SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ उत्थिय हाइता जेणेव समणे जगवं महावीरे तेणेव उवागच्दछ । उपागच्छत्ता समर्थ भगवं महावीरं बंद शामंसह जच्चासो जात्र पज्जुवासइ गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं बयासी छ णं तुम्ह गोयमा ! ते अ उत्थिए एवं वयासी - साहु णं तुमं गायमा ! ते अमनथिए एवं वयासी-अत्थि एां गोयमा ! ममं बहवे अंतेवासी समा नियामत्या जे खं शो पन् एप बागरणं वागरेचर जहा णं तुम से तुमं गोपमा ते अहणउथिए एवं वयासी - साहु णं तुमं गोयमा ! ते अण्णउत्थि ए एवं वयासी ।। ( ४५५ ) निधानराजेन्द्रः | [ पेवेद स ] श्राक्रामथ (कार्य चति ) देहं प्रतीत्य व्रजाम इति योगः। देहश्वे मनशक्तो भवति, तदा वजामो नान्यथा, - शादित्यर्थः योगे च संयमव्यापारं ज्ञानापएम्नकम, प्रयोजनं निशाटनादि न तं विनेत्यर्थः [ [ [] गमनं अत्वरितादिकं गमनविशेषं प्रतीत्याधित्य कथमित्याह - [ दिस्सा [[दिख[स] रा रा [] पदिस्ता परिस्व ] प्रकर्षेण रा दृष्ट्रा । प्र०१८ ० ८ ० । (७) भ्रमणानां कृता क्रिया क्रियेतन वा ? इत्यत्र विवादः छत्विया णं जंते एमाइक्खर एवं भासे, एवं परूने कहां समा निम्गंधाएं किरिया कति है, तत्थ जा सा कमा कज्जइ हो तं पुच्छति १ । तत्यजा सा कडा हो कज्जर णो तं पुच्छंति । तत्थ जा सा कमा कज्जड़ तं पुच्छति । तत्थ जा सा अकडा णो कज्जइ पो सं पुच्छति । से एवं वतव्यं सिया अकिवं दुक्खं मफुर्स दुक्खं अज्जमाणकढं दुक्खं अकट्टु कट्टु पाणा नूया जीवा सत्तायां वेयंति, बत्तब्वं जे ते एवमाहंसु । ते मिच्छा । अहं पुरा एवमाक्खामि, एवं जासामि, एवं पनवेमि, एवं परूनेमि किवं दुपखं किज्जमानं कटं दुक्खं कट्टु कट्टु पाणा भूया जीवा सतावेयणं वेयंति ति बत्तव्वंसिया | - Jain Education International "अन्नन्चत्थियेत्यादि" प्रायः स्पष्टम्, किन्त्वन्यत।र्थिका इढ तापसा विज्ञानवन्त एवं वक्ष्यमाणप्रकारमाख्यान्ति सामान्यतेो मायन्ते विशेषतः क्रमेतदेव प्रापयन्ति पन्तीति पर्यायरूपपद्धपोतन्तिपान्ते व्यक भाषया प्रज्ञापयन्ति, उपपत्तिभिर्योधयन्ति प्ररूपयन्ति प्रजेदाविगत इति किं तदित्याह कथं केन प्रकारेण भ्रमणा निर्मन्थानां मत इति शेषः । क्रियत इति क्रिया कर्म, सा येति विप्रः वारो भा तथा कृता क्रियते बिहितं सत्कर्म्म दुःखाय भवतीत्यर्थः १ । एवं कृता न क्रियते २, चकृता क्रियते ३, अकृता न क्रियत इति । वर्तयनेन प्रसेन यो प्रमितं शेषन राकरणपूर्वकमभिधानुषुम ध्ये प्रथमं द्वितीयं चतुर्थे च न पृच्छन्ति । एतत्रयस्यात्यन्त रुचेरवि अात्मिय पयतया नस्याप्यप्रवृत्तेरिति तथाहि यासीकृता कियते तत्कर्म न भवति न तत्पृच्छन्ति यतविरोधे नासम्भवात् । तथाडे-कृतं चेत्कर्म कथं न मत्रतीति ?। उच्यते । न नवति चेत्कथं कृतं तदिति, कृतस्य कर्मणोऽजवनाभावात् । तत्र तेषु याऽसाचकृता यशदकृतं कर्म नो क्रियते न भवति नो तो पृष्ठति तास कर्मणा चरविवाणकल्पत्या दिति । श्रमुमेव च भङ्गत्रयं निषेधमाश्रित्यास्य सूत्रस्य त्रिस्था नकावतार शर्त संज्ञाव्यते । तृतीयभङ्गकस्तु तत्सम्मत इति तं पृच्छन्ति । अत एवाह तंत्र यासावकृता क्रियते यत्तदकृतं पू मविदितं कर्म न सम्पद्यते तां पृच्छन्ति पूर्वका लकृतत्वस्याप्रत्यक्कृतयाऽसत्वेन दुःखानुभूतेश्च प्रत्यक्कृतया स स्नातकस्यासम्मतादिति पृच्छतां चायमभि प्रायः यदि निर्मन्था अपि अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्ठु शोभनं अस्मत्समानबोधत्वादिति । शेषान्न पृच्चन्तस्तृतीयमेव पृच्छन्तीति भावः । [ सेति ] अथ तेषामकृत कम्युपगमयतामेवं यमाणप्रकारं मु स्यात् । त एत्र वा एवमाख्यान्ति परान् प्रति यदुत घअथैवं कम् प्ररूपणीयं तस्यवादिनां स्याद्भवेत् हते सति कर्मणि दुःखाजावात् । श्रकृत्यमकरण । यमबन्धनीयमप्रातव्यमनागते काले जीवनामित्यर्थः किं दुःखं दुःखात्कर्म [फुर्सत] अस्पृश्यं कमीकृतत्वादेव तथा क्रियमाचर्तमा मध्यमानं कृतं वातीतकाले बर्फ क्रियमाणम् इन् कर्मधारयो] या क्रियमाणमप्रमाणकृतम्। किंत 66 म् ? " अक्किथं दुक्खमित्यादि " पदत्रयं [तत्थ जा सा अकमा कजर ] तं पृष्ठतीत्यन्यतीर्थिक मताश्रितं कालत्रयालम्बनमाभित्य स्थानकावतारो ऽस्य । किमुतं प्रयतीत्याहअकृत्वा अकृत्वा कर्म । प्राणा द्वीन्द्रियादयः, जुतास्तरवः, जीवाः पचेन्द्रियाः, सस्याः पृथिव्यादयः । यथोक्तम्- प्राणा द्वित्रिचतुः प्रोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया शेयाः, शेषाः सस्वा इतीरिताः " ॥ १ ॥ वेदनां पीकां वेदयन्तीति वव्यमित्ययं तेषामुद्धायः महानोपहतको प्राथ न्ते परान् प्रति यहुत एवं वक्तव्यं स्यादिति प्रक्रमः। एवमन्यतीपिंकमलमुपदश्ये निराकुद इत्यादि ] अम्यतीर्थिका एवमुक्तप्रकारमाहुः [सुप्ति ] उक्तवन्तो मिथ्या असतीर्थकामुकतायाः कियत्यानुपपतेः। कियते इति क्रिया यस्यास्तु कथनापि नास्ति सा कथं क्रियेति ? | अकृतकर्मानुभवने हि बद्धमुक्तसुखित दुःखितादिनिमहाराज इति स्वमनमाविष्कृाह मित्यादि ]] श्रहमित्यहमेव नान्यतिर्थिकाः, पुनः शब्दो विशेषपूर्वस्यणितामाद[ मायामीत्यादि पूर्ववत्कृत्यं करणीयमनागतका दुखं तकेतुत्वात् कर्म स्पृश्यं स्पृष्टल कणबन्धावस्थायोग्यम, क्रियमाणं वर्तमानकाले कृतमतीते प्रकरणं नास्ति कर्म्मणः कथञ्च नापीति भावः । स्वमत सवस्वमाह- कृत्वा कृत्वा, कम्र्मेति गम्यते । प्राणादयो वेदनां कर्मकृतवेदयनयनपीि स्वात्सम्यग्वादिनाम् स्था०३ डा० २० [] अतीन्द्रियस्य जीवस्य सिर्फ 'क' शब्दे महुकः करिष्यते ) तिमिवादी व वर्तमानस्यान्यो जीवोऽन्यो जीवात्मेति विप्रतिपत्ति: For Private & Personal Use Only — www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy