SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ अणुवल (४१२) अभिधान राजेन्द्रः । सम्प्रत्यविरुद्धानुपलब्धेर्निषेधविदो प्रकार संख्यामायान्तितत्राऽविरुद्धाऽनुपलब्धिप्रतिषेधाऽवबोधे सप्त प्रकाराः ॥६४॥ असूनेव प्रकारान् प्रकटयन्तिप्रतिषेध्येनाऽविरुष्कानां स्वनावव्यापककार्यकारण पूर्वपरीचरचरसहचराणामनुपलब्धिः ||५|| एवं च स्वभावानुपधा, व्यापकानुपलब्धि कार्यानुपलब्ध कारणानुपलब्धिः पूर्वचरानुपलब्धि उत्तरचरानुपलब्धिः सहचरानुपलब्धिश्चेति ॥ ए५॥ क्रमेणानूरुदाहरन्ति - वजावानुपलब्धिया- नास्त्यत्र नूनले कुम्न उपलधिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात् ॥ ७६ ॥ (उपलब्धिलक्षणप्राप्तस्येति) उपलब्धनः तस्य लक्षणानि कारणानि चचुरादीनि लक्ष्यिते जन्यतइति थावत् । तानि प्राप्तः; जनकत्वेनोपलब्धिकारणान्तर्भावात्स तथा इत्यर्थस्तस्याऽ TSनुपलम्भात् ॥ ९६ ॥ दृश्य व्यापकाऽनुपल तब्धिर्यया- नास्त्यत्र प्रदेशे पनसः, पादपानुपलब्धः |||७|| कार्याऽनुपलब्धिर्वया नास्त्वायलिनश क्रिकं पीनमहकुरा नवलोकनात् ||१८|| अप्रतिहतशक्तिकत्वं हि कार्य प्रति अप्रतिबद्धसामर्थ्यत्वं कथ्यते । तेन बीजमात्रेण न व्यभिचारः ॥ ए८ ॥ कारणानुपलब्धिर्यथा- न सन्त्यस्य पशयमभृतयो भात्रास्तच्चार्थश्रद्धानाऽजावात् ||६६॥ ( प्रशमप्रनृतयो भावा इति) प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणजीव परिणामविशेषाः । तस्वार्थधकानां सम्यग्दर्शनं तस्यायाः कुतोऽपि पापकर्मणः सका शारिसद्धस्तत्त्वार्थानानां प्रथमादीनामागम यति ॥ ५ ॥ पूर्वपराऽनुपलब्धिर्वया नोमिति स्वातिनक्षत्र चित्रोदयादर्शनाद ॥ १०० ॥ उत्तरवराऽनुपलन्धिर्वथा-नोदगमत्पूर्वपदामुहूर्तात्पूर्वमुचरन पदोमाय मात् ।। १०१ ।। सहचराऽनुपलब्धिर्षया नास्त्यस्य सम्पज्ञानं सम्यग्दर्शनानुपलब्धेः ॥ १०२ ॥ श्यं प्राप्यनुपधिः साद पारण परम्पर या पुनरेषा संचयत्रेयानवमीया तथादि-नासका न्तनिरन्वयं तत्वस्, तत्र क्रमाक्रमानुपलब्धेरिति या कार्यव्याप निरन्तस्य कार्यस्यार्थक्रियापस्य यव्यापकं क्रमाक्रमरूपं तस्यानुपलम्नसद्भावात् सा व्यापकानुपलब्धाषेच प्रवेशनीया । एवमन्या पे यथासंजयमास्वेव विशन्ति ॥ १०२॥ विरुद्धाऽनुपलधि विधिसिद्धौ दतो नाषन्ते-विरुद्धाऽनुपलब्धिस्तु विधितीनी पञ्चधा ।। १०३ ।। सानेव नेदानाहु:विरुद्ध कार्यकारणस्वनावव्यापक सहचरानुपलम्नभेदातु ।। १०४ ।। विधेयेनाऽर्थेन विरुद्धानां कार्यकारणस्वभावव्यापक सहचराणामनुपलम्भा अनुपस्दा विशेषस्तस्मात् तत Jain Education International प्रणुवलद्धि कार्या विरुद्ध कारणानुपलब्धिः, विरुद्धवावा पलब्धिः, विरुरूव्यापका ऽनुपलब्धिः, विरुद्ध सवराऽनुपलब्धिश्वेति ॥ १०४॥ क्रमेणैतासामुदाहरणान्याहुः विरुद्धार्या पर्ययाऽथ शरीरिशि रोगातिशयः कार्यानुपलब्धिर्यथाऽ समस्ति, नीरोग्यापारा अनुपलब्धेः ।। १०५ ।। विधेयस्य हि रोमातिशयस्य विरुद्धमारोग्य तस्य कार्य वि शिष्यापारः तस्यानुपश्यम् ॥१०५॥ विरूद्धकारणानुपलधिया विद्यते प्राणिनि कष्टमिष्टसंयोगानाबाद || २०६ ।। अत्र विधेयं कखितस्य कारणमिसंयोगा तस्यानुपलब्धिरेषा ॥ १०६ ॥ विरुकस्वनावाऽनुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावाऽनुपलम्भात् ॥ १०७ ॥ वस्तुजातयन्तरो बदिर विश्ववर्त्तिपदार्थसार्थः अभ्य ते गम्यते निश्चीयते इत्यन्तो धर्मः, न एको ऽनेकः श्रनेकश्वासावन्तश्चानेकान्तः; स श्रात्मा स्वनाचो यस्य वस्तुजातस्य तदन कान्तात्मकम्; सदसदाद्यनेकधर्मात्मकमित्यर्थः । अत्र हेतुः एकान्तस्वभावस्य सदसदाद्यन्यतरधर्मावधारणस्वरूपस्यानुपलस्वादिति । यत्र विधेसह विदा कान्तस्वभावः, तस्यानुपलब्धिर सौ ॥१०७॥ विरुकन्यापकानुपलब्धिर्षया अस्त्यत्र छापा श्रौष्ण्याअनुपम्पेः || १०८ ॥ विधेयया छायया विरुरूस्तापः तद्व्यापक मौध्यम्, तस्याऽनुपलब्धिरियम् ॥ १०८ ॥ विरुकसहचरानुपलब्धिर्वथा अस्पस्य मिथ्याज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥ २० ॥ विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं, तस्याऽनुपलब्धिरेषा ॥ १०६ ॥ रत्ना० ३ परि० । अनुप्रमापयविचारः 66 33 " " यदपि - प्रत्यकादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सामनोऽपरिणामो वा पिकानं वात्यवस्तुनि ॥ १॥ ( सेति ) प्रत्यकानुत्पत्तिः आत्मनो घटादिग्राहकतया परिणामाभावः प्रम पर्युदासपनघटविविता वस्तुभावे घनास्तीति विज्ञानमित्यभावप्रमाणमभिधीयते । तदपि यथासंभवं प्रत्यक्षाद्यन्तर्गतमेव । तथाहि - " गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्कानपेक्क्या ॥१॥ " इतीयमनाप्रमाणजनिका सामग्री । तत्र च भूतसादिकं वस्तु प्रत्यकेण घटादिभिः प्रतियोगिभिः संसृष्टमसंसृष्टं वा गृह्येत ?| नाथः पक्षः। प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यकेण प्रहणे तत्र प्रतियोग्यजावग्राहकत्वेनाऽभावप्रमाणस्य प्रवृत्तिविरोधात् । प्रवृत्तौ वा न प्रामाण्यम्, प्रतियोगिनः सत्वेऽपि तत्प्रवृत्तेः । द्वितीयपक्षस्वभावप्रमाणचैव प्रत्यक्षेणैव प्रतियोगिनां कुम्नादीनाममावप्रतिपत्तेः । श्रथ न संसृष्टं नाऽप्यसंसृष्टं प्रतियोगिभिर्भूतलादिवस्तु प्रत्यकेण गृह्यते, वस्तुमात्रस्य तेन ग्रहणाभ्युपगमादिति चेत् ? । तदपि पुटम् । संसृष्टत्वाऽसंसृष्टत्वयोः परस्परपरिहारस्थितिकत्वेनैक निषेधे अपरविधानस्य परिहर्तुमशक्य For Private & Personal Use Only 3 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy