SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ अदत्तादाण ( ५३३) अभिधान राजेन्द्रः । यणोदिसततदुक्खसयसमनिनूए ततो वि उन्चट्टिया समापुणो विपत्रज्जति तिरियजोणि, तर्हि पि निरोवमं - जवंति वेयणं ते, प्रणंतकाले जति लाम कहिं वि मणुयनावं लहिंति रोगेहिं पिरयगतिगमयतिरीयजवसयस हस्स परिट्टएहि तत्यवि य जवंताऽलारिया नीचकुञ्ज समुप्पमा लोयबज्जा तिरिक्खचूया य अकुसला कामभोगतिसिया जहिं निबंति निरयवत्तणि नवप्पवंचकरणपणोनि पुलो वि संसारवत्तममूले धम्मविवज्जिया अज्जा कूरा मिच्छसुतिपाय हुंति, एगंतदंमरुइलो बेढंता कोसिकार की मो पगं कम्म तंतुघरण बंधणेणं, एवं नरगतिरियनर अमरगमण पेरंतचक्कत्रा जम्मजरामरणकरण गंभीरडुक्खपक्खुभियन रसलिलं संजोगवियोगबीचि चिंतापसंगपसारय वहबंधमहल्लविपुलकबोल कबु विल्लवितझोन कलकलंत - बोलबहुलं माणण फेण तिव्वखिंसणपुलं पुत्रप्पन्यरोगयrपरभव विणिवायफरुनधारसणसमात्रमियकठिएकम्मपत्थर तरंग रिंगंतनिच्च मच्चुभयतोयपङ्कं कसायपायान्नसंकुलं भवसयस हस्सजलसंचयं अतं नव्वेजायं अणोरपारं महब्जयं जयंकरं पश्नवं अपरिमियम हिच्छक समतिवाडवेग उच्चम्ममाणाऽऽसापिवासापायास कामरतिरागदोसबंध बहुविह संकष्पविसदगरयरयंऽधकार मोहमहावत -- भोगजममाणगुप्पमाणुच्छलं तब हुगन्जवासपच्चोणि यत्तपाणिपधावियवसणसमाराण रुचकमारुयसमाहय मणुत्री वाकुलित गतकिलोलमंकुलजनं पमादवदुचंमदुसावयसमा उकायमा एगपूरघोरविद्धं सत्य ऽत्थबहुसं प्रमाणनमंतमच्च परिक्खानिदुतिदियमहामगरतुरियचरियखोक्खुब्भमाणसंताच निच्चय चलंत चवलचंचलत्ताणासरण पुव्वकम्मसंचयोदिष्वज्जवेदिज्जमाल बुहसयाव वागणं जनसमूहं इष्टिरस सायगारवोहारगहियकम्मपडिबद्धसत्तका ज्जमाणनिरयतल दुत्तस एणविसमबहुल अरतिरतिभयविमायसोगमिच्छत्तमेल संक्रमं प्राइसंताणकम्मघणलेस चिक्खिदुत्तारं अमरनरतिरियगतिगमणकुमिलपरिवत्तविपुलवे हिंसाऽलिय प्रदत्तादाण मेहुणपरिग्गहारंभकरण कारावणामायण ग्रहविह अणिटुकम्पपिभिंतगुरुजाराकंतऽग्गज लोघदूर निचोलिज्जमा जम्मग्गनिमग्गदु हत सरीरमोमयाणि दुक्खाणि उप्पियंता सातासापरितावणमयं निव्वुड्डुयं करेंति । चउरंतमहंतमवय गं रुदं संसारसागरं अडियअणालवणपतिद्वाणमप्पमेयं चुलसी जोणिसयस हस्सगुवि अणालोकमंधकारं अनंतकालं जाव णिच्चं उत्तत्थमुपाभयस एणसंपन्रत्ता संसारसागरं वसंति उन्निमग्गवासवसहिं, जहिं जहिं आउयं निबंधति पात्रकम्पकारिणो बंधव जणमयमित्तपरिवज्जिया अणि १३४ Jain Education International अदत्तादाण ट्ठा जति । श्रादिज्जदुब्विणीया कुट्टारणामए सेज्जाकुभोयणा असूयणो कुसंहृयण कुप्पमाणकुसंठिया कुरुवा बहुकोमाणमायालोमा बहुमोहा धम्मममसम्मत्तपन्नट्ठा दारिद्दवदवा जिया निचं परकम्पकारिणो जीवपत्थर हिया किवा परिमितार्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुक्खिपूरा परस्त पच्छंता रिद्धिसकार भोयणविसेससमुदयविहिं निदंता अप्पकं, कयंतं च परिवयंता, वह य पुरे कडाई कम्माई पागाईं विमणसो सोएण मज्ज माणा परिच्या हुंति, सत्तपरिवज्जिया य ठोभा सिप्पकल्लासमयसत्थपरिवज्जिया जहाजायपसुच्या अवियत्ता निच्चं नीयकम्मोव त्रिलोकुछ ज्जा मोहमणोरह निरासबहुना सापासपमिवरूपाणा अत्योप्पायलकामसोक्खे य सोयसारे हुतिं । फलवंतगाय सुट्ठ अवि नज्जच्चंता तद्दिवसृज्जुतकम्प यदुक्ख संवियासित्यपिंडसंचयपरा खीणदव्वसाराणिच्चं अधएको सपरिभोगविवज्जिया रहियकामभोगपरिभोग सव्व सोक्खा पर सिरिभोगोवभोग निस्सामगणापरायणा वरागा अकामिकाए विऐियंति दुक्खं, सुहं व व्वुितिं नवलंनंति, त्र्यंतविपुल दुक्खसयसंपत्ति परदव्ह जे विरया । एसो सो अदिष्मणदाणसफल विवागो इहलोए परसोए अप्पमुद्दो बहुदुक्खो महन्नयो बहुरयप्पगाढो दारुणो ककसो अमाओ वाससहस्सेहिं मुञ्चति न य अवेदयित्ता अस्थि हु मोक्खो ति एमासु नायकुलनंदणो महष्पा जिलो उबवीरनामधेयो कसीयं अदिपादास फल विवागं, एव तं ततियं पित्रदिएणादाणं हरदहमरणजय कबुमतासण्परसंतिकगि झोजमुलं, एवं जात्र चिरपरिगयम गयं पुरतं ततियं अहम्मदारं सम्मत्त तिमि । ( तदेवेत्यादि ) तथैव यथापूर्वमभिहिताः केचित्केचन, परस्य द्रव्यं गवेषयन्त इति प्रतीतम् । गृह ताश्च राजपुरुषैः, हताश्च य घादिभिः रुषाश्च रज्ज्वादिभिः संयमि, चारकादिनिरुद्धाश्च (तुरियं ति) त्वरितं शीघ्र श्रतिघाटिता भ्रामिता श्र तिवर्तिता वा भ्रमिता एव पुरुवरं नगरं समर्पिता ढौकिताः, चौरम्राहाश्च चारभटाश्च चाटुकाराश्च ये ते तथा । तैश्व चौरग्राहचारभटचाटुकारैः; चारकवसतिं प्रवेशिता इति सम्बन्धः । कर्ष महाराश्च लकुटाकारवलितच वरैस्तामनाः, निर्दया निष्करुणा ये आरकिकास्तेषां संबन्धीनि यानि खरपरुषवचनानि अतिकर्कशभणितानि तर्जनानि च वचनविशेषाः ( गलस्थल त्ति ) गलग्रहणं, तथा (उत्थलण ति ) अपवर्तना, अपप्रेरणा इत्यर्थः । तास्तथा, तानि चेति पदचतुष्यस्य द्वन्द्वः । ताभिः विमनसो विपचेतसः सन्तः चारकवसतिं गुप्तिगृहं प्रवेशिताः । किं भूताम् ?, निरयवमतिसदृशामिति व्यक्तम् । तत्रापि चारकसनौ, ( गोम्मिक त्ति ) गौल्मिकस्य गुप्तिपालस्य संबन्धिनो ये प्रहारा घाताः (डुम्मण त्ति ) दवनानि उपतापानि, निर्भत्सनानि For Private Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy