SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ (४२७) प्रणेगंतवाय अनिधानराजेन्दः। अणेगंतवाय स्तुनख्यात्मकत्वान्युपगनात्।अतीतानागतकालयोरपि तदपेण | दव्वंतरसंजोगा-हिँ केवि दवियस्स विति नप्पायं । सस्वे उत्पादविनाशयोरजावेन कथं ध्यात्मकत्यं तस्य?, अतीता नप्पायत्था कुशला, विजागजायं न इच्छति ॥१३॥ भागतकालयोरजाये कथं नित्यत्वमिति वाच्यम् । कथश्चित्तस्या समानजातीयव्यान्तरादेव समवायिकारणात् तत्संयोगासभ्युगमात्, त्यक्तोपादित्स्यमानपूर्वोत्तरपर्यायस्यान्यान्यवेशपरि मघायिकारणात्, तत्संयोगासमवायिकारणनिमित्तकारणादिस. त्यायोपादानकनटपुरुषवद् द्रव्यस्य व्यावतात्मकत्वात्, सर्वथाऽनित्यत्वे पूर्वोत्तरव्यपदेशानावप्रसक्तेः । सर्वथा नित्यत्वेऽप्युभ व्यपेक्कादवयवि कार्यव्यं भिन्न कारणव्येय वत्पद्यत इति यत्रैकप्रतिनासव्यपदेशादिव्यवहारानावश्च स्यात् । नचैकत्वप्र व्यस्योत्पादं केचन बुयते । ते चोत्पादार्थाननिशा विभाग जोत्पादं नेच्छन्ति । तिभासो मिथ्या, ततो यदेव विनष्टं शिवकरूपतया तदेवोत्पन्न कुतः पुनर्विनागजोत्पादानभ्युपगमवादिन उत्पादामृदयं घटादिरूपतया, अवस्थितं च मृत्वनोत ध्यात्मकं तत् सर्वदा व्यमवस्थितं यथोत्पादव्यवस्थितम् । यथोत्पादव्य नभिज्ञाः । यतःपस्थितीनां प्रत्येकमेकैकरूपं त्र्यात्मकं, तथा नूतवर्तमानभधि- अणु अाएहिं दब्बे, आरके ति अणुयं ति ववएसो। ध्वद्रिप्येकैकं रूपं त्रिकालतामासादयाति । तत्तो य पुण विभत्तो, अणु त्ति जाओ अणु होई॥१३६।। श्त्येतदेवाह द्वाभ्यां परमाणुज्यां कार्यद्रव्ये प्रारम्धेऽणुरितिव्यपदेशः,परमाणु द्वयारब्धस्य नाणुकस्याणुपरिमाणत्वात्।त्रिनिद्वणुकैश्चतुभिनप्पज्जमाण कालं, अप्पमं ति विगयं विगच्छंत ।। र्वाऽरब्धे ध्यणुकमिति व्यपदेशः। अन्यथोत्पन्नानुपअधिनिमित्तस्य दवियं पप्पवयंतो, तिकालविमयं विसेसे ॥ १३४॥ महत्वस्याभावप्रसक्तः अत्र किन त्रिभिश्चतुर्भिर्वा प्रत्येकं परमा णुभिरारब्धमणुपरिमाणमेव कार्यमिति । श्रादिपरमाणुनाऽरम्जउत्पद्यमानसमय एव किञ्चित्पटव्यं तावदुत्पन्नं योक कत्वे प्रारम्भवैयर्यप्रसक्तिरिति द्वाज्यां तु परमाणुज्यां रावणुकतन्तुप्रवेशक्रियासमये न व्यं तेन रूपेणोत्पन्न त त्तरत्रापि त. मारज्यते। ध्यणुकमपिन द्वाभ्यामणुभ्यामारज्यते,कारणविशेषप घोरपत्रमित्यत्यन्तानुत्पत्तिप्रसक्तिस्तस्य स्यात् । न चोत्पत्तिप्रस- रिमाणतोऽनुपनोम्यत्वप्रसक्तेः, यतो महत्वपरिमाणयुक्तं तदुपत्रक्तिः,उत्तरोत्तरक्रियाकणस्य तावन्मात्रफलोत्पादन एव प्रक्कयादप | ब्धियोग्यं स्यात् । तथा चोपनोग्यकारणबहुवमहत्वाचयजन्यं च रस्य फलान्तरस्यानुत्पत्तिप्रसक्तेः । यदि च विद्यमाना एकतत- महत्वमान च द्वित्रिपरमाएवारब्धे कार्ये महत्त्वंतत्र महत्परिमाणा स्तुप्रवेशाक्रियान फलोत्पादिका,विनष्टा सुतारांनभवत् असत्वा भावातेषाम गुपरिमाणातदुपलब्धियोग्यं स्यात्,तथा चोपभोग्य त उत्पत्त्यवस्थावत्। नानुत्पनविनष्टयोरसत्त्वे कश्चिद्विशेषः ततः कारणत्वात् प्रचयोऽप्यवयवाजावान संत्रवति,तेषामपि द्वाज्याप्रथमक्रियाकणः केनचिद् रूपेण तमनुत्पादयति, द्वितीयस्त्वसौ मणुज्या कारणबहुत्वाभावात्।नच त्रयोऽपि, प्रशिथिलावयवसंतदेवांशान्तरेणोत्पादयति। अन्यथा क्रियाक्षणान्तरस्य वैफल्यप्र- योगाजावान् । उपलज्यतेच समानपरिमाणखिभिः पिएमरारब्धे सक्तेः । पकेनांशेनोत्पन्नं सपुत्तरक्रियावणफलांशेन यद्यपूर्वम- कार्ये महत्त्वं, न द्वाभ्यामिति महत्परिमाणाभ्यां तान्यामधारब्धं पूर्व तदुत्पद्यते तदोत्पन्नं भवेद्, नाऽन्यथेति । प्रथमतन्तुप्रवेशा- महत्त्वं, न त्रिजिरल्पपरिमाणैरारब्ध इति । समानसंख्यातुनापदारभ्यानस्यतन्तुसंयोगावधि यावदुत्पद्यमानं प्रबन्धन तद्रूपतयो- रिमाणाच्यां तन्तुपिदमाच्यामारग्धे पटादिकायें प्रशिथिलावयस्पन्नमभिप्रेतानिष्टरूपतवा चोत्पत्स्यत इत्युत्पद्यमानमुत्पत्स्यमा- वतन्तुसंयोगकृतं महत्त्वमुपलभ्यते, न तदितरत्रोत । नन्वेवं यदि मं च भवति । एवमुत्पनमध्युत्पद्यमानमुत्पास्यमानं च भवति । कार्यारम्नस्तदा व्याणि न्यान्तरमारजन्ते, द्विबहुनि बासतथोत्पत्स्यमानमप्युत्पद्यमानमुत्पन्नं चेत्येकैकमुत्पश्चादिकालत्र- मानजातीयानीस्यभ्युपगमः परित्यज्यतामा यतो न परमाणु बयेण यथा त्रैकाल्यं प्रतिपद्यते, तथा विगच्छदादिकालत्रयेणाप्यु एकादिनामाप त्यक्तजनकावस्थानामनमीकृतस्वकार्यजननस्व. त्पादादिरकैकः त्रैकाल्यं प्रतिपद्यते । तथाहि-यथा यदैवोत्य भावानांच सणुकच्यणुकादिकार्यनिर्वर्तकत्वम् अन्यथा प्रागघते न तत्तदैवोत्पन्नमुत्पत्स्यते । यद्यदैवोत्पन्नं न तत्तदैवात्प पितत्कार्यप्रसङ्गात । अथ न तेषामजनकावस्थात्यागतो जनकस्थयते उत्पत्स्यते च । यद्यदैवोत्पत्स्यते तत्तदैवोत्पद्यते उत्पन्नं च। भावान्तरोत्पत्तौ कार्यजनकत्वम, किन्तु पूर्वस्वनावव्यवस्थितानातथा तदेव तदैव यदुत्पद्यते तत्तदैव विगतं विगच्छद्विगमिप्यश्च। मेव संयोगलवणसहकारिशक्तिसद्भावात् तदा कार्यनिवर्तकत्वं तथा यदेव यदेवोत्पन्नं तदेव तदैव विगतं विगच्चद्विगमिष्यश्च । प्राक्तनतदनावान्न कार्योत्पत्तिः। कारणानामविचलितस्वरूपत्वेऽपि तया यदेव यदेवोस्पत्म्यते तदेव तदेव विगतं विगच्छद्विगमिष्यश्च । नच संयोगेन तेषामनतिशयोव्यावर्तते,अतिशयो वा कश्चिदुत्पाएवं विगमोऽपित्रिकालमुत्पादादिना दर्शनीयः। तथा स्थित्याऽपि द्यते,अजिनो भिन्नो वा, संयोगस्येवातिशयत्वात् । न च कथमन्यः त्रिकाल एव सप्रपञ्चं दर्शनीयः एवं स्थितिरप्युत्पादविनाशाच्या संयोगस्तेषामतिशय इति,वाच्यस्याप्यतिशयत्यायोगात् । नदि प्रपश्चाभ्यामेकैकाज्यां त्रिकालदर्शनीयेति। व्यमन्योन्यात्मकत. स एव तस्यातिशय श्त्युपलब्धम, तस्मात्तसंयोगे सति कार्यमुथाभूतकालत्रयात्मकोत्पादविनाशस्थित्यात्मकं प्रज्ञापयखिकान पलभ्यते, तदनावे तु नोपलयत शत संयोग एव कार्योत्पादने विषयप्रादुर्नवकर्माधारतया तद्विशिनएि । अनेन प्रकारेण त्रि तेपामतिशय इति, न तदुत्पत्ती तेषां स्वनावान्तरोत्पत्तिः, संयोकालविषयं व्यस्वरूपं प्रतिपादितं भवति । अन्यथा द्रव्यस्या: गतिशयस्य तेज्यो जिन्नत्वादिति । असदेतत् । यतः कार्योत्पत्ती भावात त्रैकाल्यं दूरोत्सारितमेवेति; तद्वचनस्य मिथ्यात्यप्र. तेषां संयोगाऽतिशयो नवतु, संयोगोत्पत्ती तु तेषां कोऽतिशयः? साक्तिरिति नावः । सर्वथाऽन्तर्गमनलकणस्य विनाशस्यासंज शति वाच्यम्। न तावत्स्य ण्व सयोगः, तस्याद्यानुत्पत्तः। नापिस. वाद विनागजस्य चोत्पादस्य तत्तद्वयाभावे स्थितेरप्यभावात्। योगान्तरं तदनभ्युपगमात् ।अभ्युपगमेऽपितदुत्पत्तावप्यपरसंया. तत् त्रैकाल्यं दूरोत्सारितमेवेति मन्यमानत्वाद्वादिनः प्रति | गातिशयप्रकल्पनायामनवस्थाप्रसक्तेः। न च क्रियातिशयः, तदुपतदन्युपगमदर्शनपूर्वकमाह त्तावपि पूर्वोक्तदोषप्रसङ्गात्। किं चादृष्टापेक्कादात्माणुसंयोगात्पर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy