SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ M अधम्म अन्निधानराजेन्षः । अधम्मात्थिकाय सायद्यानुष्ठाननैव दहनादुननिर्लाभनादिना कर्मणा वृत्तिर्वननं गतिपरिणतावपि जीवपुद्गलास्तत्स्वभावतया नाऽवस्थ पय. कम्पयन् कुर्वाणो विहरति, झा० १० अ० । रा० । विषा० । ति, स्थित्युपष्टम्नकत्वासस्यति अधर्मः, स चासो अस्तिकायम. । प्राव । पोरशे गौणाब्रह्मणि च, तस्याऽवारित्ररूप. भी उत्त० ३५ ०। कर्म। जीवपुद्नानां स्थितिपरिणामप. त्वात् । प्रम०४ आश्र द्वा०। रिणतानां तपरिणामोपटम्नकेडमूऽसण्यातप्रदेशसघा तात्मके द्रव्यविशेष, प्रज्ञा० पद । भनु ।स्था । श्राव०। अध ( 1 ) म्मक्खाइ-अधर्मख्याति-पि० । अधर्मेण स्याति द्रव्या।( सिद्धिरस्य 'भत्यिकाय' शम्दे ऽस्मिन्नेव माने यस्य । रासन धर्माद ख्यातिर्यस्येति च । भ.११ श०२३० ५१३ पृष्ठे दर्शिता ) अविद्यमानधोऽयमित्येवं प्रसिमिके, विपा० १ .१ अ तत्वं चअध (.) म्मक्खाइ (ण )-अधर्माख्यायिन् -त्रि० । अ. महम्मत्थिकाए एं नंते ! जीवाणं किं पवत्त: । गोधर्ममास्यातुं शीनं यस्य स तथा । झा०१८ जन धर्ममाख्या- यमा ! अहम्मत्यिकाए णं जीवाणं गणणिसीयणतयट्टण, तीत्येवंशोलो वा । न०३ श०७ ३० । अधर्मप्रतिपादके, विपा० मणस्स य एगत्तीभावकरणय जे गाव तहप्पगारा थि२०१०। रसनावा मवे ते अहम्मत्यिकाए पवनति ठाणलवअधाहम्मजुत्त-अधर्मयुक-ना३ता पापसंबके तहोयोदाह णणं अहम्मत्यिकाए। रणदे,स्था०। यहि उदाहरणं कस्यचिदर्थस्य साधनायोपादी (ठाणनिमीयणतुयट्टण ति ) कायोत्सगासनशयनानि, प्रथयते केवलं पापानिधानरूपं,येन चोक्न प्रतिपाद्यस्याधर्मवुद्धिरु मावहरचनलोपदर्शनात् । तथा मनमश्च अनेकन्यस्यैकत्वस्व पजायते,तदधर्मयुक्तमातद्यथा-उपायेन कार्याणि कुटयात,कोलि. भवनमकत्वान्नावस्तस्य यत्करणं नत्तथा । ज०१३श०४०) कनलदामवत् । तयाहि-पुत्रवादकमकोटकमार्गणोपलब्धबिह अस्येमान्यभिवचनानिबामानामशेषमकोटकानां तप्तजलस्य विझे प्रकेपणनो मारणद अहम्मस्थिकायस्स गंजते ! केव.या अजिवयणा पम्मर्शनेन रजितचित्तचाणक्यावस्थापितेन चौराहे नलदामाभिधानकुविमेन चौर्यसहकारितालक्षणोपायेन विश्वासिता चा? गोयमा! अणेगा अनिवयणा पामत्ता । तं जहामिलिताचौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति । अधम्मति वा अधम्मत्यिकापति वा, पाणातिवाय० जाव आहरणतदोषता चास्याधर्मयुक्तत्वात्तथाविधधोतुरधर्मबुद्धिज- मिच्गदसमहोत वा इरिया ग्रममि त वा. जाव उच्चारपानकवायोति, मत पव नैवंविधमुवाहर्तव्यं यतिनेति। वा०४ मा0 सवणजार पारिट्ठावणिया असमितीति वा मणगुत्ती. उ०। दं च नलदामकुविन्दोदाहरणं मौकिकम, । तथव"चाणकेण चंदे उच्चाइए चंदगुत्ते रायाणए विष एवं स ति वा वगुत्तीति चा काय अगुत्तीति वाजे यावर तह. वं वरिणता जहा सिक्खाए, तत्थ णंदमंतिपहि मास्सेहि प्पगारा सन्चे ते अहम्मत्यिकायस्स अनिवपणा । न. सह चोरम्गादो मिलिओ णगरं मुस । चाणको वि अन्नं चो. २० श०२ उ०। रम्गादं च विउकामो तिदम गहेऊण परिवायगवेसेण णयर | 'टु अहम्मस्थिकायमभप्पएसा पत्ता' । ते च रुचकरूपा पविद्रो, गओणलदामकोलियलगासं, उवविट्ठो बणणसालाए शति । स्था००ग। प्रत्थर, तम्स दारो मक्कोमपदि खाओ, तेण कालपण अधर्मास्तिकायसिकि:-अधर्मोऽधर्मास्तिकायः, स्थितिः स्थान विसं खणित्ता दहा । ताहे चाणक्केण नमश्-किपए महसि ?, गतिनिवृत्तिरित्यर्थः तल्लकणमस्यति स्थानलकणः। स हि स्थिकोनिनो भण-जह पए समृलजाला ण स्वाजंति. तो तिपरिणतानां जीयपुफलानां स्थितिलकणकार्य प्रत्यपेक्वाकारणपणो वि बास्संति । ताहे चाणकण चिनियं-एस मए लड़ने त्वेन व्यानियत इति, नेनैव सदयत इत्युच्यते । भनेनाप्यनुमानचोरगाहो , एस गंदतेणया समूत्रया नहरिसिहिए । चोर मेव सूचितम । तदम-यद्यत्कार्य तत्तदपेक्वाकारणवत,यथा-घम्याहो कमो, तेण तिमिणा विस्संभिया-अम्हे सम्मिलिया टादि कार्यमा तथा चासौस्थितिः,यश्च नदपेकाकारणं तदधर्माससामो ति। तेहिं अन्ने वि अक्खाया-जे तत्थ मुसगा बहुया, स्तिकाय शति । अत्र व नैयायिकादिः सौगतो वा बदेत नास्त्यमहतराग मुसामो ति। तेहिं अने वि अक्खाया। ताहे ते तेण धर्मास्तिकायः, अनुपलभ्यमानात, शशविषाणवत् । तत्र यदि चोरम्गादेण मिसिळण सम्व वि मारिया । एवं महम्मजुत् ण नयायिका,तदाऽसौ वाच्यः-कथं जवतोऽपि दिगादयः सन्ति !, भाणियन्वं,ण य कायब्वं ति। दंतावल्लौकिकम । अनेन लोको भय दिगादिप्रत्ययसवणकार्यदर्शनाद्भवति हि कार्याकारण नुसरमविचरणकरणानुयोग व्यायोगं चाधिकृत्य सूचितम मानम,एवं सति स्थितिवणकार्यदर्शनादयमप्यस्तीति किन वगतब्यम, पकग्रहणात्तजातीयग्रहणमिति म्यायात् । तत्र च गम्यते । अथ तत्र दिगादिप्रत्ययकार्यस्यान्यनोऽसंभवात्तत्कारणकरणानुयोगेन-"वं भहम्मजुत्तं, कायव्वं किं विनाणिय रणभूतान दिगादीन् भनुमिमीमहेशतिमतिरिहाप्याकाशादीना वा । थोवगुण बहुदोसं, विसेसो गणपत्तेणं ॥१॥ त मवगाहनादिस्वस्वकार्यव्याप्तत्वेन ततोऽसंजवात, अधर्मामहा सो असि पि मालवणं हो"कव्यानुयोगे तु-"वाद. | स्तिकायस्यैव स्थितिलकणं कार्यमिति किं नानुमायते प्रथाम्मि तदा स्वे, विजाय बसेण पवयणहाए । कुजा सावज्जं पि सोन कदाचिद् सपः,पतदिगादिवपि समानम् । अथ सौगतः, ह, जह मोरीण उलिमादीसु॥१॥ सो परिवायगो चिलक्खी साऽप्येवं वक्तव्यः, यथा-भवतः कथं बाह्यार्थसिद्धिः,महि को ति"॥ भौदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनी कदाचिदसी प्रत्यकगोचरः, साकारझानादिनः सदा तदाकारबेति । गतमधर्मयुक्तद्वारम् । दश० १ मा स्यैव संवेदनात् । तथा च तस्याप्यनुलत्यमानस्वादनाव एव । अध ()म्मत्यिकाय-अधर्मास्तिकाय-पुं० । न धारयति । अथाकारसंवेदनेऽपि तत्कारिणमथ परिकल्पते, धूमज्ञान वा Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy