SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ (५४.) अदत्तादागावेरमण अनिधानराजेन्डः। अदत्तादाणवेग्मण पमिकमामि निंदामि गरिहामि अप्पाणं वोमिरामि, तच्चे प्रहावरा च उत्था जावाणा-णिगंयणं नुग्गहंमि उग्गहियमि नंते ! महब्बए नवनिो मि सञ्चाओ अदिनादाणाओ। अभिक्खणं उग्गहणमौलए मिया । केवल बूया-णिग्गंयणं वेरमणं ॥३॥ उग्गहंसि जग्गादयंसि अनिकखणं ५ प्राणोग्गहसीन अथापरस्मिस्तृतीये भदन्त महावते अदत्तादानाविरमणमा सर्व अदिएणं गिण्डेजा , ग्गिंथे उग्गहंसि उग्गाहियंसि भदन्त ! प्रदत्तादानं प्रत्यास्यामीति पूर्ववत् । तद्यथा-माम वा नग भाजिकवणं उग्गहणसीलए ति चनत्या भावणा ॥ ४॥ रेवा भरपये वेत्थनेन केत्रपरिग्रहः। तत्र प्रसति बुद्ध्यादीन गुणा प्रहावरा पंचमा नावणा-वीमिताग्गह जाइ से णि. मूति प्रामा,तस्मिन् । नास्मिन् करो विद्यत इति नकरम् । परएवं काननादि। अस्पं वा बहुवा अगुवा स्थलं वा चितवद्वा श्र गंथे साहम्मिएमु णो अणणुवीइमि उग्गरं जाति । केवली चित्तबद्धत्यनेन तुमव्यपरिग्रहः। तत्राल्पं मूल्यत एमकाष्ठादि, बूया-प्रवीमि नम्गहं जाति से णिग्गंथे माहम्मिएम बहु-वजादि । अणु प्रमाणतो बज्रादि । स्थनमेरएमकाष्ठादि । अदिम जम्गिदहेजा । से अणुवीइमि नग्गहं जाति से पतचित्तवद्वाऽचित्तबद्धति, चेतनाचेतनमित्यर्थः (णेव सयं णिग्गंथे साहम्मिएमु णो अणवीमि उग्गहं ति पंचमा अदिन गिएिजत्ति) नैव स्वयमदत्तं गृहामि , नेवान्यरक्तं ग्राहयामि, अदनं गृह्यतोऽप्यन्यान् न समनुजानामीस्येतद्यावजी भावणा ॥ ५॥ एत्तावता महन्दए मम्मं जाब प्राणाए वमित्यादि च नावार्थमधिकृत्य पूर्ववत् । विशेषस्वयम्-प्रद- पाराहिते आविनवइ तचं नंत महत्वए । प्राचा सादानं चतुर्विधम्-न्यतः, केषतः, कालतो, भावतश्च । व्य- श्रु० १ अ०॥ तोऽस्पादौ, केत्रतो प्रामादौ, कातो राज्यादौ, भावतो रागद्वे तस्य चेमे प्रतीचाराःपाच्यामा व्यादिचतुर्नकी स्वियम्-"दवप्रो नामेगे अदिनादा गोभावोभावो नामंगे नोदवसो २एगे वो वि एवं तृतीयेऽदत्तस्य, तणादेग्रहणादणुः । भावमओ विएगे णो दचओ नो जावो पातत्थ वरत्त. क्रोधादिभिर्वादरोऽन्य-सचिनाद्यपहारतः ।। ५०॥ दुस्स साहुणो कहिं वि भणणुमवेऊण तणाइ गेण्डओ दन्वो अदिनादाणं नो जावो, हरामीति अनुजयस्स तदसंपत्तीप एवं पूर्वोक्तरीत्या सूक्ष्मवादरनेदेन द्विविध इत्यर्थः । तृतीयभावो नो दब्बो । एवं चेव संपत्तीर जावो दब्योवि। ऽस्तेयवते प्रक्रमादतिचारो भवतीति शेषः । तत्र अतः सूक्ष्मः, चरिमभंगा पुण सुनो।" दश०४८०। अदत्तस्य स्वाम्यादिनाऽननुज्ञातस्य तृणादर्ग्रहणादनाभोग नाङ्गीकरणाद्भवति, तत्र तृणं प्रसिम्म । आदिशग्दाद् मंगल. अहावरं तच्चं महब्बयं पच्चाइक्खामि सवं अदित्रादा च्छारमल्लकादेरुपादानम् । अनाभोगेन तृणादि गृहताऽतिनागे णं, से गामे वा गरे वा अरसे वा अप्पं वा बहुं वा अ. नयति , प्राभोगेन स्वनाचार इति नावः । तथा-क्रोधादिनिः एं वा शुलं वा चित्तमंतं वा अचित्तपतं वा णेच सयं अदि. कषायैरन्येषां साधर्मिकणां चरकादीनां गृहस्थानां वा संबन्धि सचित्तादि सचित्ताचित्तमिश्रवस्तु, तम्या उपहारतोऽपहरणपअंगिएहेजा, णेवऽहिं अदिएणं गिराहावेजा, अप्नं पि रिणामाद बादरोऽतिचारो भवतीति संबन्धः। यतः "तम्मि अदिएणं गिराहतं ण समणुजाणेजा जावजीवाए जाब विएमेव य, दुविहो स्वम्मु एस होइ विलेप्रो । तणमगलगरमा बोसिरामि । तस्सिमाओ पंच नावणाओ नवंति--तस्थिपा लग, अनिदिम् गिएडओ पढम"॥ १॥ अनाभोगेनेति तहत्तिपढमा जावणा-अणुवीइमि उग्गई जाइ से णिग्गंथे हो लेशः। " साहम्मि अन्नसाह-म्मि आणगिहि प्राणकोहमा. आणणुवीइमि उग्गडं जाइ से णिग्गये। केवली व्या-अण ईहि । सचित्ताइ प्रबहरो, परिणामो हो वोमो "॥२॥ साधर्मिकाणांसाधुसाध्वीनाम, अन्यसधर्माणां चरकादीनामि. एबीमितोग्गहं जाति, से णिग्गंये अदिएणं गिरहेज्जा, ति तवृत्तिरित्युक्ताः तृतीयव्रतातिचाराः। ध०३ अधि०। एतदेव अणवीमि उग्गहं जाति से णिगये णो णवीइमितो- सर्वस्माददत्तादानविरमणं दत्ताऽनुज्ञातसंवरनाम्ना स्वरूपोपग्गहजाइत्ति पढमा जावणा ।। १॥ अहावरा दोच्चा ना- दर्शनपूर्वक सभावनाकं प्रश्नव्याकरणेषु तृतीयसंबरद्वारेऽभिबणा-अणुएणविय पाणजायणभोई से णिग्गथे णो अ हितम् । तस्य चेदमादिम सूत्रम्पणएणविय पाणलोयणभोई । केवझी चूया-प्रणाणाव जंबू ! दत्तमणुएणायसंवरो नाम होइ ततियं, सुन्बय महन्वयं प पाणभोई से णिग्गंधे अदिएणं मुंजेजा । तम्हा अणु गुणवयं परदव्वहरणपमिविरइकरणजुत्तं अपरिमियमणंतएणविय पाणलोयणनोई से णिग्गंथे णो अपणपविय तएहामणुगयमाहितमण वयणकत्रुसआयाण मुनिग्गहियं मुपाणजोयणनोइ ति दोच्चा जावणा ॥ ॥ अहा- संजामियमणहत्थपायनिहुयं निग्गथं निहिकं निरुत्तं निरासवं बरा तच्चा जावणा-णिगंयेणं उग्गहंसि नग्गहिसि ए- निन्जयं विमुचं उत्तमनरवसभपवरबलवगमुविहितजसम्मतं सावता व उग्गहसीलए सिया । केवली या-णिग्गंये- परमसाधम्मचरणं जत्थ य गामागरनगरनिगमखेमकलमणं नम्गहंसि उम्गहियंसि एत्तावता व गोग्गहणसीले मंगवदोणमुहसंवाहपट्टणासमगयंच किंचिदव्वं-मणिमुत्तसिअदिमं नग्गिएहेजा णिग्गंथेणं जगहसि एत्ता- सप्पवानकंसदूमरययवरकण गरयणमादि पमियं पम्हटुं विष्पबता व उग्गहणसीलए सि ति तथा लावणा || ३ ॥ गट्ठन कप्पति कस्स ति कहेउं वा,गेएहेतुं वा, अहिरम सुव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy