SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ (४५) अयण उत्थिय अभिधानराजेन्द्रः। अमनस्थिय [४][कर्म] चलचलितमित्यादिकर्मादिषु कुतीर्थिक तिलि परमाणपोग्गला एगयओ साहणंति, ते निजमाणा सह विप्रतिपत्ति: हा वि तिहा विकजंति, उहा कन्जमाणा एगयो परअमउत्थिया नंते ! एवमाइक्वंति०,जाव परवेति । एवं मापुपोग्गल्ने पगयो उपदोसए खंधे भवइ, तिहा कज्जखलु चलमाणे अचलिए जाव निज्जरिज्जमाणे अनिज्जि माणा तिएिण परमाणुपोग्गला भवति, एकं जाव चत्तारि हो दो परमाणुपागला एगयो न साहणंति, कम्हा दो पंच परमाणपोग्गला एगयो साहणंति, साहणिता घरमाणुपोग्गलाणं णत्थि सिणेहकाए,दो परमाणुपोग्गला खंधत्ताएकजंति, खंधे वि यणं से असासए सया समिय एगयो न साहणति, तिमि परमाणुपोग्गला एगयो साह उवचिजइ य अवचिज्जा य पुलिंब भासा प्रभासा भासिपंति, कम्हा तिएिण परमाणुपोग्गाला एगयो साहणांत?। जमाणी नासाभासा भासासमयं वितिकतं च णं भातिशि परमाणुपोग्गसाणं अस्यि सिणेहकाए, तम्हा तिम्धि सिया भासा अज्ञासा, जा सा पुब्धि नासा अन्नासा परमाणपोग्गमा एगयो साहणंति । ते भिज्जमाणा हा वि भासिज्जमाणी भासाभासा जासासमयं वितिकतं पणं तिहावि कज्जति, दुहा किज्जमाणा एगयो दिवले परमा जासिया भासा अभासा, सा किंजासो जासा, अन्नापुणुपोग्गले भवइ, एवयमो दिवढे परमाणुपोगले नवइ, तिहा सओ भासा भासोपं नासा सा, गोखलु मा अभाकज्जमाणा तिएण परमाणुपोगमा हवंति, एव जाव सा नासा । पुब्धि किरिया अमुक्खा जहा जासा तहा चत्तारि पंच परमापुपोग्गला ए यो साहणंति, एगय-| भाणियन्वा, किरिया वि जाव करणम्रो गं सा दुक्खा नो मो साहणित्ता दुक्खत्ताए कज्जति, मुक्खे वि यणं से 1. खा सा प्रकरणो दुक्खा सेवं वचनं सिया, किच्चं दुसए सय मियं नवचिजश्यं अवचिज्जइयं पुन्धि जासा- क्खं फुसं सुक्खं कन्जमाणकमं दुक्खं कट्ट क ह पाणन्यनासा नासिज्जमाण जासा अन्नासा भासा मयं विति जीवसत्तावेदणं वेदति त्ति वत्तध्वं सिया।। कंतं च णं जासिय भासा जा सा पुव्वं नासानासा ना (चलमाणे प्रचलियत्ति) चलत्कर्माचलितं, चलता तेन चलितसिज्जमाणी मासा अभासा भासासमयं वितिकंतं च एं कार्यकरणाद् वर्तमानस्य चातीततया व्यपदेष्टुमशक्यत्वादेवमजा सयानासा साकि नासओ भाभा अन्नासो भासा। न्यत्रापि वाच्यमिति । (एगयओन साहणंति नि)पकत एकरचेम प्रजासत्रो कसा जाता, णो खबु मा जासओ भासा, पु- एकस्कन्धतयेत्यर्थः।न संदन्येते न संहती मिमिती स्याताम् । वि किरिया दुक्खा कज्जमाणी किरिया अदुक्खा किरि (नत्थि सिणेहकाए ति)मेहपर्यवराशिर्नास्ति सूक्ष्मत्वात, ज्या दियोगेतु स्थूलत्वात्सोऽस्ति (इक्वत्ताए कति सि )पश्चाया समयं वितिकनं च णं कमा किरिया दुक्खा जा सा त्पुमलाः संहत्य दुखतया कर्मतया क्रियन्ते नवन्तीत्यर्थः। (दुपुर्व किरिया दुक्खा कन्जमाणा किरिया अदुक्खा कि- नेवियणं ति) कर्मापि च । सेत्ति) तत् शाश्वतमनादित्वारिया समयं विड़कंतच णं कमा किरिया दुक्खा सा किंक तु । (सय त्ति) सर्वदा (समिवं ति) सम्यक्सपरिमाणं वा, चीयते चयं याति, अपचीयते अपचयं याति, तथा[पुष्यं ति] रणमो दुक्खा अकरणओ दुक्खा, अकरणओणं सा दुक्खा, भाषणात्याग जासति वाव्यसंहतिः। भास ति] सत्यादिणोखलु मा करण ओ दुक्खा, सेवं वत्तव्य सिमा, अकिञ्चं भाषा स्यात्तत्कारणत्वात विभज्ञानित्वेन वातेषां मतमात्रमेदुक्खं अफुसं दुक्खं अकजमाणकमं दुक्ख अकडु अकडु तनिरुपपसिकमुन्मत्तवचनयत्। अतो नेहोपपत्तिरत्यर्थे गवेषणीपाणज्यं जीवमत्तावेदणं वेदेति त्ति बत्तव्यं सिया,सकह या। एवं सर्वत्रापीति । तथा [भासिज्जमाणी भासा अन्नस सि] मेयं भंते ! एवं | गोयमा ! जणं ते अमनस्थिया एवमा-1 निसज्यमानवाग्द्रव्याण्यभाषा,वर्तमानसमयस्यातिमध्मत्वेन व्य वहारानङ्गत्वादिति। [जासासमयविरकंतं च णं ति] हक्तइक्वंति० जाव वेदणं वेदंति वत्तव्वं सया, जे ते एवं | प्रत्ययस्य भावार्थत्वात् विनाक्तिविपरिणामाचभाषासमयव्यतिप्राहम मिच्छं ते एवं आईसु | अहं पुण गोपमा! एवमाश्-| क्रमे च । [भासिय ति]निसृष्टा सतीनाथा भवति, प्रतिपाद्यक्खामि०, एव वसुचममाणे चलिए जाव णिज्जारजमाणे स्याभिधेये प्रत्ययोत्पादकत्वादिति ।[प्रभासमोणं भास ति] णिज्जिएणे दो परमाणुपोग्गला एगयो साहणंति, क अभाषमाणस्य भाषा, भाषणात्पूर्व पश्चाश तदन्युपगमात् [नो स्वमु जासश्रो ति] भाष्यमाणायास्तस्या अनन्युपगमादिति । म्हा दो परमाणपोग्गला एगयो साहणंति?, दोएहं पर तथा [ पुब्धि किरियेत्यादि ] क्रिया कायिक्यादिका सा यामाणुपोग्गनाणं अस्थि सिणेहकाए, तम्हा दो परमाणपोग्ग वन्न क्रियते तावत् [दुक्ख ति ] दुःखहेतुः[कज्जमाण ति] ला एगयो साहणंति, ते भिजमाणा उहा कजंति, हा क्रियमाणा क्रिया न दुःखा न दुःखहेतुः क्रियासमयव्यतिकजमाणा एगयो वि परमाणपोग्गझे एगयो पर कान्त च कियायाः क्रियमाणता, व्यतिक्रमे च कृता सती क्रिया दुःखेति इदमपि तन्मतमात्रमेव निरुपपत्तिकम् । अथवा माणुपोग्गने नवइ । तिप्लि परमाणुपोग्गला एगयो साह पूर्व क्रिया दुःखानभ्यासात क्रियमाणा क्रिया न दुःखामरणति, कम्हा तिरिण परमाणुपोग्गला एगयो साहणं भ्यासात् कृता क्रिया दुःखानुपतापश्रमादेः [करणो दुति? तिएई परमाणपोग्गलाणं अस्थि सिणेहकाए, तम्हा क्ख तिकरणमाश्रित्य करणकाले कुवंत इत्यथः । । अक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy