SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ (५३) अदत्तादाण अभिधानराजेन्द्रः। अदत्तादाण लहु थोवं, अदत्तं तेणं, आदियणं गहणं, साज्जणा अ- मिणा अदिएणं घेर्नु घरसामियमणुएणवेति श्मेण विणुमायणा, मासबहु पच्चित्तं ।। हाणणतं अदत्तं दवादि चउन्विहं पडिलेहणवणा,अणुसोमाणफरुसणाय अहियामो । दवे खेत्ते काले, भावे लहुसगं अदत्तं तु । अतिरिच्चमिदायणणि-ग्गमणे वा दुविधलेदो य ।।७७|| एतेसिं णाणतं, वोच्छामि अहाऽऽणुपुवीए ।। ७१ ॥ पडिलेई त्ति । अस्य व्याख्यादव्वखसकालाणं गहणं, साजणा अणुमायणा, मासलहू अब्जासत्थं गंतू-ण पुच्चणा दूरपत्तिमा जतणा । पच्चित्तं तं अदितं दत्वादिहिं चउन्विहं । तदिसमेतपमिच्छण-पत्तम्मि कहिंति सब्जावं ।।७०॥ दवखेतकामापं श्मं वक्खाणं सो घरसामी जदि खत्तं खलगं वा गते जदि अब्भासतो दव्वे कमणादिएसु, खेत्ते उच्चारजूमिमादीसु । गंतुं अणुएणविज्जति । अह दूरं गतो ताहे संघामओ णाम विधे. काले इत्तरियमवी, असा तु चिट्ठमादीमु ॥ ७३ ॥ ज्जाहिं। प्रागमेत दिसं अदरं गंतु पमिक्खति जाहे साह समीवणस्सतिभेश्रो कमालादीणं पसिको, कटणो बंसो, आदि वं पत्तो ताहे अणुलोमघयणहिं पप्मविज्जति ॥ ग्गहणाश्रो अवलेहणिया, दारुदंडपादपुरणमादि, पते अण अणुसासणं सजाती,म जाति मणुख त्ति तह वि तु अटुंते । गुनाते गेएहति । खेत्तो अदित्तं गेण्इति उच्चारभूमि, आदि- अजिग्गणिमित्तं वा, बंधणगा से य ववहारो ॥७॥ गहणाश्रो पासवणसाश्रो अणिवणनूमीए अणणुनवित्ता - जहा गोजातिमंगलचुनो गोजातिमेव जाति, आसमे विणो च्चारादी प्रायर खित्तो अदित्तं गतं । काले इत्वरं स्तोकं महिस्सादिसु चिति करेति । एवं वयं विमाणसामाणुसमेव जा. अणणुनं चिट्ठति भिक्खादि हिंमंतोजाव वासं वसति वितिच्छ मो। जदि तह विण देति,फरुसाणि वा भणति, ताहे सो फरुसं वा पमिति, महाणे वा अणणुनवेत्ता रुक्खहेटासु चिति ण भाति, अधियासिज्ज। जा तह विणिच्चभेज,ततो विजाप, निसीयति, तुयति वा, दवाश्सु वि मासाहुं ॥ चुहिं वा वसी कजति, णिमित्तण वा आउंटाविजति । तस्स श्दाणी जावे अदत्तं असतिरुक्खमादिसु बाहि वसंतु,माय तेण समाणं कलहेतु ।श्र. भावे पाअोगस्सा, अणणुप्रावणा तु तप्पढमताए । हवाहि विहभो-पायसंजमाणं न करणसरीराणं वा संज मचरित्ताणं वा पणवणं व अतिरिश्चंते, लयत इत्यर्थः। ताहेभठायते नमुबके, वासाणं वुवासे य॥ ७३ ॥ पति-अम्हे सहामो, ज एस श्रागतिमं सो एस रायपुत्ती ण उमुबके वासासु वा, वुहायासे वा, तप्पढमयाए पाओगाऽ- | सहिस्सति, एस वा सहस्सजोधी,सो विकयकरणो किचि करणगुणवणनावेण परिणयस्स दव्वादिसु चेव भावो लहु अद- ण दपति, जहाति । जहा-विस्सनूतिणा पुछिप्पहारेण खंधम्मि तं, अदुवा सादु बुढेसु जं जेसु जं जोग्गं पाउन नस्पति । कविट्ठा पामिया एस दायणा, तह वि अधायमाणे बंधिउंग्वेति, लदुसमदत्तं गेएहतस्स को दोसो?, मो जाव पनायं सो य ज रायकुत्रं गच्छति, तत्थ तेण समाणं वएतेसामनतरं, लहुसमदत्तं तु जो तु आदियइ । वहारो कज्जति, कारणियाणं प्रागतो भणति-अम्हेहि रायहिय प्राचितेहिं मुसित्ता सावहिं वा खजं वा,तोरम्मो अभिहियंसो प्राणा अणवत्थं, मिच्चत्तविराहणं पावे ॥ ७४ ॥ अयसो य अबंतो परकृतनिलयाश्च तपस्विनः, रायरक्खियाणि कारणतो गेएहंतो अपच्चित्ती, अदोसो य । य तपोवणाणि, ण दोसे ति। नि०यू०२ उ० । लघुकादत्तं अघाण गेलणे अो-मसिवे गामाणगामिमतिवेला। पुनः अननुज्ञापिततृणलेष्टुक्कारमल्लकालिकवृतादिच्छायविश्रम णादिविषयम् । जीता। तेणासावयममगा, सीतं वासं दुरहियासं || ७५॥ (७) गृहादौ तपस्तैन्यादि न कुर्वीतअकाणाश्रो णिग्गता परिसंता गाम वियाले पत्ता, ताहे अ- तवतेणे वयतेणे, रूबतेणे अजे नरे । णुमवितं कमादि गेएहेज्ज । वसहीए वि अणुप्मवियाए पायारभावतेणे अ, कुर्वः देवकिविसं ॥ १६ ॥ गएज्ज, आगाढगेल ने तुरियकज्जे खिप्पमेव अणुमवित गण्डेज्ज, ओमादरियाए अत्तादि अदिगं सयमेव गेराहेज्ज । अ. तपस्तनः,वास्तेनः, रूपस्तेनस्तु यो नरः कश्चिद्, प्राचारभासिवगाहिताणं ण को वि देइ, ताहे अदिमे संथारगादि गे. वस्तेनश्च पात्रयन्नपि क्रियां तथा भावदोषात्किस्विषं करोति एडेज्ज । गामाणुगामं दृज्जमाणा बियाले गाम पत्ता । जय किस्चिपिकं कर्म निवर्तयतीत्यर्थः । तपस्तेनो नाम कपकरूपकवसही ण बभति, ताहे बाहिं वसंतु, मा श्रदत्तं गेएहंतु । प्रह तुल्यः कश्चित्केनचित् पृष्टस्त्वमसौ रुपक शति?ास पूजाद्यर्थमाबाही दुविहा-तणासिंघातिवासावायामसगेहिं वा खिजिज्ज ह-अहम् । अथवा वक्ति-साधव एव कपकाः। तूष्णीं वाऽऽस्ते। ति, सीयं वा दुरहियासं, जहा उत्तरावहे अणवरतं वा सं एवं घास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इति । पमति। एवं रूपस्तेनो राजपुत्रादितुल्यरूपः । एवमाचारस्तेनो विशिष्टाएतहिँ कारणेहिं, पुचउ घेत्तु पच्छणामवणा । चारयतुल्यरूप इति । भावस्तेनस्तु-परात्प्रेक्षितं कथश्चित कि श्चित् श्रुत्वा स्वयमनुत्प्रेक्तितमपि मर्यतत्प्रपश्चन चर्चितमित्या हेति अशाण णिग्गतादी, दिध्मदिढे इमं होति ।। ७६ ॥ सूत्रार्थः। पतेहिं तेणादिकारणेहिं वसहिसामीए दिठे अणुएणवणा, अ. अयं चेत्थंजूतःदिहे अद्धाण णिग्गयादी,सयणसमोसिगाई अणुमवर्नु घरसा. सण वि देवत्तं, नव उन्नो देवाकावस । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy