SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ (५३६) अदत्तादाण अभिधानराजेन्सः। अदत्तादाण वेषां ते तथा। तत्र केशाः शिरोजाः, श्मभूणि कूर्चरोमाणि,शेषा- सलिलं यत्र स तथा तम । संयोगवियोगा एव बीचयस्तरका णि तु रोमाणीति । (मलमुत्तम्मित्ति)पुरीषमूत्र निजके,(खुसत्ति) यत्र स तथा । चिन्ताप्रसङ्गः चिन्तासातत्यं, तदेव प्रस्तं प्रसरो निमना,तत्रैव चारकबन्धने मृताः,अकामुकाःमरणेऽननिलाषा, यस्य स तथा । वधा हननानि, बन्धाः संयमनानि, तान्येवमततश्च बद्धा पादयोराकृष्टाः , स्वातिकायां [बूढ त्ति ] किप्ताः, हान्तो दीर्घतया, विपुलाइच विस्तीर्णतया, कम्बोसा महोर्मतत्र तु खातिकायां, वृकशुनकमासकोममार्जारवृन्दस्य संदंश- यो यत्र स तथा; करुणविज्ञपिते लोभ एव कलकलायमानो यो कतुएडैः पक्तिगणस्य च विविधमुखाशतैर्विसुप्तानि गात्राणि येषां बोलो ध्वनिः स बहुलो यत्र स तथा । ततः संयोगादिपदानां ते तथा । कृता विहिता वृकादिनिरव [विहंग त्ति विभागाः, कर्मधारयः।अतस्तम् । अवमाननमेवापूजनमेव,फेनो यत्र सतथा। खरामशः कृता इत्यर्थः । केचिदन्ये-[किमिणा सि] कृमिव- तीनखिंसनं वाऽत्यर्थनिन्दा पुनपुनप्रनुता अनवरतोनृता या न्तश्च, कुथितदेहा इति प्रतीतम् । अनिष्टवचनैः शप्यमाना रोगवेद नास्ताश्च परिभवचिनिपातश्च परानिनवसम्पर्कः, परु आक्रोश्यमानाः । कथम, श्त्याह-सुष्ठ कृतं, ततः कदर्थनमि- षधर्षणानि च निष्ठरवचननिर्भत्सितानि,समापतितानि समापति गम्यते । यदिति यस्मात् कवर्धनास्मृतः पाप इति । अथवा | नानि, येत्यस्तानि तथा तानि च तानि कग्निानि कर्कशानि. सुष्ठ कृतं सुष्छु सम्पन्न, यन्मृत एष पाप इति । तथा तुष्टेन जने- कुनेंदानीत्यर्थः। कर्माणि च ज्ञानावरणादीनि, क्रियावा,ये प्रस्तन हन्यमानाः , सज्जामापयन्ति गापयन्तीति लज्जापनास्त एव राः पाषाणाः, तैः कृत्वा तरङ्गरिङ्गद् वीचिभिश्चलन , नित्यं ध्रुवं, कुत्सिताः लज्जापनका, लज्जावडा इत्यर्थः । तेच जवन्ति जा- मृत्युश्च भयं चेति त पव वा तोयपृष्ठं जलोपरितनभागो यत्र यन्ते, न केवामन्येषां, स्वजनस्यापिच दीर्घकालं यावदिति त- स तथा । ततः कर्मधारयः। अथवा-अपमानेन फेनेन, फेनमिति था मृताः सन्तः, पुनमरणानन्तरं, परबोकसमापन्नाः जन्मान्तर- तोयपृष्ठस्य विशेषणम् । अतो बहुव्रीहिरेव अतस्तम् । कषाया एवं समापन्नाः, निरये गच्चन्ति,कथं नूते ?, निरभिरामे। अङ्गाराइच पातालाः पातालकलशास्तैःसंकुलो यः स तथा तम् । नवसहस्राप्रतीताः। प्रदीप्तकं च प्रदीपनकं च तत्कल्पस्तदुपमो योऽत्यर्धेशी- एपेय जलसम्चयस्तोयसमूहो यत्र स तथा तम्। पूर्व जननादिनवेदनेनासातनेन कर्मणा उदीर्णानि दीरितानि ,सततानि अ. जन्याखस्य सनिसतोक्ता, इह तु जवानां जननादिधर्मवतां विच्छिन्नानि यानि पुःखशतानि तैः समभिन्नूतो यःस तथा तत्र । जनविशेषसमुदायतोक्तेति न पुनरुक्तत्वम् । अनन्तमक्कयं, उद्वेजततस्ततोऽपि नरकादुकृत्ताः सन्तः पुनः प्रपद्यन्ते तिर्यग्योनि- नकमुद्वेगकरम, अनर्वापार विस्तीर्णस्वरूपम, महानयादिवि. म तत्रापि निरयोपमानामनुजवन्ति वेदनाम, ते अनन्तरोदिता. शेषणत्रयमेकार्थम् । अपरिमिता अपरिमाणा ये महेच्ग बृहदसग्राहिणः, अनन्तकालेन यदि नाम कथञ्चिन्मनुजभावं त्र- दजिलाषा लोकास्तेषां कनुषाऽविशुद्धा या मतिः सा पय भन्ते इति व्यक्तम् । कथम् ? इत्याह नैकेषु बहुषु,निरयगतौ यानि घायुवेगस्तेन (उद्धम्ममाण त्ति) उत्पाट्यमामं यत्तत्तथा । तस्य गमनानि तिरश्चां च ये भवास्तेषां ये शतसहस्रसंख्यापरिव- आशा अप्राप्तासम्भावनाः, पिपासाश्च प्राप्ताधकालाः, त एव स्तेि तथा तेषु, अतिक्रान्तषु सत्स्विति गम्यते । तत्रापि च म- पातालाः पातालकाशाः, पातालं वा समुज्जलतलं,तेभ्यस्तस्मानुजत्वलामे जवन्ति जायन्तेऽनार्याः शकयवनवम्बरादयः। किं द्वा कामरतिः शब्दादिष्वभिरतिः, रागद्वेषबन्धनेन च बहुविधसंनूताः?,नीचकुत्रसमुत्पन्नाः, तथा आर्यजनेऽपि मगधादौ समु कल्पाश्चेति द्वन्द्वः । तवक्कणस्य विपुलस्योदकरजस उदकरणोत्पन्ना इति शेषः। लोकबाह्या जनवर्जनीयाः,भवन्तीतिगम्यम् ति- र्यो रयो वेगस्तेनान्धकारो यःस तथा तम्। कमुषमतिवातेनायग्भूताश्च,पशुकल्पा इत्यर्थः । कथम्?, श्याह-अकुशलास्तत्त्वेव- शादिपातालाद्युत्पाद्यमानकामरत्याधुदकरजोरयोऽन्धकारमि-- निपुणाः,कामभोगे तृषिता इति व्यक्तम्। [जाहिं ति] यत्र नरकादि- त्यर्थः। मोह पच महावर्ती मोहमहावर्तः, तत्र भोगा एव कामा प्रवृसौ, न तु मनुजत्वं लभन्ते, यत्र निबध्नन्ति (निरयवत्तणि त्ति) एव, भ्राम्यन्तो मएमलेन सञ्चरन्तो, गुप्यन्तो व्याकुलीभवन्त निरयवर्तिन्यां नरकमार्गे, जवप्रपञ्चकरणेन जन्ममाधुर्यकरणेन, उद्वलन्त उच्चसन्तो,बहवः प्रचुराः, गनवासे मध्यनागविस्तरे, पणोल्लित्तिप्रणादीनि तत्प्रवर्तकानि,तेषांजीवानामिति हृदयमा प्रत्यवानवृत्ताश्च उत्पत्य निपतिताः,प्राणिनो यत्र जले तत तथा। यानि तानि तथा । अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः । पुन- तथा प्रधावितानि इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि रपि आवृत्या संसारो जवो ( नेम त्ति) मूलं येषां तथा, दुःखा- समापनाः प्राप्ताये ते । पागन्तरेण-बाधिताः पीमिता ये व्यसनमोतिनावः । तेषां यानि मूलानि तानि तथा , कर्माणीत्यर्थः । समापना व्यसनिनः,तेषां हदि यत् प्रापितं तदेव चण्डमारुतनानि नियनन्तीति प्रकृतम् । इह च मूला इति वाच्य मूल इ- स्तेन समाहतममनोवाचिव्याकुलितं नड्रेस्तरङ्गैः, स्फुटन् वि. त्युक्तं प्राकृतत्वेन सिङ्गव्यत्ययादिति । किं भूतास्ते मनुजत्वे वर्त. दलन्, अनिस्तैिः कहोमहोमिनिःसंकुलं च जसं तोयं यत्रस माना भवन्ति ? , इत्याह-धर्मश्रुतिविवर्जिताः धर्मशास्त्रविकसा तथा तम । मोहावर्तभोगरूपनाम्यदादिविशेषणप्राणिकं व्यसइत्यर्थः। अनार्या आर्येतराः, कराः, जीवोपघातोपदेशकत्वात् । नमापनरुदितलकणदएममारुतसमाहतादिविशेषणं जलंयनत्यकदाः, तथा मिथ्यात्वप्रधाना विपरीततत्वोपदेशकाः श्रुतिसि- थः। प्रमादामद्यादयः,त एव बहवश्चण्डारौद्राः,पुष्टाः कुत्राः,श्वाकान्ततां प्रपन्ना अज्युपगताः, तथा ते च भवन्तीति । एकान्त- पदा व्याघ्रादयः,तेः समाहता अभिनूता ये (नकायमाणग ति। ६ एकरुचयः, सर्वथा हिंसनश्रझा इत्यर्थः। वेश्यन्ते कोशिकाकार- उत्तिष्ठन्तो (विविधचेपासु) समुपके मत्स्यादयः, संसारपके कीट श्व , अात्मानमिति प्रतीतम् । अष्टकर्मलक्षणेस्तन्तुभिर्यद्धन पुरुषादयः, तेषां यःपूरःसमूहस्तस्य ये घोरासैनाविध्वंसना बन्धनम् । तथा एवमनेन आत्मनः कर्मभिबन्धनलकणप्रकारण विनाशलकणाः, अनर्था अपायाः,तेबहुलो यत्र स तथा । अनरकतिर्यनरामरेषु यद गमनं तदेव पर्यन्तचक्रवालं वाह्यपरि- झामान्येव नूमन्तो मत्स्याः (परिदक्ख त्ति) दका यत्र स तथा ते। धेर्यस्य स तथा तम, संसारसागरं वसन्तीति सम्बन्धः। किंत- अनिभृतान्युपशान्तानि यानीन्द्रियाणि , अनिभृतेन्ष्यिा वा ये तम् ?, इत्याह-जन्मजरामरणान्येव करणानि साधनानि यस्य देहिनस्सान्येव, त एव वा, महामकरास्तेषां यानि त्वरितानि तत्तथा, तश्च गम्भीरदुःखं च , तदेव प्रकृभितं सश्चक्षितं प्रचुर। शीघ्राणि,चरितानि चेष्टानि,तरेव (स्त्रोक्युजमाण त्ति)भृशंकुज्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy