SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ (४ ) अलममकिरिया अनिधानराजेन्दः । अलमलबेह जे भिक्ख णिग्गथे णिग्गंथीए उढे एणनात्थएण वा पाए अस्थिरण वा गारत्थिएण वा आमावेज गारत्यिपण वा तेह्येण वा घरण वा वएणेण वा वसारण वा, पमावेज वा, आमावेज्जतं वा पमावेज्जतं वा साइवा णवरणीएण वा मंखाएज्ज वा,भिलिंगाएज्ज वा, मखा. ज्जइ ॥ १५५ ।। जे जिकरबू पिग्गंथे णिग्गंथीए कावंतं वा जिनिंगावंतं वा साइज्ज ।११३। जे निक्खू णि- याउ अप्पत्थिएण वा गारस्थिएण वा अचिमनं वा मांधे णिग्गंथीए उढे एणउत्थिएण वा गारथिएण वा कममलं वा दंतमखं वाणहमलं वा पीहरावेज वा. जाव लोकेण वा कक्केण वा एहाणेण वा पउमचुम्मेण वा व- साइज ॥१६॥ एवं सव्वं गिझगमगिद्धगमप्पसरिसंणेकोण वा नबोलावेज वा, जन्चट्टावेज्ज वा,नबोलावंतं वा यव्वं जाव जेणिग्गंथीए णिग्गंयस्स गामाणुगामं इज्जमाणे उन्बहावंतं वा साइज्ज ११४ा जे भिक्वणिग्गंये णिग्गं- अमाउत्थिएण वा गारथिएण वा सीसवारियं करावेइ, थीए उढे अप्पउत्थिएण वा गारत्थिरण वा सीओदगाव करावंतं वा साइज्ज ॥१७३|| जे निक्वणिग्गंथे णिग्गंयहेण वा उसिणोदगवियमेण वा उच्छोलावेज्ज वा, प थीए पाए अमउत्थिएण वा गारत्यिएण वा श्रामज्जावेज घोवावेज्ज वा, नुच्छोलावंतं वा पधोवावंतं वासाइज्जइ ।। वा, पमज्जावेज्ज वा, आमज्जावंतं वा पमज्जावंतं वा साइ।११५॥ जे भिक्खू पिगंथे णिग्गथीए नहे एणउत्थि ज्ज ।। १ ।। एवं तं एतेण वा मरण सरिसाणेयव्या एण वा गारथिएण वा फूमावेज वा,रयाएज्ज वा,मखा- जाव जे णिग्गंयी णिग्गंथिए गामाणुगाम दुइज्जमाणे वेज्ज वा,फूमावंतं वा स्यावतं वा मखावंतं वा साइज्जइ ।। अमउत्थिएण वा गारथिएण वा सीसवारियं करावे, ।११६। जे भिक्खू णिगये णिग्गथीए अच्छिणि अमन करावंतं वा साइज्ज ॥ २४५॥ स्थिएण चा गारथिएण वा आमावेज्ज वा, पमावेज वा, अमावेज्जतं वा पपावेज्जंतं वा सारज्जा ।११७ जे भिक्खू सुत्ता एकचत्तालीसं तति उद्देसगगमा जाव सीसदुबारे सि सुत्तं; अत्थो पूर्ववत् । णिग्गंथे जिग्गंथीए अच्छिणि अएणनात्यएण वा गार एसेव गमो नियमा, णिगंथीणं पि होणायव्यो । थिएण वा संवाहावेज्ज वा, पलिमद्दावेज्ज वा, संवाहावंतं कारवण संजतेहिं, पुव्व अवरम्मि य पदम्मी तु ॥१३॥ वा पलिमहावंतं वा साइज्जा । ११७ । जे भिक्खू णिग्गंथे णिग्गंधीए अच्चिणि अएणउत्थिएण वा गारथिएण संजमो गारत्यमादिपहिं संजतीणं पदे पमज्जणादि कारवेति, उत्तरोष्सु ण संजवति, अमक्खणाए वा संभवति । नि०० वा तेझेण वा घरण वा वएणण वा वसाएण वा एवणी १७००। एण वा मंखावेज्ज वा, भिलिंगावज्ज वा, मखावंतं वा नि. अममहागंग्यि-अन्योन्यग्रथित-त्रि० । परस्परेणैकेन ग्रन्थिना लिंगावंतं वा साइजइ ।११६। जे निक्खू 'णिग्गंथे णिग्णं सहाऽन्यो प्रन्धिरन्येन च सहाऽन्य इत्येवं प्रथिते, भ०५श. थीए अच्छिाण एणउत्यिरण वा गारथिएण वा लो ३३०। केण वा कक्केण वा पहाणेण वा पउमचुरणेण वा वएणे अाममागरुयत्ता-अन्योन्यगुरुकता-स्त्री० । अन्योन्येन प्रन्थण वा नबोलावेज्ज वा, उबट्टावेज्ज वा, उबोलावंतं वा | नाद् विस्तीर्णतायाम् , न०५ श० ३ १०। उव्वद्यावंतं वा साइज्जइ ।१२० । जे भिक्खू णिग्गंथे णि- | अाममगरुयसंजारियत्ता-अन्योन्यगुरुकसंभारिकता-स्त्री। गंथीए अच्चिणि अएणनथिएण वा गारथिएण वा अन्योन्येन गुरुकं यत्संनारिकं च तत्तथा, तद्भावस्तत्ता। अन्योसीओदगवियमेण वा उसिणोदगवियमेण वा नच्छोला- न्येन अन्धनाद् विस्तारसंभारवस्वे, न०५ श० ३ उ०। बेज्ज वा, पधोवावेज वा, उच्छोलावंतं वा पोवावंत वा अपमम्मघडता-अन्योन्यघटता-स्त्री० । अन्योन्य घटन्ते सं. साइज्जइ ॥ ११॥ जे भिक्खू णिग्गंथे णिग्गंथीए अ-1 बध्नन्तीति अन्योन्यघटाः । जी०३ प्रति० । अन्योन्यं घटाः चिणि अएणउत्यिएण वा गारथिएण वा फूमावेज्ज वा, । समुदायरचना यत्र तदन्योन्यघटम । अन्योन्यं घटाः समुरयावेज्ज वा, मंखावेज्ज वा, फमावंतं वा स्यावंतं वा मखा दायो येषां तेऽन्योन्यघटाः । परस्परसंबन्धतायाम्, प्र०५ श०३उ। वंतं वा साइज्जइ । १२२ । जे जिक्खू णिग्गंथेणिग्गंधीए कायाउ अएएनथिएण वा गारत्यिएण वा सेयं वा जलं | एणमएणपुट-अन्योन्यस्पृष्ट-त्रि० । स्पर्शनमात्रेण मिथः वा पंकंवा मट्वं वाणीहरावेज वा,विसोहावेज्ज वा, णि स्पृष्टे, भ०१ श०६ उ०। जी.। भएणमएणबछ-अन्योन्यवक-त्रि० । अन्योन्यं जीवाः पुहरावंतं वा विसोहावंतं वा साइज्जइ । १३ । जे जिकरबू | फलानां, पुलाच जीवानामित्येवमादिरूपेण गादतरसंबन्धे, णिग्गंथे णिग्गंथीए गामाणुगामं इज्जमाणे अएणउत्थिर-1 भ०१श०६ १०॥ ण वा गारत्यिएण वा सीसवारियं करेइ, करतं वा अमएणवेह-अन्योन्यवेध-पुं० । अन्यस्याऽन्यस्यां संबन्धे, मि. साजइ ॥ ३३४ ॥ जे जिक्खू णिग्गये पिग्गंधस्स च०२०२० "एणाएणवेहो भत्तित्ति" अन्योन्यस्य वेधः सं. १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy