SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ प्रयोगपासंडपरिग्गहिय अज अगपासंमपरिग्गाहिय- अनेकपाखण्डपरिगृहीत- त्रि० ३ | अगवायामजोग्ग- अनेक व्यायामयोग्य पुं० । परिश्रमविशेषे, त० । नानाविधवतिभिरङ्गीकृते, प्रश्न० २ संब० द्वा० ॥ सिसा परिवाय अनेकबहु विविधविश्रमापरिनि एकाने अनेक एकजातीयोऽपि व्यक्ति दादू नयति तत आह-बहु प्रभूतं विथियो जातिभेदानाम कारः बहुविधः, प्रजुनजातिभेदतो नानाविध इति भावः । स केनापि निष्पादित विश्वास्यप्रायेन तथाविधज्ञेयादिसामग्री विशेषजनितेन परिणतो न पुन रीश्वरादिना निष्पादितो विश्वसा परिणतः। ततः पदत्रयस्थ पदयमीलनेन कर्मधारयः । नानाविधस्य भावोदते ०३ प्रति । गोगजागत्य अनेकनागस्य-शि० द्विषादिनागस्ये, नि० अगविसयनेकविषय ०ि अनेके यांसोपा- । अथवा येषां ते अनेकविषयाः प्रषितानिरूपितप्रकारतावत्सु द्रव्या० ए अध्या० । "अमायामायागयाममयुद्ध कर संते परि स्संते" अनेकानि यानि व्यायामयोग्यानि परिश्रमयोग्यानि वल्गनव्यामर्दनमल्लयुद्धकरणानि, तत्र वल्गनं उल्लल्लनं, व्यामर्दन परस्परेण मोनम, मलयुद्धानि प्रतीतानि । पतेः कृत्या शान्तः सामान्येन श्रममुपगतः परिश्रान्तः सर्वाङ्गीणं श्रमं प्राप्तः, एवंविधः सन् । कल्प० । अणेगवाल सयसंकणि अनेकन्यालवशनीय-शि०:३ स० [दर्भयजनके अमलसकि होत्या " ज्ञा० २ श्र० । या 1 अोग विहारि (ए) अनेक विहारिन् शि० वरकल्पि के, बृ० ५ ८० । ( ४४२ ) अनिधानराजेन्द्रः । - Jain Education International चू० २० उ० । प्रोगजाव अनेक भाव - त्रि० । बहुपर्थ्याययुक्ते, न० १४ २० ४ उ० । अगनूप अनेक शि० अनेकरूपे, २०१४८०४ ४० भोगभेद अनेक भेद- पुं० धने रुपयांचे, "अणेगपरिवा अणेगपज्जयं ति वा अणेग [णाम] भेदं ति वा एगठा " । श्र० चू० १ ० । अनेगरूप अनेकरूप श्रि० ६ ० नागाप्रकारे, " - रह हयाएं भीमाई भयेगरुवा विनिग्निगंधाएं सारं भणेगरुचाई" या ० ० ० " मुहं मोहगणे जयंत भरोगरूवा समणं चरंतं । फासा फुसंती असमंजसं च न ते सुक्खू मजसा पद्योगे " ॥ १ ॥ उत्त० १ श्र० । अनेक मित्यनेकविधं परयविषमसंस्थानादिभेदं रूपं स्वरूपमेवाभिति अनेकरूपा। त्रयोविंशतिविधाः । उत्त० ४ ० । मोगरूणा अनेकरूपधुना श्री० अनेकरूपा संख्याया अधिक धुना कम्पना यस्यां सा श्रमकरूपधुना । उत्त० २६० अनेकरूपधूनना- अनेकरूपा पासी संख्याज्ञातिक्रमणो यु गपदनेकवस्त्रग्रहणतो वा धूनना कम्पनात्मिका या सानेकरू पधूनना । उस० २६ श्र० । अनेकरूपना अधूनं कम्पनमन्यत् प्राम्यत् उ० २६ अ० । अनेकप्रकारं प्रयाणां परिमाणामुपरि नाम के, भनेकवस्त्राण्येकत्र गृहीत्वा युगपद् धूननात्मके वा प्रमादप्रत्यये प्रत्युपेक्षण मेदे ० ३ अधि"एगा मोसा अगरुचचुषा " उत्त० २६ अ० । " अणेगमपकारं कंपति, अथवा श्रगाणि एग काऊण घुण पमाणे पमायंति " पुरिमेषु खोटकेषु यत्प्रमाणमुकं भवति तद पुरिमाद यूनाधिकाया करोति । श्रो० । अयोगपरायाण-अनेकवचनप्रधान पुं० नानाविधवाव्यवहाराभि अनेकेषु विविधप्रकारेषु वचनेषु प्रधान मुख्यः । अनेकधा वचनप्रकारश्चायं निजशासनप्रवर्तनादी"प्रादायमधुरं मध्ये रुहं ततः परं कटुकम्। भोजनविधिम विबुधाः, स्वकार्यसिद्ध्यै वदन्ति वचः " ॥ १ ॥ अथवा-" सत्यं मित्रैः प्रियं स्त्रीभिरलोकमधुरं द्विषा । अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह " ॥ २ ॥ इति । जं ० ३ वक्ष० । 1 - , 66 योगसामने सापृपृजित कि० अनेकसाध्याथरिते, दश० ॥ अ० २३० - अग सिकनेकसिक पुं० एक समये के सिद्धाः अनेकसिकाः । प्रश्न० १ श्राश्र० द्वा० एकसमये ट्र्यादिष्वष्टशतातेषु स्था० १ ० १ उ० नं० । अनेके च एकस्मिन् समये सिज्यन्त उत्कर्षतोऽष्टोत्तरशतसंख्या वेदितव्याः । यस्मादुक्तम् बीसा अभयाला, सही बाबचरी य बोधव्या । चुलसी उम्र, रहियतरस्यं च ॥ १ ॥ For Private & Personal Use Only श्रस्याविनेयजनानुग्रहाय व्याख्या- अर्थ समयान् यावन्निरतरमेकवयो शित्पर्यन्ताः सन्तः प्राप्यमुभयति ? - प्रथमे समये जघन्यत एको द्वौ वा, उत्कर्षतो द्वात्रिंशत्सयन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वा, उत्कतो एयं यावदशमेऽपि समये यको कोठाततः परममन्त शत्पर्यन्ता निरन्तरं सिन्द्रयन्तः सप्त समयान् यावत्प्राप्यन्ते परतो नियमादन्तरम् तथा एकोनपञ्चाशदादयः पितरं सिद्धपसमा पादचाप्यन्ते परतोऽदश्यन्तरम् तथा एकपादयन्ति निरन्तरं सिद्धान्त उत्कर्षत पञ्च समयान् यावदवाप्यन्ते, ततः परमन्तरम्, त्रिसप्तत्यादयअनुरतिपर्यन्ता निरन्तर सिद्यन्त उत्कर्षसम यान् यावत्, तत ऊर्द्धमन्तरम् । प्रज्ञा० १ पद । अन्ये तु व्याचकते - श्रष्टौ समयान् यदा नैरन्तर्येण सिद्धस्तदा प्रथमसमये जघन्येनैकः सिद्ध्यति, उत्कृष्टतो द्वात्रिंशदिति । द्वितीयसमये अनेक त्रास सर्वका समयः, उत्कृष्टतो गाथार्थोऽयं नावनीयः 'वती सत्यादि' । स्था० १ ० १ ० पा० श्रा० न० । ध० । भोगाइम अनेकागमनीय-म०होन अनेकहिची गम्यत इति अनेकागमनीयम् । बहुदियमेगन्तव्येऽध्वनि, नि० चू० १६ उ० । श्राचा० । अनेज-वि० निष्कम्पे, "कम्ये "आ००। www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy