SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ (५७) अधिगरण अभिधानराजेन्द्रः। अधिगरण क्षामितं विनाशमितं, विनाशितं तपितमिति च एकार्थानि शानां जापातोऽन्यत्र देशान्तरे भाषमाण उपहस्यते, सपहस्यमापदानि भवन्ति । तथा-प्राभृतं प्रहेणकं प्रणयनमिति वा त्रीण्य- नश्च संखमं करोति । यद्वा-प्रपश्चनं वचनानुकारेण वा करोति, प्येकार्थानि । तानि तु प्राभृतादीनि नरकस्य मन्तव्यानि । यत | ततः प्रपञ्च्यमानःसाधुनासहाधिकरणमत्परते। अभ्यस्मिन् वा एतदधिकरणं नरकस्य सामन्तकादेशप्राभृतमुच्यते । एवं प्र- वक्तव्ये कोऽप्यन्यद्भक्ति । यद्वा-हीनाकरमधिकाकरं वा पदं वहेणकप्रणयनपदे अभिन्नाचनीये ।' क्ति। तत्र हीनाकरं भास्कर इति वक्तव्ये भाकर इति वक्ति । अ. इच्छा न जिणादेमो, आढा उण आदरो जहा पुचि।। धिकाकरं सुवर्णमिति वक्तव्ये सुसुवर्णमिति ब्रवीति । मुंजण वास मणुन्ने, सेस मणुको च इतरे वा ॥ परिहारकद्वारमाहइच्छा नाम जिनादेशस्तीर्थकृतामुपदेशोऽयमिति कृत्वा नाद- परिहारियमविते, वियमणवाएँ णिविसंते वा । रादीनि पदानि करोति, किं त्वसच्छब्देन । तथा पाढा नाम कुच्चियकुले य पविसइ, वा जाणाउट्टणे काहो । आदरस्तं यथा पूर्वमुचितालापादिभिः कृतवाँस्तथा कुर्याद्वा न गुरुग्लानयासादीनां यत्र प्रायोग्यं लभ्यते तानि कुलानि पारिवाशेषाणि त्वभ्युत्थानादीनि सुगमानातिकृत्वा भाष्यकृता न हारिकाण्युच्यन्त, पकं गीतार्थसंघाटकं मुकत्वा शेषसंघाटव्याख्यातानि । अत्र च संभोजनसंवासनपदे मनोज्ञेषु सांभो. कानां परिहारमहन्तीति व्युत्पत्तेः। तानि यदि न स्थापयति, गिकेषु भवतः, शेषाणि त्वादराभ्युत्थानवन्दनोपशमनपदानि स्थापितानि वा अनर्थ निष्कारणं निर्विशति, प्रविशतीत्यर्थः । मनोज्ञेषु वा सांभोगिकेषु, इतरेषु वा असांभोगिकेषु भवेयुः।। यद्वा-पारिहारिकाणि नाम कुत्सितानि जात्यादिजुगुप्सितानीति कृता भाष्यकृता विषमपदव्याख्या । वृ०१उ० । भावः । तेषु कुलेषु प्रविशति । एतेषु स्थानेषु यदि नावर्तते न (५) अधिकरणोत्पत्तिकारणानि वा तेषु प्रवेशादुपरमते ततः कलहो भवति । अथ कथं तदुत्पद्यते? इत्याशङ्कावकाशमवलोक्य तदुस्थानकारणानि दर्शयति देशकथासञ्चित्ते य अचित्ते, मीसवोगयपरिहारदेसकहा। देसकहा परिकहणे, एके एके व देसरागम्मि । सम्मं वाउट्टत्ते, अहिगरणमओ समुप्पजे ॥ सोरट्ठदेस एगे, दाहिण वीयम्मि अहिगरणं । सचित्ते शैक्षादौ, अचित्ते वस्त्रपात्रादौ, मिश्रके स्वभाण्डमा न वर्तते साधूनामीहशी कथां कथयितुम् । स प्राह-कोऽसि प्रकोपकरणैः शिक्षादौ, अनासेव्ये अपरेण गृह्यमाणे, तथा त्वं?, येनैवं मां वारयसि । तथाऽप्यस्थिते अनुपरते सत्यधिक रणं भवति। यहा-(एकेक व देसरागम्मि त्ति) एका साधुः सु. बचोगतं व्यत्यानेड़ितादि । तन्न चाविधीयमाने परिहारः स्था राष्ट्र वर्णयति, यथा रमणीयः सुराष्ट्रो विषयः। द्वितीयः प्राहपना, तदुपलक्षितानि यानि कुलानि तेषु प्रवेशे क्रियमाणे दे. कपमएमूक! त्वं किं जानासि?, दक्षिणापथ पव प्रधानो दशः। शकथायां वा विधीयमानायां एतेषु स्थानेषु प्रतिनोदितो यदि पवमेकैकदेशरागणोत्तरप्रत्युत्तरिकं कुर्वाणयोरधिकरणं भवति । सम्यङ्नावर्तते न प्रतिपद्यते; अतोऽधिकरणमुत्पद्यत इति पृ० १ उ० । नि० चू। नियुक्तिगाथासमासार्थः । अथैनामेव विवृणोति (६) उत्पन्ने च व्युपशमनीयमेव नोपेकणीयम् आजव्बमदेमाणे, गिएहंतं तहव मग्गमाणे य । एवमुत्पन्ने अधिकरणे किं कर्तव्यम् , इत्याहसच्चित्तेतरमासे, वितहपमिवत्तिभी कलहो । जो जस्स न उबसमई, विज्झवणं तस्स तेण कायव्वं । आभाव्यं नाम शैक्ष, शैक्षः कस्याप्याचार्यस्योपतस्थे, प्रवज्यां जो उ उवेहं कुज्जा, आवजइ मासियं लहुगं ।। गृहामीति। तमुपस्थितं मत्वा विपरिणमय्य परः कश्चिदाचार्यो ___ यः साधुर्यस्य साधोः प्रज्ञापनया उपशाम्यति तस्य तेन सा. गृह्णाति । ततो मूलाचार्यों ब्रवीति-किमिति मदीयमाभाव्यं गृ- धुना विध्यापनं क्रोधाग्निनिर्यापणं कर्तव्यम् । यः पुनः साधुरुपहासि? पूर्वगृहीतं वा शक्षादिकं याचितो मदीयमाभाव्यं किं कां कुर्यात् स आपद्यते मासिकं लघुकम् । न प्रयच्छसीति । एवमाभाव्यं सचित्तमचित्तं मिश्रं वा तत्का लहुओ न उवेहाए, गुरुप्रो सो चेव नवहसंतस्स । लगृह्यमाणं पूर्वगृहीतं वा मार्यमाणमपि यदा वितथप्रतिपत्तितो न ददाति तदा सकलहो भवति । वितथप्रतिपत्तिर्नाम उच्चुयमाणा बहुगा, सहायगत्ते सरिसदोसा ।। परस्याभाव्यमपि शक्षादिकमनाभाब्यतया प्रतिपद्यते । सपेक्तां कुर्वाणस्य लघुको मासः; उपहसत एवं मासो गुरुवचोगतद्वारमाह कः। अथ उत्प्राबल्येन तुदति अधिकरणं करोति, विशेषत - तेजयतीत्यर्थः । ततश्चत्वारो लघुकाः । अथ कलहं कुर्वतः सहावेच्चामेलण सुत्ते, देसीभासा पवंचणे चेव । यकत्वं साहाय्यं करोति, ततोऽसावधिकरणकृता सह सदृशअन्नम्मि य वत्तव्वे, हीणाहियअक्खरे चेव ।। दोष इति करवा सरशं प्रायश्चित्तमापद्यते, चतुर्गुरुकमित्यर्थः। सूत्रे सूत्रविषये, व्यत्यानेमना अपरापरोद्देशकाध्ययनश्रुतस्क तथा चाऽऽहमधेषु घट्टनाऽसापकश्लोकादीनां योजना । यथा-"सव्वे जीवा चउरो चनगुरु अहवा, विसेसिया होति भिक्खमाईणं । वि इच्छति, जीविउ न मरिजि" इत्यत्रेदमालापकपदं घटते. "सवे पाणपिया उ" इत्यादि । तथाभूतं सूत्रं परावर्तयन् अहवा चउगुरुगादी, हवंति उच्छेदनिट्ठवणा ।। किमवं सूत्र व्यत्यानेयसीति प्रतिनोदितो यदि न प्रतिपद्यते निशुवृषभोपाध्यायाचार्याणामधिकरणं कुर्वतां प्रत्येकं चतुर्गुतदाधिकरणं भवति । देशीभाषा नाम मरुमालवमहाराष्ट्रादिदे । रकम,ततश्चत्वारश्चतुर्गुरुका भवन्ति । अथवा त पक्ष चतुर्गुरुकाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy