SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ म उत्थिय ततो मिच्छं श्रभिमाहाभिग्गाहियं । नि० ० १३ उ० ॥ (३२) [ संघाटी सीधनम् ] अम्यवृधिकादिभिः संघा सावपति जे निक्लू अपणो संपामियं त्रिण वा सीवावे, सीवा ( ४७६ ) निधानराजेन्द्रः | , इथिए वा गारवा साइज २२ । पण अपणिज्जं संघाडी ग्राम सबमी सरहसति सिकाऊदोहंमन्य जमिन स सरकखादिणा गिण यागादिणा संसिदावे अयण ॥ १२ ॥ शिकार अपना कारणे हि अतिथीहूँ। गिहि संघाडि सीवाने, सो पावति प्राणमादीणि २५ ।। जदि णिकारणे अपणा सीवेति, कारणे वा अएण उत्थियगारस्थिपति सिवावेति तस्स मासन्नहुं, आणादिया इमे दोसाणिकारणम्मि लढुगो, गिलाण आरोवणा पविडम्पि । उप्परकासमे, कारणको निपीए ।। २६ ।। विदे विराणा यतियवाजमविणा कार विधी सर्व तो सुद्धो योग आह-पढमुद्दे परकर से मासगुरुं वशियं, इह कहं मासलडुं भवति । श्रायरिय ग्रहकामं खलु परकरणे, गुरुमासो तु वपिओ पुब्विं । कारण सुनं सर्प गुणायते अहुओ ||२७|| गमचंते, पलिमंथो उग्गमो तु पवित्यो । एसपि अव अत्रहारो होति मध्येसिं ॥ २० ॥ कार्ममा खलु पूरणे, पुण्यं पढमुद्देस दह तु कार लिए सुत्ते अप्पणो अणुमाते परेण सीवावेंतस्स मासलहुँ, सडिए हमे दोसा (गधुणे) गाहा जदि बद्धं पाडले हैंति अगरू वधूगणदोसा, ग्रह बंधी मोतुं पडिलहति पुणो यंधति तत्पलिमेधो भवति, पडियस्थो दामो मेरा अक्खिते एगे वि सध्धेसि अपहारो भवति, अकारणे सिब्वणे य इमा दोसा " । सयसियणम्मि चिडं, गिलाण आरोपणा तु सविसेसा । मिति संजयम्बी सुत्तादी प्रकरणे इमं च ।।२५।। पोसित सूर्यदि ताहे मिलाणारोवा सवि सेसा सपरितामहादुक्खा छप्पतियबाधे श्रसंजमो भवति, तत्थ लहुगो सुतत्थपोरसि ए करेति, जहासंखं सुतासे इकं अत्थं नासेर, काइमं व परकारवणे दोसदंसणं । अनिसुद्धा काया, पष्फोमा उपया व वातीय पाक सिया उप्पति बेची यहरणं च ॥ ३० ॥ अट्टिकायादिया उपरि उति कार्या गहणा, पण्फोडणे छप्पया पडंति. बाउ संघट्टणा य घाणावाडसमय करें या उन श्रयो वा ऊरुयं विधति हरेज वा तं संघाई । इदाणि अपणा सिञ्चणकारणं भवति पिति तु चट्टमहोरगा व गेलाय य एकाहिं सिम कृष्णा ॥ ३१ ॥ दुई दया वा पाया या कंपनण तराने पुलो र उ Jain Education International अनुत्थिय अधवा उद्घोरंगा गिलाणो या ण तराने, पुणे २ संववेनं विसमणिवा एग सह सर्व सीतोसुद्धो मेरा तिरिण वंधा, एक्को दंसंते, वितीओ पासते, ततियों सज्ज वि । तिथि नक्कोण व भवति, कारण अरणउत्थिपण सिव्यावेति । चितिपहिया उसे ना होना की क्रम बघतो व सहस्सा परकरणं कप्पती ताहे ।। ३२ ।। पण असहू गिलावाघ / तो गिलाणाति, पओयणेण वा वमी एवं पोए कारवेडं कप्पति, इमाए जयणारपच्छाकाभिगढ़ णिरजिग्गड जण व असएणी | गिद्द अतिथि एहि असोयसोए गिट्टी पुवं ।। २३ ।। पच्छाकमा पुराणो पढमं तेण ततो अव्वयसंपो सावश्री साभिगो तो सख्खी भयो, मसणी भभो एउ गिहिदा | अन्नत्थं एए चउरो नेदा पक्कक्के असोय सोय या कायचा, पुगिहीसु, पच्छा सोयवादिषु पच्छा श्ररणतिथिए । नि० चू० ५ ० । - जे भिक्खू निषीणं संपादी स्थिर वा गारत्येण वा सिवावे, सिव्वावतं वा साइज्जड़ || ७ || श्रनतिस्थिपण गित्थेण सिवावेति, तस्स चउलहु श्राणादियाय दोसा | संघानी चतुरो, तिपमाणा ता जये दुनिहा | एगमगं छम्मी, अदिकारोऽगखंकीए ।। ५१ ॥ संधीगुणसंघारा सं 3 3 घामी देसी भासातो वा पाउरणे संघाम। ततो संखा, पमाणेण चउरो प्रमाणेन निपमाणगा एगा हत्था दीड़ा 5हत्थवित्धारा सा उवस्सए अत्थमाणीप भवति, दोतिहस्थदोहा, नित्याचारा, तत्येना भिक्खायरिया विचार गच्छती पाडणांत, चनहत्थ चउहत्था दीहा, चउडत्थवित्थारा, पया सव्वा वि पासगलका पुणो एक्केत्रका दुविधा । पच्चद्धं कंटं ॥ उ तं जो संजतीणं, गिट्टी हवा विप्रणतिरथणं । सिव्हावेती भिक्खु, सो पावति प्राणमादीषि ॥ ५२ ॥ तं संजतं। संजतेयं संघाडि जो आयरितो गिहत्थेण भरणतिरणवासियाति तस्मादियां दोसा | व संकि उहाको संहरिम्ना छ ।। ५३ ।। सो गिही अन्नतित्थी वा तत्य वसीकरणप्पयोग करेज्ज, अश्रेण वा पुडो-कस्स संतियं वत्थं । सो कधिज्ज संजती-संजतियं, ताढे तरस संको भवति, उद्दाहं वा करज्ज, नूणं को विसं बंधी अस्थि नेण एसो सिच्वेति, पमाणेण हीणमढीणं वा करेज्ज, तोमारे बावा संघाक कुब्जा वा अभियोगं परेश यं वज्जा, उप वा त्रिहो तत्थ परितावणादिनिष्फल उप्फोसणादि वा पच्छाकम्म कुज्जा, जम्दा पंत दोसा तम्हा मो विडी परिकर्ता अहि तु गणरो देति । गुज्जीवहिं तु गणिी, सिव्वेति जहारिहं मिलं तु|४| जं श्रतिप्यमाणं तं दिति च कुतिमादिणा परिकम्मियं भ 3 For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy