SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ( ४३१ ) अभिधानराजेन्द्रः । अतो गंतवाय एवं पुण्यपापादावपि । तस्माद् यत्किञ्चिदेतत् । एवं बन्धमोहयोरयसंभवः । लोकेऽपि हि य एव वरुः स एव मुच्यते । निरत्वनाशाभ्युपगमे चैकाधिकरणत्वाभावात्सन्तानस्य चावास्तवस्वात् कुतस्तयोः संभावनामात्रमपीति ? । परिणामिनि चात्मनि स्वीक्रियमाणे सर्वे निर्वाधमुपपद्यते । "परिणामोऽवस्थान्तर-गमनं न च सर्वथा ह्यवस्थानम् । न च सर्वधा विनाशः, परिणाम दामिष्ठः ॥ १॥ इति वचनात् पातका कारोप्याह"अवस्थितस्य यस्य पूर्वधर्मनिवृती धर्मान्तरोत्पतिः परि णामः " इति । एवं सामान्यविशेष सदसदभिलाप्याऽननि कान्तादेः स्वयमनिरभ्यूः । श्रथोत्तरार्द्धव्याख्या - एवमनुपपद्यमानेऽपि सुखदुःखभोगादिव्यवहारे पर परतीथि परमार्थत शब्द दिशोऽस्ति दुखनासिना) नीयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नमाः, दुष्टा नीतयो दुतियो दुर्नयाः तेषां वदनं परेभ्यः प्रतिपादनं नीतिवादः तत्र यद् व्यसनमत्यासहिरीच स्थनिरपेक्ष प्रवृत्तिरिति यावतः दुर्भीतिपादद्व्यसनम् त देव सद्बोधशरीरोच्छेदन कियुक्तत्वादसिरियासिः कृपाण दुनीयाः तेन दिव्यसनासना करण तेन दुर्नयप्ररूपण वाकखन । एवमित्यनुभवसिद्धं प्रकारमा । अपि शब्दस्य भिमरादशेषार्थ जगनिखिलमपि त्रैलोयम् तत्तद्वापदेश इति बिलु शब्द सम्पन्नानादि नाथप्राव्यपरोपेण व्यापादितम ता यस्वेत्याशयः । सम्यग्ज्ञानादयो हि भावप्राणाः प्रावचनिकैर्गीयन्ते । श्रत एव सिद्धेष्वपि जीवव्यपदेशः । अन्यथा हि जीवधातुः प्राणधारणार्थेऽभिधीयते तेषां दशविप्राण धारणाभावादजीवत्वप्राप्तिः । सा च विरुद्धा । तस्मात्संसारियो दशविषद्रव्य प्राणधारणाज्जीयाः सिद्धाश्य ज्ञानादिभा पत्राचारादिति सिद्धम् स्वरूपं चोरकाव्ये व्याख्यास्यामः । इति काव्यार्थः ॥ २७ ॥ स्या० । वस्तुगोऽमियत सदसड़पत्यमनेकान्तजयपताकाय - पपादि परं तखस्यातिसंमित्येन दुरात्सम्मतिप्रभू तितार्थस्याचारमानिरोकितम् । अनेक जयपताका वृतिविव। (४) एकान्तेन सबै वस्तु सदिति तु न युक युक्तिश्या बतावदुष्यतेाभावे सर्वेसर्वा कलाकारप्रतिबन्धानाति तद्यु यतो भेदेन सुखदुःखजीविनमरणदूरास असूपरूपा दिकं संसारवैयमयणानुते ननुपपनाम न च सर्व मिथ्येत्यभ्युपपनं युज्यते, यतो दृष्टहानिरदृष्टकल्पना च पाकिञ्च सर्वयज्युपगम्यमाने संसारमोकाजाव तथा कृतनाशोऽकृताभ्यागमा जादापति चेत्रज स्तमसां साम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्य जगतः कारसरितः प्रत्येयन्ति निर्मुकि सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमाने सत्वरजस्तमसामध्येकत्वं स्यात् । तद्भेदे व सर्वस्य भेद इति । तथा यदप्युच्यतेसभ्यस्य व्यकस्यप्रधान कार्याकार्ययादवाच्य मयूराएमकरणे खुपादीनां सतामेवोत्पादाज्युपगमादसमुत्पादे चाकमा नाम निसाहित्येतद्धयाम् तथाहि पि सर्व कारने कार्यमस्ति न तत्पाद निष्यन्नघटस्यः अपि Jain Education International - गंतवाय स्थायामेव पटताः कर्मगुणव्यपदेशः भवेयुः न च भवन्ति, ततो नास्ति कारणे कार्यम् । अथाऽनभिव्यतमस्तीतिचेतनाऽप्येकान्तेन सत्कार्यवाद एय सद्भावे हि पोमारविन्दानामप्येकान्तेनासतो स्थिमादेर्घादवोत्पतिः तः स्यात् । न चैतद् दृष्टिं वा । अपि चैवं सर्वस्य सर्वमादत्यन्तेः कार्यकारणवानियमः स्यात् । प 1 शायरार्थी शालिवीजमेवाऽऽद्यापि तु यत्किञ्चिदेवेति नियमेन विज्ञापूर्वकारिणमुपादानकारणादीना सत्कार्यवादइति सर्वदां सर्वमेत्यादिभि धर्म देकर तथा प्रतिनियतार्थ कार्यतया यचार्थकयाकारि देव परमार्थतः खदिति कृत्वा कदा मान्यविशेषात्मक परिस्थितम् अनेन नास्तीति भङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः । ततश्च सर्वे यस्तु सप्तभङ्गीस्वज्ञाय ते वामी स्वज्यक्षेत्रका नाचापेक या स्यादस्ति परच्यापेक्षा स्वास्यास्ति धनयोरेव धर्म योयीगपद्येनाभिधातुमशक्यत्यात्स्यायम्यम्। तथा कस्यचिदंशस्य स्वव्याद्यपदेया विवक्तित्यात्, कस्यचिच्चांशस्य परव्याद्य पापा देति तथैकस्यांशस्य स्वण्या द्यपेक्षया परस्य तु सामस्त्येन स्वव्याद्यपेक्षया विवचितत्वाद स्वादस्ति तितकांशस्य परस्याद्यपेया स्यान्नास्ति चावक्तव्ये चेति । तथैकस्यांशस्य स्वव्याद्यापकया, परस्य तु परद्रव्याद्यपेक्षया, अन्यस्य तु यौगपद्येन स्वपररूव्याद्यपेक्षया विवक्तित्वात् स्यादस्ति च नास्ति चाश्वक्तव्यम् । इयं च सप्तभङ्गी यथायोगमुत्तरत्राऽपि योजनीयेति । सूत्र० २ श्रु० ॥ श्र० । (६) कालाकान्तवादोऽपि मिथ्यात्वमेवेत्याहकालो सहावविई, पुण्यकर्य पुरिसकारोगता । मिच्छतं तो चेवा, समासयो होति सम्मत्तं ॥ १४६ ॥ कालस्वभाव नियतिपूर्वपुरुषकारणका एकान्ताः सर्वे एकका मिथ्यात्वम् ; त एव समुदिताः परस्पराजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्त इति तात्पर्यार्थः ॥ १४०॥ ( सम्म) पं०व० तन कालादेकान्ताः प्रमाणतः संभवन्तीति तद्वादो मिथ्यात्ववादस्थिताऽम्बोम्यन्यपेक्षा त्या काव्यपदेनेकानेकस्वभावाः कार्यनिर्वर्तनपदः प्रमाणविषयतया परमार्थतः सन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः । यथैते कालाद्येकान्ताः मिध्यात्वमनुभवन्ति स्याद्वादोपटात पव सम्यक्त्वं प्रति पद्यते तथाऽऽत्मा च्येकान्त नित्यानित्यत्वादिधर्मात मिथ्यात्रम् अनेकान्तरूपतया त्वभ्युपगम्यमानः सम्यक्त्वं प्रतिपद्यत इत्याह रात्यिाशियो कृष्ण, कथं वे स्थिशिवाएं। पात्य व मोरखीवाओ, वं छितर गणा ।। १५० ।। नात्यात्मा एकान्त इति सांख्याः । अत एव प्राहुः यः कर्त्ता, स न भोक्ता, प्रकृतिवत् कर्तुर्भोक्तृत्वानुपपत्तेः । यद्वा-येन कृतं कर्मन , कित्याच तासन्तनः कृतं न यत इतिवादी For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy