SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ (५६) अधरिम अनिधानराजेन्डः। अधिगरण अध[ह रिम-अधरिम-त्रि० । अविद्यमानं धरिममृण- तराध्ययननन्द्यध्यनादीनि , दृष्टिवादः परिकर्मसूत्राद्यङ्गत्वेऽपि द्रव्यं यस्मिस्तत्तथा । शा०१०। विपाग उत्तमर्णाधमर्णाभ्यां पृथगुपादानमस्य प्राधान्यख्यापनाथम् । चशब्दादुपाङ्गानि चौपरस्परं तहणार्थ न विवदनीयं, किन्तु अस्मत्पावें द्युम्नं गृ पपातिकानि, सजवत्यधिगमरुचिः। प्रव० १४९ द्वारा स्थान हीत्वा ऋणमुत्कलनीयमिति राजाज्ञाविशिष्टे नगरादौ, ०३ अर्हतः सकलसूत्रविषयिएयां रुचौ , ध०२ अधिः । वक्षः। विपा० । अधि [भि] गमसम्मदंसण-अधिगमसम्यग्दर्शन-न०। ३त। अध[हरी-अधरी-स्त्री० । पेषणशिलायाम , "अध-| गुरूपदेशादिजन्ये सम्यग्दर्शनभेदे, यथा भरतस्य । " अनिगम()रीसंठाणसंठिया दो वि तस्स पाया" उपा० १ ० । सम्मदसणे, विहे पम्मत्ते । पमिवाई चेव , अपमिथाई चेव ।" प्रतिपतन शीलं प्रतिपाति, सम्यग्दर्शनमौपशमिकं कायोपशमिअध[ह] रीलोह-अधरीलोष-पुं०। शिलापुत्रके,"अध कं वा । अप्रतिपाति कायिकम् । स्था० २ ग०१०। रीलोट्ठसंठाणसंठिश्रानो पाएसु अंगुलीओ" उपा० १ ०। अधि (हि) गय-अधिकृत-न० । अधि-कृ-नावे-क्त । अधि. भध (ह) रु?--अधरोष्ठ-न० । दू० स० । हस्वः संयोगे दी. कारे, दश० १ ०। र्धस्य" ।।१।८४ । इति सूत्रेण ओतो इस्वः। प्रा० । उपरि अधिगत-त्रि० । प्राप्ते, उत्त० १० अ० । विज्ञाते , व्य. स्थाधःस्थोष्ठयुग्मे, प्रश्न०३ आश्रद्वा०। अधस्तनदन्तच्छदे , " श्रोयवियसिलप्पबालविंबफलसमिभाऽधरुता" नं।' १० । पश्चा। अध [६] व [व]-अथवा-अन्य० । विकल्पे , नि० च० अधि (हि) गरण-अधिकरण-न०। अधिक्रियतेऽस्मिन्नि ति अधिकरणम् । आधारे , यथा चक्रमस्तके घटः । नि० चू० १० त० । १० । अधिक्रियते नरकगतियोग्यतां प्राप्यते प्रात्माऽनेनेत्यअधारणिज-अधारणीय-त्रि०ा विद्यमानो धारणीयोऽध. धिकरणम । कलहे, प्राभृते च । वृ०१ उ० । स० । मषों यस्मिंस्तत्तथा । शार अ०। अविद्यमानाधमणे पुरादी, (१) अधिकरणनिरुतानि समानार्थकानि च । विपा०१ श्रु०३०। आत्मनो धारयितुमशक्ये, भ०७ (२) अधिकरणनिक्केपः । श०६ 10 अयापनीये, यापनां कर्तुमात्मनोऽशक्ये च । शा० अ० । विपा०।०। (३) अधिकरणं न करणीयम् । (४) कृत्वा तु व्युपशमनीयम् । अधि [हि-अधि-अव्यः । प्राधिक्ये, भ०१ श० १३० । (५) अधिकरणोत्पत्तिकारणानि । अधि[हि] इ-अधृति-स्त्रीग धृतेरभावे, “तो तुमे पिया एवं (६) उत्पन्ने च व्युपशमनीयमेव नोपेकणीयम् । बसणं पावित्रो तस्स अधिइ जाया सुणित्तो चेव उद्घाय- (७)जावनिकेपः। लोहदंडग्गहा य वियडाणि भंजामि" आव०४ अ०। (0) अधिकरणं कृत्वाऽन्यगणसंक्रान्तिनं कर्तव्या। अधिहि ग-अधिक-त्रि० । अत्यर्थे, वृ०१०। (ए) गच्छादनिर्गतस्याधिकरणे समुत्पन्ने विधिः। (१०) खरपरुषाणि भणित्वा गच्छानिर्गच्छतो विधिः। अधि ( हि ) गम-अधिगम-पुं० । अधिगम्यन्ते परिच्छिद्यन्ते | (११) गृहस्थैः सहाधिकरणं कृत्वाऽव्यपशमय्य पिएमग्रहपदार्था येन सोऽधिगमः । श्राव० ३ अ० । गुरूपदेशजे यथा णादि न कार्यम्। ऽवस्थितपदार्थपरिच्छेदे , एष सम्यक्त्वस्य हेतुविशेषः । नि- (१२) अनुत्पन्नमधिकरणमुत्पादयति । सादू वाऽधिगमतो जायते । तश्च पञ्चधा-औपशमिकं रक्षायि- (१३) कारणे सत्युत्पादयेत्। कं २ कायोपशमिकं ३वेदकं ४सास्वादनं च ५॥ ध०२अधिका (१४) पुराणान्यधिकरणानि कान्तव्युपशमितानि पुनरुदी"जुगवं वि समुप्पन्न, सम्मत्तं अहिगम विसोहे" आव०३० "गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् । यत्तु सम्यक श्रद्- (१५) निग्रन्थैर्व्यतिकृष्टमधिकरणं नोपशमनीयम् । धान तत् , स्यादधिगमजं परम् "॥१॥"जीवादीणमधि- (१६) निर्ग्रन्थीनिय॑तिकृष्टमधिकरणं व्युपशमनीयम् । गमो, मित्तस्स खोवसमभावे । अधिगमसम्म जीवो, (१७) साधिकरणेनाकृतप्रायश्चित्तेन सहन संभोगः कार्यः। पावेद विसुरूपरिणामो" ॥ ध० २ अधिक। (१०) अधिकरण्यधिकरणनिरूपणम्। अधि [ भि] [हि गमरुइ-अधि [भि गमरुचि-पुं० स्त्री०। (१) इमे अधिकरणनिरुत्ता, एगहिया यअधिगमो विशिष्टं परिज्ञान,तेन रुचिः जिनप्रणीततत्त्वानिलाषरूपा अहिकरणमहोकरणं, अहरगतीगाहगं अहोतरणं । यस्यासावधिगमरुचिः । प्रव० १४६ द्वा० । सरागदर्शनार्यभेदे, अधितिकरणं च नहा, अहीकरणं च अहिकरणं ॥१६॥ प्रज्ञा०१ पद। भावाधिकरणं कर्म चम्धकारणमित्यर्थः। अथवा-अधिक अतितत्स्वरूपं च रिक्तं उत्सूत्रं करणं अधिकरणम् । अधो अधस्तात् श्रात्मनः क. सो होइ अजिगमरुई, सुअनाथं जस्म अत्यो दिढें। रणम्। अधरा अधमा जघन्या गतिस्तामाश्मानं ग्राहयतीति। श्रएक्कारस अंगाई, पइन्नगा दिहिवाओ य ।। धो अधस्तादवतारमि गृहनिश्रेण्यानि वा नि धृतिररतिरित्यर्थः, यस्य श्रुतज्ञानमर्थतो दृष्ट, किमुत्तं भवति?,येन श्रुतझानस्या अस्थाः करणम् । अधीरस्य असत्ववतः करणं अधिकरणम् । थोऽधिगतो नवतीति । किं पुनस्तच्छुतज्ञानम् ? इत्याह-( पक्का अथवा-अधी: अबुद्धिमान् पुरुषः स तं करोति,श्त्यधिकरणम् । रस अंगाई ति) एकादशाङ्गानि आचारागादीनि, प्रकीर्णकान्यु सो अधिकरणो दुविधो, सपक्खपरपक्खतो य नापच्चो । १४३ रणम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy