SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ( ए ) पादत्तहर अन्निधानराजेन्दः । अपारंनणिवित्ति दसे इत्यन्यादत्तहरः। ग्रामनगरादिषु चौर्यकृति, उत्त०७ असा गृहीत्वाऽदारपट्टराझ्या, असुतायाः सुतं जवात् । १३ । प्रणा (त्रा) दि । रि) स-अन्याश-त्रि० । अन्येव : पृष्टा साध्वीभिरास्यत्सा, मृतोऽजन्युज्झितस्ततः । श्यते । अन्य-हश-कश् , अात्वम् । " रशेः किप्टक्सकः" पट्टराझ्या समं चके, साऽथ सख्यं गतागतैः। २४। ८१२४२। इति ऋतो रिः । अन्यसदृशे, प्रा०। मणिप्रभाख्यस्तत्मनुसृते राझ्यभवन्नृपः। साच्याः सचातिजक्तोऽस्या, राजा चावन्तिवर्धनः। १५ । अएणाय-अन्याय्य-त्रि न्यायादपेते, सूत्र०१७०१३ मा नाताऽमारि न साऽथाऽभूत्, पश्चासापेन पीडितः। एणायनासि(ए)-अन्याय्य नापिन्-त्रि० । अन्याय्यं भा- राज्यं नातसुतेऽवन्ति-सेने न्यस्याग्रहीद व्रतम् । १६ । पितुं शीलमस्य सोऽन्याय्य जाधी। यत्किञ्चन भाषिणि, अस्थान सा कौशाम्बीनृपाइएम-मयाचन्न स दत्तवान् । धर्मघोषस्तयोरेका, प्रपेदेऽनशनं यतिः। १७॥ प्राषिणि, गुर्वाद्यधिक्केपकरे च । “जे विग्गहीए प्राणायभासी, भूयान्ममापि विगत-भयाया श्व सत्कृतिः। न से समे हो अ पने" सूत्र० १ श्रु० १३ अ० । द्वतीयीकस्तु कौशाम्बी-मवन्ती चान्तरा गिरौ ॥१८॥ अणायया-अज्ञातता-स्त्री० । तपसो यशःपूजाऽऽद्यर्थित्वेना. गुहाया वत्सकातीरे निरीहोऽनशनं व्यधात् । प्रकाशयाद्भिः करणे, स० ३२ सम । कोऽर्थः १, पूर्व परीषह- श्तश्चागत्य कौशाम्बी, रुरोधावन्तिसेनराट् ॥ १५॥ समर्थानां यदुपधानं क्रियते, तद्यथा लोको न जानाति धर्मघोषान्तिके नागाद, भयत्रस्तस्ततो जनः। तथा कर्तव्यम्, विश्वातं वा कृतं न नयेत,प्रच्छन्नं वा कृतं न-| सच चिन्तितमप्राप्तो, मृतो द्वारेण निगतः॥१०॥ येत् । भाव०४०। न लज्यते ततः किप्ता, द्वारोपरितलेन सः। अशातद्वारमाह साउथ प्रवजिता दध्यो, मा नधुके जनवयः॥११॥ कोसंवि अजिअसेणो, धम्मवसू धम्मघोस-धम्मजसो । ततश्चान्तःपुरे गत्वा-वोचन्मणिप्रनं रहा । जात्रा सह कथं योत्स्ये, सोऽवक कथमिदं ततः॥२२॥ विगयजया विणयबई, शकृिविनुसाइ परिकम्मे ॥ १॥ सर्व प्रबन्धमाचस्यौ, पृच्चाऽम्बां प्रत्ययो न चेत। कौशाम्बीत्यस्ति पूस्तत्रा-जितसेनो महीपतिः। पृष्ठाऽम्बाऽऽख्यत्कथावृत्तं, नाममुद्रामदर्शयत ॥१३ ॥ धारिणीत्यभिधा देवी, तत्र धर्मवसुर्गुरुः ॥१॥ राष्ट्रवर्द्धनसत्कानि, सायाभरणानि च । धर्मघोषो धर्मयशा-स्तस्यान्तेवासिनावुभौ । प्रथोचे प्रसरदूलज्जे, सोचे तं सोऽपि भोत्स्यते ॥ २४॥ प्रासीद्विनयवत्याख्या. तत्र तेषां महत्तरा ॥२॥ इत्युक्त्वा सा विनिर्गत्या-बन्तिसेनदलेऽगमत् । सच्छिष्या विगतभया, विदधेऽनशनं तपः। उपलक्य जनाः सर्वेऽ-वन्तिसेननृपस्य ताम् ॥ २५ ॥ महाप्रभावनापूर्व, सहस्तां निरयामयत् ॥३॥ आख्यनिहागताऽप्रया ते, दृष्टोऽपश्यन्ननाम ताम् । तौ च धर्मवसोः शिष्यौ, कुरुतः परिकर्मणाम् । मातः! कथमिदं चक्रे, सर्व तस्याप्यचीकथत् ॥२६॥ इतश्च तेदप तव सोदों, मिलितो ताक्यो मिथः । उज्जेणिऽतिवण, पालय सुरहवदो चेव । स्थित्वैकमासं कौशाम्भ्यां, द्वावप्युजयिनी गतौ ॥ २७ ॥ निन्ये सगुरुकाऽम्बाऽपि, वत्स्कातीरपर्वते । धारिणीऽवंतिसेणे, मणिप्पनो बच्चगातीरे ॥१॥ तत्रारोहावरोहांस्ते, कुर्वतो वीक्ष्य संयतान् ॥२८॥ उज्जयिन्यस्ति पूर्भूभृत् , प्रद्योतस्तत्सुतावुभौ । राष्ट्वा तेऽप्यगमन्नन्तुं, नृपो नत्वा मुनि मुदा । प्रायः पालकनामाऽभू-लघुर्गोपालकः पुनः॥४॥ चक्रतुर्दावपि स्थित्वा, महिमानं जनैः सह ॥२५॥ गोपालकः प्रववाज, पालको राज्यमासदत। एवं तस्याजनि श्रेष्ठा-निच्छतोऽपि हि सत्कृतिः । अवन्तिवर्धनो राष्ट्र-वर्द्धनश्चेति तत्सुतौ ॥॥ द्वितीयस्थतोऽप्यासी- सत्कारबवोऽपि हि ॥ ३० ॥ तौ राज-युवराजौच, कृत्वाऽभूत्पालको वती। ततो धर्मयशोऽवनिरीहं तपः कार्यम् । प्रा०क० । धारिणीकुक्षिजोऽवन्ति-सेनोऽभूद युवराजसूः ॥६॥ प्राणायवशविवेग-अज्ञातवाग्विवेक-पुं० । शुभाशुरुयोग्याभूभुजाऽन्येगुरुद्याने, स्वेच्छस्थाऽदार्श धारिणी । योग्यविषयत्वादिरूपो यैस्ते । वाग्विवेकमझातवत्सु, द्वा। कचे दूत्याऽनुरक्तस्तां, सा नैच्छद्भशमीलिता॥७॥ "प्रज्ञातवाग्विवेकानां, पएिमतत्वाभिमानिनाम् । यथा भावेन साऽवोच-बचातुरपि लजसे?। विषयं वर्तते वाचि, मुखेनाशीविषस्य तत्" ॥द्वा०२वा। ततोऽसौ मारितस्तेन, स्वशील साऽथ रक्षितुम ॥८॥ ययौ सार्थेन कौशाम्बी-मात्तस्वाभरणोच्चया । भएणायसील-अझातशील-त्रि० । पएिमतरण्यातस्वभावे, भूभुको यानशालायां, स्थिताः साध्वीनिरीक्ष्य सा ॥६॥ अग्रह्मशीले च। “ताणं अएणायसीलाणं (नारीणं)" तासांनाघन्दित्वा श्राविका साऽभूत्, क्रमाच्च वतमग्रहीत् । रीणामझातशीलानां परिमतैरप्यज्ञातस्वभावानाम् । यद्वा-नकागर्भ न सन्तमप्यास्यदू, व्रतलोभभयात्पुनः ॥१०॥ तं नाङ्गीकृतं शीलं ब्रह्मस्वरूपं याभिस्ता अज्ञातशीलास्तासाम् । झातो महत्तरायाः स्वः, सद्भावोऽथ निवेदितः। यद्वा-नमः कुत्सार्थत्वात् कुत्सितं झातं शीलं साध्वीनां याभिः मुगुप्त स्थापिता साऽथ, रात्री पुत्रमजीजनत् । ११ । परिवाजिकायोगिन्यादिभिस्ता अशातशीलास्तासाम, तं०। . स्वमुजावरणास्तिं, तदैवाभृष्य नृपतेः। अएणारंनाणवित्ति-अन्यारम्ननिवृत्ति-स्त्री० । कृप्याद्यारसौधागणे स्थापयित्वा, प्रकृन्ना स्वयमस्थित ।१२। म्नत्यागे, “ अण्णारंजणिवित्तीय , अप्पणा हिटणं चेव"। पार्थिवोऽजितसेनस्तं, दृष्ट्वाऽऽकाशतलस्थितः। पञ्चा०७ क्वि.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy