वोत्कृष्टअस्य निकेपः-अधःकर्म चतुर्थ । तद्यथा-नामाधःकर्म, स्था देशविरतिविशुद्धिस्थानगता निर्विभागा नागा गुण्यन्ते , जापनाधःकर्म , व्याधःकर्म , नावाधःकर्म च । एतचाधाकर्म तानि १०००००० दशलक्काणि । एतावन्तः किल सर्वजघन्यवत्तावद्वक्तव्यं यावन्नोत्रागमतो भव्यशरीररूपं व्याधःकर्म । स्यापि सर्वविरतिविशुक्रिस्थानस्य निर्विनागा नागा जयन्ति । शरीरभव्यशरीरव्यतिरिक्तं तु व्याध:कर्म नियुक्तिकृदाह संप्रति सूत्रमनुधियते-तत्र तेषु संयमस्थानादिषु वक्तव्येषु, प्रथजं दब्बं उदगाइस, ढमहे वयइ जं च नारेण । मतःसंयमस्थानमुख्यत इति शेषः। अनन्ता अनन्तसंख्याः पाश्चासीईए रज्जएण व , ओयरणं दव्यऽहेकम्मं ।। ए६ ॥ त्यसंकलनया दशलकप्रमाणाः, ये चारित्रपर्यायाः सर्वजघन्यचायत्किमपि व्यमुपलादिकमुदकादिषु उदकपुग्धादिषु मध्ये रित्रसत्कविगुफिस्थानगता निर्विभागा भागास्ते समुदिताः संक्षिप्तं सत् भारेण स्वस्य गुरुतया अधो व्रजति तथा (जं चेति) यमस्थानम,अर्थात्सर्वजघन्यत्नावं प्राप्नुवन्ति । तस्मादनन्तरं यद यच (सीईए त्ति) निःश्रेण्या रज्ज्वाचा अवतरणं पुरुषादेः कृपा द्वितीयं संयमस्थानं तत् पूर्वस्मादनन्तभागनुरूम । किमुक्तं भदो , मालादेर्वा नुवि, तद् अधोऽधोव्रजनमवतरणं वा व्या वति ?-प्रथमसंयमस्यानगतनिर्यिभागभागापेक्वया ठितीयसंय. धःकर्म । द्रव्यस्योपलादेरधोऽधस्तामनरूपमबतरणरूपंवा मम्धाने निर्विनागा भागा अनन्ततमेन भागेनाधिका भवन्तीति। कर्म द्रव्याध:कति व्युत्पत्तेः । तस्मादपि यदू अनन्तरं तृतीयं तत्ततोऽनन्तभागवृष्म् । एवं पूर्वसंप्रति जावाधःकर्मणोऽवसरः, तञ्च द्विधा-श्रागमतो , नोभाग-1 स्मादुत्तरोत्तराणि अनन्ततमेन नागेन वृद्धानि निरन्तरं संय. मतश्च । तत्र भागमतोऽधःकर्म शब्दार्थज्ञानात् । तत्र चोप मस्थानानि तावद्वक्तव्यानि यावदद्गलमात्रक्षेत्रासंख्येयन्नागगत. प्रदेशराशिप्रमाणानि भवन्ति । एतावन्ति च समुदितानि स्थायुत्तो नोआगमत आह नानि कराडकमित्युच्यते। तथा चाऽऽद्ध-संख्यातीतानि असंख्य संजमगणाणं कं-डगाण लेसाविईविसंसाणं । यानि । तुः पुनरर्थे। तानि संयमस्थानानि,कराम जयति ज्ञातजावं अहे करेई, तम्हा तं भाव ऽहेकम्मं ॥ ७॥ व्यम् । कएम नाम समयपरिभाषया अहलमात्रकेत्रासंख्येयसंयमस्थानानां वक्ष्यमाणानां कएमकानां संगयातीतसंयम भागगतप्रदशराशिप्रमाणा संख्या विधीयते । स्थानसमुदायरूपाणाम,उपलकणमेतत् षट्स्थानकानांसंयमश्रे तथा च भाध्ये उक्तम्श्च । तथा लेझ्यानां , तथा सातवेदनीयादिरूपशुनप्रकृतीनां "कंडंति इत्थ भन्नर, अंगुलभागो असोज्जो"। १४८ lain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy