SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ (५४६) अदत्तालोया श्रभिधानराजेन्द्रः। अदुगुंछिय गुरुपुरतोऽप्रकटिता, आलोचना-आलोचनाई पापं येन सो- अदिहसार-अदृष्टसार-त्रिका अगीतार्थे , पं० घू०। दत्तालोचनः । अकृतालोचने , ग.१ अधिक। अदनाहार-अदनाहार-पुं०। चौरे, "अदत्ताहारा चा से अय अदिहहह-अदृष्टहत-पि० । अदृष्टोत्केपनिकेपपनमानीते, ध. २ अधि०। प्राव। डरंति रायाणो वा से विमुंपति" प्राचा० १ श्रु.२१०३ उ०।। अदिवाणुनाव-अदृष्टानुनाव-पुं० । क० स०। अरष्टफनविपा. ऋदन-अदभ्र-त्रि० । न० त० । दम्भ-रक् । दभ्रमल्पम्, न के , विशे० । दभ्रमदभ्रम् । भूयर्थ ( अनला), जं. ३ वक्त । अदिम-अदत्त-त्रिका स्वामिजीवतीर्थकरगुरुभिरवितीणे, खा. अदम्भवार- अदभ्रवाह-त्रि० । अददं वहतीति अदभ्रवाहः । नृरिवाह केऽश्वादौ, "अदन्नवाहं अमेलनयण कोकासिय बहस १ ग० १ उ० । “अदि से विभ पिबित्तए" औ० । परकीपसलच्छ"जं.३वक०। ये द्रव्ये , आचा० ८ ० १ उ०। अदेन्य-न० । अदीनभावे , द्वा० ११ द्वा० । अदय-अदय-त्रि० । निर्दये, नि० प्यू) २ १०। अदनंत-अददत-त्रि० । अददाने , व्य० २००। अदिएणवियार-अदत्तविचार-त्रि०ान दत्तो विचारः प्रवेशो यत्रतान्यदत्तविचाराणि।भननुज्ञातप्रवशेषु कोष्ठिकादीनांगृहेषु, अदस-अदश-त्रि० । दशारहिते , दश०७०। व्य०००। अदारुय-अदारुक-त्रि० । काष्ठादिरहिते, तं। अदित्त-अल-त्रि० ।नता दर्परहिते शान्ते, पृ.११.। अदिज-प्रदेय-त्रि० न० ० । क्रयविक्रयनिषेधेन अविद्यमा- अदिस्म-अदृश्य-त्रि०। न०ता चकुषोऽविषय, उत्स०१३ नदातव्ये नगरादी , भ०११ श० ११. उ०। यत्र हिन केनापि | "पच्छन्ने श्राहारनीहारे आर्दस्से मंसमक्खुणा" स. कस्यापि देयमिति । ज० ३ वक० । कल्प। ३४ समः। अदि:-अष्ट- त्रिन० त० । अनुपलब्धे , ज्ञा० १६ प० । अदिस्समाण-अदृश्यमान--त्रि० । अनुपलभ्यमाने , आव०५ "तेसिमवि वरायाणमदिट्ठकाणाणमहमिदमयम्भुयं किंपि, अ० । अनुपदिश्यमाने, प्राचा० १ श्रु० ३ ०२०। . संपादयामीति" प्रा० चू०१ अ०। प्रारजन्मकृतकमाणे, नं0 | अदीण-अदीन-त्रि० । अकृजिते दीनाकाररहिते, प्रभ० १ द्वा०। प्रा०म० । विशे० प्राव। भ०(अदृष्टसिकिः 'कम्म' सम्ब० बा०। शोकानावात् । अन्त०७ धर्ग। प्रसत्रमनसि शब्द तृतीयनागे १४३ पृष्ठे अष्टश्या) नैयायिकसम्मते गुण. स्वप्नावस्थे, नि० चू३ उ० । नेदे, कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविधिधाऽधर्मरूपतया नेदवान-प्रणाख्यो गुणः' इति वैशषिकैः प अदीणचित्त--अदीनचित्त-कि । अदैन्यवन्मानसे , पश्चात गेका दृष्यस्वरूपमुपवर्णितम । कर्तुः प्रियहितमाकडेतुर्धर्मः: श्रध- १८ विव० । मस्तु-अप्रियप्रत्यवायहेतुरिति । एतश्च तत्समवायिकारणस्या अदीणमाणस--अदीनमनस--त्रि०। अदीनं मनो यस्य स अदीस्मनो मनस आत्ममनःसंयोगस्य च निमित्तासमवायिकारण. नमनाः । सुत्रत्वाददीनमनाः अदीनमानसो वा । उस०अ०। त्वेनाज्यपगतस्य निषेधात कारणाभावे कार्यस्याप्यभावात सर्वमनुफ्पन्नम् । सम्म० । अरधर्मणि पुरुष, ब्य० १० १० । अनिष्पकम्पचित्ते , भा० म० प्र० । अदिट्ठदेस-अदृष्टदेश-पुं० । अदृष्टपूर्वदेशान्तरे, व्य०१० उ० । अदीपया--अदीनता-स्त्री० । प्रशनाद्यलाभेऽपि वैलव्याजावे, अदिधम्म ( ए )-अष्टधर्मन्-त्रि० न० ब०। सम्यगनुपल- द्वा० २७ द्वा० । तद्पे निचुनिने, दश० १० १०॥ वश्रुतादिधर्मिणि, दश० १ ० दशा० । अदीणवित्ति-अदीनवृत्ति-त्रि० । अाहाराद्यमानेऽपि शुरुवृअदिवभाव अष्टभाव-पुं०। आवश्यकादिश्रुतमप्रवति,०१०॥ सौ , दश० अ०। अधादिमादृष्टलावद्वारं विवृणोति अदीसत्तु-अदीनशत्रु-पुं० । कुरुदेशनाथे हस्तिनागपुरवा स्तव्य स्वन मस्याते राजनि, स्था०५ ग०१०।हा। "अआवामग्रमाईया, सूयगमा जाच श्राइमा जावा। दीगसस्स रमो धारणापामोक्खाणं देवीसहस्संत रोडेया ते उण दिट्ठा जेणं, अदिहभावो हव एसो ॥१॥ | वि होत्था" विपा०२ श्रु.१०। श्रावश्यकादयः सूत्रकृता यावत् ये आगमग्रन्थास्तेषु वै अ-थ-अव्य० । अथशब्दो निपातः। निपातानामनेकार्थपदार्था अनिधेयास्ते आदिमा भावा उच्यन्ते,(ते )ते पुनीवा | त्वाद् अत इत्यस्यार्थे, सूत्र०१ श्रु० २ ० २ उ० । मानन्तयन न हया नावगताः स एषोऽदृष्टभाव इति । उपलकणत्वादा व्य, आचा0 ए अ०१०। दिमादृष्टनात्रो नवतीति । पृ० १३०। प्रदिहलाभिय-अदृष्टलाजिक-पुं० । अरस्थापि अपवारका अदुवागया--अदुःखनता-स्त्री०। दुःखस्य करणं दुःखनं, दिमभ्यानिर्गतस्य श्रोत्रादिनिः कृतोपयोगस्य नक्तादेहिशद् वा तदविद्यमानं यस्यामावदुःखना , तद्भावम्तसा। अदुःखकरण, भ०७ श) ६ उ० । पुःखोत्पादने मानसिकाऽसातानुदीरण, पूर्वमनुपमधादायकाडाभो यस्यास्ति स तथा। श्री। तेन वा । पा० । ध०। चरतीति अहण्यानिकः । अभिग्रहविशेषधारके भिक्काचरके, सूत्ररश्रु०२०। | अदगुंछिय-अजुगप्सित-त्रिका अगर्हिते, "अगंलियमणग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy