SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ (५५४) अदत्तादाणवरमण अभिधानराजेन्द्रः। अदत्तादाणावेरमण वस्सए से तारिसए मुत्तपरिकुटे । एवं विवित्तवासवसहि- वितिय प्रारामज्जाणकाणावणप्पदसजागे जं किंचि इ. समितिजोगेण जावितो भवति अंतरप्पा निचं अहिकरण-1 कम वा कढिरणगं वा जंतुगं वा परमेरकुच्चकुसडन्नप्पला. करणकारावणपावकम्मविरए दत्तमणुमायउग्गहरुयी॥१॥ लमयगवन्सयपुप्फफल तयपवालकंदमूलतणकट्टसकराई गे(पदमं ति ) प्रथमं भावनावस्तु विविक्तवसतिवासो नाम । एहति सेज्जावहिस्म अहान कप्पए, उग्गहे अदिसम्मि तत्राऽऽह-देवकुलं प्रतीतम, सभा महाजनस्थानम,प्रपा जस- गेएिहनं जे हणि हणि उग्गहं अणुाणविय गेएिहतव्वं । दानस्थानम, पावसथः परिवाजकस्थानम, वृक्कमसं प्रतीतम, एवं उग्गहसमितिजोगेण जावितो जवति अंतरप्पा णिच बारामा माधवी लताद्युपेतो दम्पतिरमणाभयो बनविशेषः, कन्दरा दरी.आकरो ओहाद्युत्पत्तिस्थानम् , गिरिगुहा प्रतीता। अहिकरणकरणकारावणपावकम्मविरए दसमणुमायनग्गहकर्मान्तो यत्र सुधादि परिकर्म्यते, उद्यानं पुष्पादिमकसंकुल रुयी ॥ २॥ मुन्सवादी बहुजननोम्यम, यानशाना स्थादिगृहम् कुपितशाला (वितियं ति) द्वितीय नावनावस्तु अनुक्कातसंस्तारकग्रहणं नाम। तूब्यादिगृहोपस्करशाला, मएम्पो यकादिमरामपः, शून्यगृहं, तश्चैवम्-आरामो दम्पतिरमणस्थानभूतमाधवीलतागृहादियुक्तः, श्मशानं च प्रतीतम् । बयन शैलगृहम्, आपण: पायस्थानम्, उद्यानं पुष्पमक्कसंकुलमुत्सवादी बहुजनभोग्यम, काननं साएतेषां समाहारन्तः। ततस्तत्र, अन्यस्मिंश्चैवमादिके एवंप्रकारे, मान्यवृक्कोपेत, नगरासन्नं च; वनं नगरविप्रकृष्टम, पतेषां प्रउपाश्रये.जवति विदर्तव्यमिति सम्बन्धः। किनूते?, दकमुदकम, देशरूपो यो नागः स तथा तत्र । यत्किञ्चिदिति सामान्ये नावमृत्तिका पृथिवीकायः,बीजानि शाठ्यादीनि,हरितं दादिवन- ग्रहणीय वस्तु । तदेव विशेषेणाह-रक्कम वा' दंढणसरशं तृणस्पतिः,प्रसाणा द्वीन्डियादयः, तैरसंसक्तो यः स तथा,तत्रात. विशेष एव । कठिन जन्तुकं च जलाशयज विशेषतृणमेव, पथाकृते गृहस्पेन स्वार्थे निर्वर्तिते,(फासुए त्ति) पूर्वोक्तगुणयोगादव र्णमित्यर्थः । तथा परा तृणविशेषः,मेरा तु मुअसिरिका,कों येन प्रासुके निवि, विविक्ते त्यादिदोषरहिते,अत एव प्रशस्ते, उपा. तृणविशेषेण कुविन्दाकूत कुर्वन्ति,कुशदयोराकारकृतो विशेश्रये वसतौ,भवति विहर्तव्यमासितव्यम् । यादृशे पुनर्नासितव्यं पः, पलाल कम्पबादीनाम, सुथको मेदपादप्रसिकम्तृणविशेषः। तथाऽसावुच्यते-(आहाकम्मबहुले यत्ति) प्राधया साधूनां स. चल्वजः तृणविशेषः, पुष्पफलत्वप्रवाल कन्दमूलतृणकाष्ठकस्याधानेन साधूनाश्रित्येत्यर्थः,यत्कर्म प्रधिव्याद्यारम्भक्रिया, शर्कराः प्रतीता, ततः परादीनां द्वन्छः पुनस्ता आदिर्थस्य तस तदाधाकर्म । आह च-"हिययम्मि समाहेन, पगमणेगं च गाहगं था। तद् गृहाति पादत किमर्थम् ?, शरयोपधेः संस्तारकरूपजंतु । वरणं करेइ दाया, कायाण तमाह कम्मतु" ॥२॥ तेन बहनः स्यापधेः,अथवा संस्तारकस्योषधेश्वार्थाय हेतव इह तदिति शेषो प्रचुरः,नद् वा बहु यत्र स तथा। [जे से त्ति] य एवंविधः सव- रश्यः,ततस्तं,न कल्प्यते न युज्यते । अवग्रहे सपाश्रयान्तर्वर्तिजयितव्य एयोपाश्रय इति संबन्धः । अनेन मूलगुणाः शुरूस्य नि अवग्राह्य वस्तुनि, अदत्तेऽननुज्ञाते शय्यादायिना [गिरिह परिहार उपदिष्टाः। स तथा [वासिय त्ति ] श्रासिक्तमासवन जे ति] गृहीतमादातुं, 'जे' इति निपातः । अयमभिप्रायः उपामीपदकच्चटकन्यथः । [सम्मजिय ति] सन्माजेनं शनाका श्रयमनुज्ञाप्य तन्मध्यगतं तृणाद्यपि तु कापनीयम् , अन्यहस्तेन कनवरशोधनम उन्सिक्तमत्यर्थ जलाभिषेचनम्, [सोदिय था तदग्राह्यं स्यादिति । पतदेवाह- इणि हणि ति] अहसि] शोभनं वन्दनमालाचतुष्कपरणादिना शोभाकरणम् [छाद नि अहनि प्रतिदिवसम् । अयमभिप्रायः-उपाश्रयानुशापनाजति गदनं दनांदिपटलकरणम्, [दुमणत्ति मेढिकया धव दिने उपगृहन्ति अवग्राह्यमिक्कडादिःअनुशाप्य ग्रहीतव्यमिति । लनम, (विपण सिग्गणादिना हमेः प्रथमतो लेपनम् ,[अणु. एवमित्यादिनिगमनं प्रथमभावनावदवसेयम, नवरमवग्रहविपण त्ति ] सद्धिनाया नूमेः पुनर्लेपनम् , [जलण सि ] समितियोगेन अवग्रहणीयतृणादिविषयसम्यकप्रवृत्तिसंबशैन्यापनांदाय वैश्वानरस्य ज्वसनम,शोधनार्थ वा प्रकाशकरणा धिनेत्यर्थः। य वा दीपप्रबोधनम । (भएरचालण ति) भाएमादीनां पितरकादीना, पम्यादीनां वा तत्र गृहस्थस्थापितानां साध्वर्थ चालनं सतियं पीठफलगसेज्जासंथारगट्ठयाए रुक्खा न चिदिस्थानान्तरस्थापनमा पतेषां समाहारद्वन्द्वः,विनवित्रापश्च रश्यः। यव्वा, न य छेयाणजेयणेण य सेज्जा कारियन्वा, जस्सेव नत प्रामिक्तादिरूपः अन्तर्बहिश्च उपाश्रयस्य, मध्ये मध्ये च, उपस्सए वसेज्जा, सेज तत्येव गवेसेज्जा, नय विसमं कअमयमो जीवविराधना, यत्र यास्मन्नुपाश्रये, वर्तते नवति, मयतानां साधनाम,अर्थाय हेतवे, [वजेयन्चे हु ति] वर्जयित रेजा, न य निवायपवायउस्मगतं, न समसगेसुक्खुभिव्य एव उपाश्रयो वसतिः, म तादृशः, मूत्रप्रतिकुपः-भागमनिषि- यवं, अग्गिधूमो य न कायव्यो, एवं संजमबहुले संवरबका प्रथम नावनानिगमनायाऽऽह-पवमुक्तेनानुष्ठानप्रकारण, विवि- दुले संवृमबहुले समाहिबगुले धीरो कारण फासयंते सययं को लोकद्वयाश्रितदोषवजितः, विविक्तानां वा निर्दोषाणां वा- अजाप्पकाणजुत्ते समीए, एवं एगे चरेज धम्म,एवं सि. मो निवामो यस्यां सा विविक्तासवसतिः, तद्विषया या स जासमितिजोगेण जावितो भव अंतरप्पा णिचं अहिकेरमितिः सम्यकप्रवृत्तिः,नया यो योगः संबन्धः, तेन नावितो जयत्यन्लगमा । किविधः ?, इत्याह - निन्यं मदा, अधिक्रियतेऽधि णकरणकारावणपावकम्माविरदत्तमणुमायउग्गहरुयी ।। कागक्रियने, दुर्गतावान्मा येन तद पुरधिकरणं दुग्नुष्ठानं, तस्य इदंतु तृतीयभावनावस्तु शय्यापरिकर्मवर्जनं नाम । तश्चैवम्याकरणं कागपणं च तदेव पापकर्म पापोपादानकिया, ततो वि. पीठफलकशय्यासंस्तारकार्थतायै वृक्षा न छेत्सव्याः, न च के. रतो यः स नथा । दनोऽनुक्कानश्च योऽवग्रहोऽवग्रहणीय वस्तु। बनेन नभूम्याभ्रितवृक्षादीनां करीनेन,भेदनेन च, तेषां पाषातत्र रुचिर्यस्य स तथेति । णादीनां वा शप्या शयनीयं कारयितव्या. तथा-यस्यैव गृह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy