SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ अदत्तादाण मन्निधानराजेन्धः। अदत्तादाए विरूघोषकरणं, उत्कृष्ठ नतएनादः, आनन्दमहास्वनिरित्यर्थः । देशा यत्र स तथा । ततः कर्मधारयः, तत्र । तथा नृत्यन्तिककएकृतशम्दश्च, तथाविधो गलरवः, त एव भीमगर्जित वधानि शिरोरहितकलेवराणि प्रचुराणि यत्र सतथा । जयंकरमेषज्वनियंत्र स तया तत्र । एकहेलया हसतां रुषतां वा कल बायसानां [परिवित्तगिक ति] परिबीयमानगृद्धानां यन्मएमसं लकणोरवो यत्र स तथा तत्र । तथा अशूनितेनेषत्शूलीकृतेन व- चक्रवाहं जाम्यतःसंचरतस्तस्य या गया तया यदन्धकारं तेन गदनेन ये रौद्रानीपणास्ते तथा। तथा नीम यथावतीत्येवं दश- म्नीरो यः स तथा।तत्र संग्रामे,अपरे राजानः परधनगृका,म. भैरधरोष्ठौ गाढं दष्टौ यैः,ते तथा। ततः कर्मधारयः।ततस्तेषां जटानां तिपतन्तीतिप्रकृतम्। अथ पूर्वोक्तमेवार्थ संक्किप्ततरेण वाक्येनारसत्वहरणे सुष्ठ प्रहारकरणे उधताःप्रयत्नप्रवृत्ताः करा यत्र स वसवो देवाः, वसुधा च पृथिवी, विकम्पिता यैस्ते तथा ते श्वरातथा तत्र । तथा अमर्षवशेन कोपवशेन तीव्रमत्यर्थे रक्त वाहिते जान इति प्रक्रमः । प्रत्यक्वमिव सावादिवतधर्मयोगात् पितृवनं मिरिते विस्फारिते अतिणी बोचने यत्र स तथा। वैरप्रधाना श्मशानं प्रत्यवपितृवनम (परमरुकवाहणगंति) प्रत्यर्थदारुणं भ. रपिदैररष्टिः, तया वैरहएचा धैरवुया वैरत्नाबेन ये फद्धाश्च- यानकं दुष्प्रवेशतरकंप्रवेष्टुमशक्यं,सामान्यजनस्येति गम्यम्। भ. रिताच तैः । त्रिवली कुटिला वलित्रया वक्रा भ्रकुटिनयनल- तिपतन्ति प्रविशन्ति संग्रामसंकटं संग्रामसगहनं,परधनं परजन्य लाटविकारविशेषता ललाटे यत्र स तथा तत्र । तथा वध (महंत त्ति) इच्छत इति । तथा अपरेराजन्या अन्ये (पाकचोपरिणतानां मारणाभ्यवसायवतां नरसहस्राणां विक्रमेण पुरु रसंघा) पदातिरूपचौरसमूहाः, तथा सेनापतयः किं स्वरूपा, पाकारविशेषेण विजृम्भितं विस्फुरितं बलं शरीरसामर्थ यत्र चौरवृन्दप्रकर्षकाच, तत्प्रवर्तका इत्यर्थः । अटवादेशे यानि दुर्गास तथा तत्र । तधा बझगनुरडैः रथैश्च प्रधाविता वेगेन प्रवृत्ता णि जलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा। काल हरितरये समरभाः संग्रामयोधास्ते तथा । आपतिता योद्धमुद्यताः, तपीतशुक्लाः, पञ्चवर्णा इति यावत् । अनेकशतसंख्याश्चिहपका दशा लाघवप्रहारेण दकताप्रयुक्तघातेन साधिता निर्मिमता हा बद्धा यैस्ते तथा। परविषयानभिघ्नन्ति सुधा शति व्यक्तम् । यैस्ते तथा ( समूरमविय सि) समुच्चूितं हर्षातिरेकादृद्धाकृतं धनस्य कार्य धनकृते इत्यर्थः । तथा रत्नाकरभूतो यः सागरः, तथा तं चातिपत्यानिम्नन्ति, अनस्यापातानिति सम्बन्धः । बाहुयुगलं यत्र तत्तथा , तद्यथा भवतीत्येवं मुक्ताट्टहासाः कृत ऊर्मयो वीचयस्तत्सहस्राणां मालाः पतयस्ताभिराकुलो यः स महाहासध्वनयः। ( पुषकंत त्ति) कुर्वन्तः पृत्कारं कुर्वाणाः, ततः कर्मधारयः । ततस्तेषां यो बोन: कलकसः स बहरो तथा । प्राकुला जमाभावेन व्याकुलितचित्ता ये च तोयपाता: विगतजझयानपात्राः सांयात्रिका: (कलकलंत सि) कलकयत्र स.तथा तत्र । तथा (फलगाधरणगहिय त्ति) स्फाराश्च लायमाना हसबोलं कुर्वाणास्तैः कलितो यः स तथा । अनेनाफलकानि च श्रावरणानि च सन्नाहा गृहीतानि येस्त तथा स्यापेयजलत्वमुक्तम्। अथवा ऊर्मिसहस्रमालानिराकुलोऽति[गयवरपत्थत ति ] गजवरान् रिपुमताजान् प्रार्थयमाना हन्तुमारोढुं वाऽभिलबमाणास्तत्र शक्तास्तच्छीमा बा येते त व्याकुलो यः स तथा । तथा विगतपोतैर्विगतसंबन्धनावोद्भिर था। ततः कर्मधारयः। ततस्ते च ते दृप्तभटस्खलाश्च दतियो कलकलं कुर्वद्भिः कलितो यः स तथा। ततः कर्मधारयः। तथाघपुष्टा इति समासः। तेच ते परस्परप्रलग्नाच, अन्योन्यं यो तम । तथा पातालाः पातालकलशास्तेषां यानि सहस्राणि तर्घातकुमारब्धा इत्यर्थः । ते च ते युद्धगर्विताश्व योधनकलाविज्ञान वशाद्वेगेन यत्सविसं जलधिजबम(रूम्ममाणं ति) उत्पाट्यमानं गर्विता,तेय ते विकोशतवरासिभिः निष्कर्पितवरकरबास,रो तस्य यादकरजस्तोयरेणुस्तदेव रजोऽधकारंधलीतमो यत्र स पेण कोपेन त्वरितं शीघ्रम, अभिमुखमानिमुण्यन प्रहगद्भिश्विनाः तथा तम्। वरः फेनोमिएमीराप्रचुरोधवक्षः (पुसंपुल ति) अनकरिकरा यैस्ते तथा । ते चेति समासः । तेषां [विगिय ति] वरतं यः समुत्थितो जातः स एवाट्टहासो यत्र । वरफेन एव धा म्यगिताः खपिकताः करा यत्र स तथा तत्र । तथा [अवश्टु प्रचुरादिविशेषणोऽट्टहासो यत्रस तथा तम्। मारुतेन विक्कोन्यति अपविकास्तोमरादिना सम्यम्बिकानेगुद्धभिशाः स्फाटि माण पानीयं यत्र स तथा; जलमानानां जलकल्लोलानामुत्पल: ताश्च विदारिता यैः,नेच्यो यत्प्रगलितं रुधिरं तेन कृतो नमो समूहः (हुलिय ति) शीघ्रो यत्र स तथा, ततः कर्मधारयः कर्दमस्तेन चिक्खिल्ला विवीनाः पन्थानो यत्र स तथा योऽतस्तम । अपिचेति समुच्चये।तथा समन्ततःसर्वतः शुभितवातत्र तथा कुकी दारिताः कुकिदारिताः,गलितं रुधिरं स्रवन्ति युप्रभृतिभिर्व्याकुलितं मुखितं तीरभुवि लुचितं (खोक्खुम्नमाणरुनन्ति वा नूमौ लुगन्ति, निम्मेलितानि कुक्तिो बहिष्कृतानि अ. त्ति ) महामत्स्यादिभिर्भृशं व्याकुली क्रियमाणं,प्रस्वसित निर्गत्राणि उदरमध्यावयविशेषा येषां ते तथा। [फरफरतविगल चपर्वतादिस्खलितं.चक्षित स्वस्थानगमनप्रपन,विपुलं विस्ती. ति] फुरफुरायमाणाश्च विकलाश्च विरुन्छियवृत्तयो ये ते । ण, जलचक्रवासंतोयमण्डलं यत्रस तथा। तथा महानवीगैर्गतथा मर्मणि हता मर्महताः, विकृतो गाढो यत्र दत्तः प्रहारो येषां काऽऽदिनिम्नगाजवैः त्वरितं यथा नवतीत्येवमापूर्यमाणो यः स ते तथा। अत एव मूर्छिताःसन्तो नमो लुवन्तः विह्वलाश्च नि तथा । गम्नीरा अझब्धमध्याः, विपुला विस्तीणांश्च ये आवर्मा स्सहानाः ये ते तथा । तथा कुक्किदारितादिपदानां कर्मधारयः। जसप्रमाणस्थानरूणस्तेषु चञ्चलं यथा भवन्तीत्येवं भ्रमन्ति संघरन्ति, गुप्यन्ति व्याकुत्रीजवन्ति, (उप्पतंति) उलन्ति वा ततस्तेषां विज्ञापः शब्दविशेषः करुणा दयाऽऽस्पदं यत्र स तथा ऊर्द्धमुखानि चनन्ति प्रत्यवनिवृत्तानि वाऽधापतितानि पायातन,तथा हता विनाशिना योधा अश्वारोहादयो येषां ते तथा।। नि प्राणिनी चा यत्र स तथा । अथवा जबचकवालति नदीनां तत्र ते वहया संभ्रमन्तस्तुरगाश्च उद्दाममत्तकुजराश्च परि- विशेषणमापूर्यमाणति चावतानामिति । तथा प्रधायिता विग. शतिनजनाश्व भीतजनाः (निम्मुक्कछिन्नध्वय त्ति) निर्मूलाः चिन्नाः तगतयः वरपरुषा प्रतिकर्कशा: प्रचएमाः रोजा व्याकुवितसकेनवो भन्ना दलिता रथवराश्च यत्र स तथा । नष्टशिरोभि- लिला विलालितजलाः स्फुटन्तो विदार्यमाणा ये वीचिरूपाः मिन्नमस्तकैः करिकवरैः दन्तिशरीरैराकीर्णा व्याप्ताः। पतित- कप्लोमाः, न तु वायुरूपाः कल्लोलाः तः सङ्कला यः सत प्रहरणा ध्वस्तायुधाःविकिएनरणा विक्षिनाकारातर्भागातःकर्मधारयोऽतस्तम निथा महामकरमत्स्यकच्छपाइच (चहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy