SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ (430) अधिगरण अभिधानराजेन्द्रः। अधिगरण भयवा येन जक्तार्थनादिना पदेन गच्छान्निर्गतः, ततो द्वितीयपद- | स्वगणे स्पर्द्धकेषु संक्रान्तस्यानुपशाम्यतो दिवसे दिवसे पमन्यगणे गतस्य प्रारज्यते । यथा-गच्चाद्भतार्थेन पदेन निर्गतः, वरात्रिदिवश्छेदः, परगणे मनोज्ञेषु सांभोगिकेषु संक्रान्तस्य ततोऽन्यं गणं गतेन तेन समं गणो न जुड़े, स्वाध्यायं पुनः करो. दशरात्रिंदिवः, अन्यसांभोगिकेषु संक्रान्तस्य दशरात्रिंदिवः, ति । एवं स्वाध्यायपदेन निर्गतस्य चन्दनं करोति । वन्दनपदेन अन्यसांभोगेषु पञ्चदशरात्रंदिवः । अवसन्नेषु गतस्य विश. निर्गतस्यालापं करोति । श्रालापपदेन निर्गतस्य परगच्च- तिरात्रिदिवश्छेदः । एवं भिक्षोरुक्तम् । चतुभिरपि पदैः परिदारं करोति । 'भिक्खुगणायरियाणं ' अथोपाध्यायाचार्ययोरुच्यतेइत्यादिना तु त्रयाणामप्यन्त्यप्रायश्चित्तानि गृहीतानि । वृ० ५ एमेव य होइ गणी, दसदिवसादी भिामासंते। चानि चू०। ( द्वितीयपदं कारण सत्युत्पादगदित्यधिकारेऽनुपदमेव वक्ष्यते) पम्मरसादी तु गुरू, चनुसु वि गणेमु मासंते ।। (१०) खरपरुपाणि भणित्वा गच्गनिर्गच्छतो विधिः एवमेव गणिन उपाध्यायस्यापि अधिकरणं कृत्वा परगण संक्रान्तस्य मन्तव्यम् । नवरं दशरात्रिंदिवमादौ कृत्वा भिन्नयद्यधिकरणं कृत्वा प्रशापितोऽपि नोपशाम्यति, मासान्तस्तस्य च्छेदः। एवमेव गुरोरप्याचार्यस्य चतुर्यु स्वयस किं करोति ?, इत्याह णपरगणे सांभोगिकान्यसांभोगिकायसनेषु पञ्चदशरात्रिंदिखरफरुसनिढुंगई, अह सो भणिलं अनाणियन्वाई । वादिको मासिकान्तश्छेदः । एतत्पुरुषाणां स्वगणादिस्थान विभागेन प्रायश्चित्तमुक्तम् । निग्गमाण कलुसहियए, सगणे अट्ठा परगणे य ॥ अथ तथैव स्थानेषु पुरुषविभागेन प्रायश्चित्तमाहअथासौ खरपरुषनिष्टुराणि अभणितव्यानि वचनानि भणित्वा कबुषितहृदयः स्वगच्चानिर्गमनं करोति, ततोनिर्गतस्य सगणम्मि पंचराई-दियाइ निक्खुस्स तदिवस दो। तस्य स्वगणे परगणे च प्रत्येकमौ स्पर्ककानि वक्ष्यमाणा दस होइ अहोरत्ता, गाणायरिए व पामरसा ।। नि भवन्ति । स्वगणे संक्रान्तस्य भिक्षोस्तदिवसादारभ्य दिने दिने पश्चवरपरुषनिष्टरपदानि व्याख्याति रात्रिदिवश्छेदः। गणिन उपाध्यायस्य दशरात्रिंदिवः । आचान सरोस भणियं, हिंसग-मम्मवयण खरं तं तु ।। र्यस्य पञ्चदशरात्रिंदिवः। अप्पगणे भिक्खुस्स य, दस राइदिया नवे दो। अक्कोस णिरुवचारिं, तमसच्चं णिहरं होति । पणरस अहोरत्ता, गणिआयरिए भवे वीसा ।। ऊर्ध्व महता स्वरेण सरोपं यद्भणितं-दिसकं मर्मघट्टनवचनं अन्यगणे सांभोगिकेषु संक्रान्तस्य भिक्षोर्दशरात्रंदिवश्छेदः। वा,तत्तु खरं मन्तव्यम् । जकारमकारादिकं यदाकोशवचनं यश्च उपाध्यायस्य पञ्चदशरात्रिंदिवः। प्राचार्यस्य विंशतिरात्रिदिवः। निरुपचारि विनयोपचाररहितं तत्परुषम्। यदसत्यं सभाया अ एवमन्यसांभोगिकषु अवसन्नेषु च प्रागुक्तानुसारेण नेयम् । योग्य, कस्त्वमित्यादिकं तद् निष्ठुर भण्यते । वृ०५ उ०। इंदशानि भणित्या गच्चयान्निगतस्याचार्यः प्रायश्चित्तविभागं दयितुकाम इदमाह एवं एकेकदिणं , हवेतु ठवणा दिणे वि एमेव । अट्ठऽहअघमासा, मासा होतऽट्टअट्ठसु पयारो। चेइयवंदणसारिऍ, तम्मि व काले तिमासगुरू ॥२१॥ वासामु अ संचरणं, ण चेव इयरे वि पेसति ।। पासत्यादिगयस्स य, वीसं राईदियाइँ निक्खुस्स ।। स्वे गणे यान्याचार्यसत्कान्यष्टौ स्पर्द्धकानि, तेषु पते अपरा पणवीस उवज्झाए, गणिआयरिए नवे मासो ॥१४ परस्मिन् स्पर्द्धके संचरतो अष्टावर्द्धमासा भवन्ति । परगण- गणस्य गणे वा प्राचार्यः, अधवा-गणित्वमाचार्यत्वं च मध्येऽप्यटसु स्पर्द्धकेषु पक्षे पक्षे संचरतो अशावर्द्ध मासाः । यस्यास्त्यसौ गणिपायरियो । नि० चू० १० उ० । एवमुभयेऽपि मीलिता अष्टौ मासा भवन्ति, अष्टसु च ऋतु- अथैवं प्रतिदिन छिद्यमाने पर्याय पक्षण कियन्तो मासा मबद्धमासेषु साधूनां प्रचारो विहारो भवतीतिकृत्वा अपग्रहण मीषां छिद्यन्ते? , इति जिज्ञासायां छेदसंकल्पनामाहकृतम । वर्षासु चतुरो मासान् तस्याधिकरणकारिणः साधोः अाज्जा मासा, अट्ठहि मासा हवंति वीस तु । मंचरणं नास्ति वर्षाकाल इतिकृत्वा इतरेऽपि येषां स्पर्द्ध केषु संक्रान्तस्तेऽपि नं प्रज्ञाप्य वर्षावास इतिकृत्वा यतो गणादाग पंच उ मासा पक्खे, अट्ठहि चत्ताउ जिक्खस्स ।। तस्तत्र न प्रेषयन्ति; तत्र यानि स्वगणे अष्टी स्पर्द्धकानि, तेषु स्वगणासंक्रान्तस्य भिक्षोः प्रतिदिनं पञ्चकच्छेदेन छि-. संक्रान्तस्य तैः स्वाध्यायभिक्षाभोजनप्रतिक्रमणवेलासु प्रत्येक द्यमानस्य पर्यायस्य पक्षणार्द्धतृतीया मासाः छिद्यन्ते । सारणा कर्तव्या ।'आर्य ! उपशमं कुरु' यद्येचन सारयन्ति तथाहि-पते पञ्चदश दिनानि भवन्ति, तैः पञ्च गुण्यन्ते, ततो मासगुरुकम्। जाता पश्चसप्ततिः । तस्या मासानयनाय त्रिशता नामे __ तस्य पुनरनुपशाम्यत इदं प्रायश्चित्तम् हते अतृतीयमासा अभ्यन्ते, स्वगणे चाणी स्पर्द्धकानि, तेषु पके पके संचरतः पञ्चकच्छेदन विशतिर्मासाश्विद्यन्ते । तथाहिसगणम्मि पंच राई-दियाएि दस परगणे मागोमुं । पञ्चदशानिर्गुणता जातं विंशोत्तरं शतम् , तदपि पञ्चभिअोसु होइ पहारस, वीसा तु गयस्म ओसमो ॥ गणितं जातानि षट्शतानि । तेणं त्रिशता भागे हृते विशतिर्मासा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy