SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ( ५१४ ) अभिधान राजेन्द्रः | अत्थिकाय साम्प्रतमस्तिकायद्वारमाद एएस भंते! चम्मस्थिका अधम्मस्थिकाय आगासकायमच कायपोग्गलास्थिका काममा दव्यहाए करे करेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहियावा ? | गोमा ! धम्मत्थिकाए अधम्मत्थिकाए आगासत्यिकार, एए तिनिवि तुझा दव्वद्वयाए सव्वत्थोवा, जीवत्यिकार दबाए अर्णतगुणे, पोगलत्यिकाए दबट्टयाए अतगुणे, कासम दम्बवाए गुणे ॥ ( एसि णं नंते ! धम्मत्थिकायेत्यादि ) धर्मास्तिकायोऽधर्मा स्तिकाय श्राकाशास्तिकायः। एते त्रयोऽपि व्यार्थतया प्रव्यमेबाधा व्यार्थस्तस्य भावा इव्यार्थता, तथा अव्यरूपतया इत्यर्थः । तुल्याः समानाः, प्रत्येकमेक सङ्ख्याकत्वात् । श्रत एव सर्वे स्तोकाः तेभ्यो जीवास्तिकायो ग्यार्थतयाऽनन्तगुणः । जीवानां वादपि पुस्तिकायार्थतया नगुणः कथम पति चेत्। उच्यते ६६ परमाणुद्विश्वेशकानि पृथक २ इम्पाणि तानि च सामान्यतस्त्रिधा । तद्यथा- प्रयोगपरिगतानि, मिश्रपरिणतानि, विश्वसापरिणतानि च । तत्र प्रयोगपरिणतान्यपि तावज्जीवेज्योऽनन्तगुणानि एकैकस्य जीवस्थानतेः प्रत्येक ज्ञानावरणी यादिकर्मसु पुलस्कन्धेवेष्टितत्वात्। किं पुनः शेषाणि । ततः प्रयोगपरिवतेभ्यो मित्रपरिणतगुणानि तेभ्यो ऽपि विभ्रसापरिणाम्यनन्तगुणानि तथा च "सो पुग्गला पोगपरिणया मीस परिणया अनन्तगुणा, वीससा परिगया अनन्तगुणाः” इति । ततो जवति जीवास्तिकायात् पुफलास्तिकायो व्यर्थतया अनन्तगुणः । तस्मादव्यद्धासमयो द्रव्यार्थतया अनन्तगुणः । कथम ?, इति चेत् । उच्यते- इहेकस्यैव परमागोरनागते काले व प्रदेश विदेशका संख्याप्रदेशका यात एका अनन्तप्रदे शक कन्यापरिणामित या श्रनन्ता भाविनः संयोगाः पृथक पृथक् कालाः केवल देशोपलब्धाः । यथा चैकस्य परमाणोस्तया सर्वेषां प्रत्येकं द्विप्रदेशकादिस्कन्धानां च अनन्ताः संयोगाः पुरस्कृताः पृथक् पृथक काला उपलब्धाः । सर्वेषामपि मनुष्य क्षेत्रान्तर्वर्तितया परिणासंभवात् तथा क्षेत्र परमारमुमिन आकाशप्रदेशे अमिका अगाहिष्यते इत्येवमनन्ता एकस्य परमाणो धिक संयोगा यचैकस्य परमाणोस्तथा सर्वेषां परमान तथा विदेशकानीनामपि स्कन्धानामनन्देशकन्यपान प्रत्येकं तत्तदेकप्रदेशाद्यवगाहभेदतोभिन्नभिन्नकाला अनन्ता भा विनः संयोगाः । तथा कावतो ऽप्ययं परमाणुरमुष्मिनाकाशप्रदेशेकथिति इत्येवमेकस्यापि परमाणोरेक निका प्रदेशेाभाविनः संयोगाः । एवं सर्वेप्यध्याकाशयदेशेषु प्रत्येकमसंख्येया भाषिनः संयोगाः । ततो भूयो भूयस्तथाऽऽकाशप्रदेशेषु परावृत्तौ कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः। यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येकं द्विप्रदेशकादीनां स्कन्धानां तथा भावतोऽप्यये परमारमुष्मिन् काले कालको भवतीत्येवमेकस्यापि परमाणोर्निभभिशकालाः अनन्ताः संयोगाः । यथा चैकस्य परमा नोस्तथा परमानां च सर्वे च प्रिशकादीनां स्कन्धानां पृथक पृथक् अनन्ता भावतः पुरस्कृताः Jain Education International अस्थिकाय संयोगाः । तदेयमेकस्यापि परमाणो यत्रकालभावविशेषसंबन्धवशादनन्ता नाविनः समया उपलब्धाः यकस्य परमाणोस्तया सर्वेषां परमाणूनां सर्वेषां च प्रत्येकं द्विप्रदेशका नाम न चैतत्परिणामका वस्तुव्यतिरेकपरिणामपुस्तिकायादिव्यतिरेके बोपपद्यते। ततः सर्वभ ! तात्विक सेयम् उप संयोगपुरखारका नाम भाविनि दि युज्यते कालेन हि संयोगपुरक्यारो हातां के विदुपपन्नः॥१॥ इति यथा च सर्वेषां परमानां द्विप्रदेशका दीनानां प्रत्येक अन्य क्षेत्रका सनावविशेपसम्बन्धवशादनताजाविनोऽकामयतीति सिकः पुत्रप्राति कायादनन्तगुणोऽकासमयो द्रव्यार्थतयेति । उक्तं रुन्यार्थतया परस्परमपबहुत्वमिति । इदानीमेतेषामेव प्रदेशातया तदाद एएसि णं भंते ! धम्मत्थिकाए अधम्मत्थिकाए आागासत्थिकाए जीवत्धिकार पोगसत्यिकार अपदेसट्टयाए करे करेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया का ? गोयमा ! धम्मत्यिकार अधम्मस्थियाए, एसि णं दो बि तुझा पदसहयाए सम्बत्योना, जीवथिका पदेसयाए अनंतगुणा, पोग्गलस्थिकार प देसट्टयाए तगुणा, अद्धासमए पदेसट्टयाए अनंतगुणा, आगासत्थिकाए पदेस याए अनंतगुणा । पण मंते! अम्मत्धिकायेत्यादि धर्मास्तिकायोऽथ मस्तिकायः तद्वापि परस्पर प्रदेशार्थमुभयरवि लोकाकाशप्रदेशत्वात् शेषास्तिकाया कासमपापा च सर्वस्तोकौ । ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् । एकैकस्य च जीवस्य बीकाकाशप्रदेशपरिमाण प्रदेशत्वात् । तस्मादपि पुनास्तिकायः प्रदेशार्थतया अनन्तगुणः कथमिति । उच्यते-कर्मप्रदेशा अपि तावत्सर्वजीव प्रदेशेभ्योऽनन्तगुणा एकैकस्य च जीप्रदेशस्यानन्तानन्तः कर्मपरमाणुभिरायेष्टितपरि किं पुनः सकलपुस्तिकाय प्रदेशस्ततो भवति जीवाि कास्तिकायः प्रदेशार्थतया अनन्तगुणः तस्मादव्यकास मयः प्रदेशार्थतया अनन्तगुणः; एकैक कस्य पुफलास्तिकाय प्रदेशस्य प्रागुक्रमेण तद्य क्षेत्रकालावविशेषसंबन्धायतनन्तानामतीताकासमयानामनन्तानामनागतसमयानां भावात् । तस्मादाकाशास्तिकायप्रदेशार्थतया अनन्तगुणः, श्रलोकस्य वात् गतं प्रदेशातयाऽप्यपत्यम् । इदानीं प्रत्येकं व्यार्थ प्रदेशाथेत या ऽल्पबहुत्वमाहएएसि णं ते! धम्मत्थिकायस्स दव्वट्टयाए पदेसइयाए कपरे कपरेहिंतो अप्पा या बहुया या तुला वा विसेसाया वा । गोमा ! सव्वत्थोवा एगे धम्मत्थिकाए दव्बट्टयाए, सो चैत्र पदेस याए संखिज्जगुणा। एएसि णं भंते! अधमस्थिकायस्स दव्यपदेसया करे कमरेहिंतो अण्णा या बहुचा वा तुझा वा विसेसाहिया का है। गोयमा सम्बत्यो एगे अधम्मस्थिका दष्वट्टयाए, सो पेय पदेसच्या प्रसं खिज्जगुणे । एतस्स णं जंते ! मागासत्यिकायस्स दब्बट्ठपदे For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy