SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ (४ ) अतिक्खवेयरणी अन्निधानराजेन्फः। अतीरंगम प्रतिक्खवेयरणी-अतीक्षण(नैक) (हत्य वैतरणी--स्त्री० । अतित्यसिद्ध-श्रतीर्थ सिक-पुं० । तीर्थस्याभावोऽतीर्थम,तीपरमाधार्मिकविकुर्वितनरकनयाम, त। र्थस्थानावश्चानुत्पादोऽपान्तराख्ने व्यवच्छेदो वा, तस्मिन्नेव सिप्रतिहपुरव--अष्टपूर्व-वि० । पूर्वमदृष्टमदृष्टपूर्वम, पैशाच्या त- कास्तेऽतीर्थसिद्धाः । नं। तीर्थान्तरसिकेषु, श्रा० । तीर्थान्तरे थारूपनिष्पत्तिः। प्रथममेव दृष्टे, “परिसं प्रतिहपुरवं"। प्रा० । साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीप्रतित्त-अतृप्त-त्रि० । न तअसन्तुष्टे, उत्स० " एवं अद वत् सिकाः । स्था०१०१०। नहि मरुदेव्यादिसिद्धिगम नकाले तीर्थमुत्पन्नमासीत् ।नं। ध० । तथा तीर्थस्य व्यवताणि समायपंतो, भाव अतिसो पुहिओ अणिस्सो" उत्त०१५ च्छेदश्चनप्रभस्वामिसुविधिस्वाम्यपान्तरासे । तत्र ये जातिम। “अतिता कामाणं"। प्रभ० ४ श्राश्र0 द्वा०। स्मरणादिनाऽपवर्गमवाव्य सिद्धास्ते तीर्थव्यवच्छेदसिकाः । प्रतित्तप्प-अतृप्तात्मन्-त्रि० । सानिलाषे, पो०४ विव०। प्रज्ञा०१ पद । स्था। प्रतित्तमान-अतृप्तलाज-पुं०। ६ तातर्पणं तृप्न, तृप्तिरिति अतित्यावणा-प्रतिस्थापना-श्री० । उधनायाम, पं० सं० यावत् । तस्य लाभस्तृतलाना, न तथाऽतृप्तक्षाभः। सन्तोषाऽप्रा द्वारा प्लौ, उत्त० ३१ अ०। अतिदुक्ख-अतिदुःख-न० । अतिदुःसहे, भाचा० १०॥ प्रतित्ति-अतृप्ति-स्त्री० । असन्तुष्टौ, उत्त० ३४ असा चार- प्र०२०। तीय श्रद्धालवणम् । अतिमुक्खधम्म-अतिदुःखधर्म-त्रिका प्रतीव दुःखमशातावेदसंप्रत्यतृप्तिस्वरूपं द्वितीयमनिधित्सुराह नीयं धर्मः खजावो यस्य तत्तथा । अक्किनिमेषमात्रमपि कालं न यत्र दुःखस्य विश्रामः । तादृशे नरकादिस्थाने,सूत्र० "सया तित्ति न चेव विदइ, सघाजोगेण नाणचरणेस । य कलुणं पुण धम्मगणं, गाढोवणीयं अतिक्साधम्म" वेयावयतवासु, जहविरियं जावो जयइ ।। ६४॥ | सूत्र. १ श्रु० ५ अ०१०। तृप्ति संतोष कृतकृत्योऽहमेतावतैवेत्येवं रूपं, (नवैवेति)चशब्दस्य | अतिधुत्त-अतिधूत-पि० । अतीव धूतमष्टप्रकारं कर्म यस्य पुरणत्वान्नव विन्दति प्राप्नोति । श्रद्धाया योगेन संबन्धेन ज्ञान- सोऽतिधूतः । प्रनूतकर्मणि, सूत्र०२ श्रु०२०। चरणयोपिये झाने पतिं यावता संयमानुष्ठानं निर्वहतीति अतिधत-त्रि० । बहुलकर्मणि, “अयं पुरिसे अतिधुते परसंचिन्त्य न तद्विषये प्रमाद्यति, किंतर्हि नवनवश्रुतसंपदपार्जने यारक्खे" सूत्र. २ शु०१०। विशेषतः सोत्साहो भवति । तथा चोक्तम् अतिपास-अतिपार्ष-पुं० । ऐरवते वर्षेऽस्यामवसर्पिण्यां "जह जद सुयमवगाहर, अश्सयरसपसरसंजुयमउन्वं । जाते सप्तदशे तीर्थकरे, स०८४ समः। तह तह पल्दार मुगी, नवनवसंवेगसमाए" ॥१॥ अतिप्पणया-अपनता-स्त्री० । स्वेदलालाभुजलकरणकारण"प्रत्थो जस्त जिणुत्तमेहिं भरिभो जायम्मि मोहक्सए, परिवर्जने, पा० । ध। बद्धं गोयममाश्यहि सुमहाबुकीहि जे सुत्तो। अतिमुधिय-अतिमर्हित-त्रि० । अत्यन्तमूर्छितोऽतिमूर्तितः। संवेगाश्गुणाण बुकिजणगं तित्थेसनामावहं, विषयदोषदर्शन प्रत्यविमूढतामुपगते, प्रभ० ४ श्राश्रद्वा । कायब विहिणा सया नवनवं नाणस्स संपजणं"॥१॥ प्रतिक्षिय-अतैल-२० । सर्वथा तैलांशरहिते, तं०। तथा चारित्रविषये विशुरुविशुरुतरसंयमस्थानावाप्तये समाव अतिवचंत-अतिव्रजत-त्रि० । अतिशयेन ग्रजति गच्चतीति, नासारं सर्वमनुष्ठानमुपयुक्तमेवानुतिष्ठति, यस्मादप्रमादकृतास. वेऽपिसाधुव्यापारा उत्तरोत्तरसंयमकएमकारोहणेन केवलका अति-बज्-शता बाहुल्येन गच्छति, जी. ३ प्रतिः। नलाभाय भवन्ति । तथा चागमः अतिविज्ज-अतिविद्य-पुं०। जातिवृरूसुखपुःखदर्शनादतीव षि"जोगे जोगे जिणसा-सम्मि दुक्खक्खया पंउजते । द्या तत्त्वपरिच्छेत्री यस्याऽसावतिविद्यः । जातनिवेदे तस्वझे, ककाम्म अणता, बट्टता केवली जाया" ॥२॥ "तम्हाप्रतिविजं परमंति पश्चा, आयंकदंसी ण कर पाबं"। तथा वैयावृत्यतपसी प्रतीते, आदिशब्दात्प्रत्युपेकणाप्रमाण- आचा० १७.११.२ उ०। नादिपरिग्रहः । तेषु यथा वीर्य सामर्थ्यानुरूपं जावतः सद्भाव- अतिविटस-पुं०।विशिष्टप्रझे, आचा०१९०३ भ०२०। सारं यतते प्रयत्नवान् स्वति । ध००। अतीरंगम-अतीरङ्गम-वि० । तीरं गधन्तीति तीरामा: अतित्तिलाभ-अतृप्तिलान-पुं० । ६ त० । तृप्तिप्राप्त्यभावे, (खन्प्रत्ययः)। न तीरमा अतीरङ्गमाः। तीरं गन्तुमसमर्थेषु, "संतोगकाले य अतित्तिलाभे" उत्त० ३४ अ०। आचा। अतित्थ-अतीर्थ--अव्य० । तीर्थस्याऽभावोऽतीर्थम् । तीधस्या अतीरंगमा एए, णाय तीरंगमिनए । नुत्पादे, (अपान्तराले) व्यवच्छेदे च । प्रज्ञा० १ पद । अपारंगमा एए, णाय पारंगमित्तए ॥१॥ अतित्थगरसिद्ध-अतीर्थकरमिक-पुं०।न तीर्थकराः सन्तः। ( अतीरंगमा इत्यादि ) तीरं गच्छन्तीति तीरंगमाः, पूर्वसिद्धाः । सामान्य केवत्रिषु सत्सु गौतमादिवत् सिकेषु,पज्ञा०१] पत् खच्प्रत्ययादिकम । न तीरकमा प्रतीरङ्गमाः ( पते पद । ल । पा० श्रा० । स्थानं0। इति)तान् प्रत्यकनावमापन्नान कुतीथिकादीन् दर्शयति ।नच तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy