SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ( ४०४ ) अभिधानराजेन्द्रः । अणुमा 1 व्यभिचरन्तीह नैवं प्रायाः पयोमुखः " ॥ १ ॥ इति । एवं चन्द्रोदालमियते विकास मिश्रारुह प्रयोधः, एकमदमोक तथाविधयर्पणात्सस्य निष्पतिः - श्रीबलमनःप्रमोद देवं कारणमेवेापायस्य नाकारणम् । तत्र कार्यकारणभाव एव केषांचिद्विप्रतिपति पदैस्तमेव तावत्रियस्य कारणम्, न तु परस्तन्तूनां कारणम् पूर्वमनुपलब्धस्य तस्यैव राज्ञाय उपल म्भात् । इतरेषां तु पटाभावेऽप्युपलम्भात् । श्रबाट ननु यदा कश्चिनिपुणः पटनावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति, तदा पटोऽपि तन्तूनां कारणं नवत्येव । नैवम्। सनोपयोगाभामायदेवता सत् स्वस्थितिमान कार्य तदेव तस्य कारणयेनोपदिश्यते यथा मूल्पिए घटस्तु तन्तु वियोगतोऽभावीजवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराऽजावेन भवत श्रारोगितासुखस्य ज्वरः कारणमिति शक्यते वक्तम् । यद्येवं पटेऽप्युत्पद्यमानेोऽसीति कारणं न स्युरिति चेत् । नैवम् । तन्नुपरिणामरूप एव हि पटः, यदि च तन्तवः सर्वथाऽ भावीवेयुस्तथा मृद्भावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात्परकालेऽपि तन्तवः सन्तीति सखेनोपयोगात् ते पटस्य कारणमुच्यन्ते । पटवियोजनका ले त्वेकैकतन्त्यवस्थायां पटो नोपलभ्यते । श्रतस्तत्र सत्वेनोपयोगाभावान्नास तेषां कारणम् । एवं वीरणकटादिष्वपि जावना कार्या । तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चितं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । " से किं तं गुणं गुणेषां निकसे, पुष्कं गंधेणं, ल वरसे महरं आसायां वत्थं फासेां से चं गुणं ॥ ( से किं तं गुणेणमित्यादि ) निकषः कषपट्टगता कषितसुवखमनुमीयते यथा पञ्चदशादिवर्णको सुवर्ण तथाविधनिकोपात पूर्वोप एवं पत्रकादिपुष्पमत्र, तथाविधगन्धोपलम्भात पूर्वो पन्धवस्तुवत् । एवंत्रण मदिरावस्त्रादयोऽनेकनेद संभवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वाद स्पर्शादिगुलोपलब्धेः इति नियतस्वरूपाः साधयितव्याः । " से किं तं देशं । अयमहि सिंगे कुकुमं त्र्अवयवेणं ? अवयवेणं-महिसं सिहाणं हल्थि विसायं वाराहं दादाए, मोरं पिच्छे णं, आसं खुरे, वग्धं नहेणं, चवरिं बालग्गेणं, दुपयं मणुस्सादि, चप्पयं गवमादि, बहुपयं गोमिश्रामादि, सहं केसरे, वसहं कुक्कुहेणं, महिला वलयवाहाए । परिअरबंधे भरं, जाणिज्जा महिलि निवसणेणं । सित्थेषदोपागं, कविं च एकाऍ गाहाए ||१|| सेत्तं श्रवयवेणं ॥ ( से किं तं श्रवयमित्यादि) अपयचदर्शनेनावयव नुमीयते यथा महिषोऽतविनाभूत पूर्वोप लोभयसंमतप्रदेशयत अयं व प्रयोगो वृतिवरण्डकाय न्तरितत्वादप्रत्यक्ष एवाधयविनि एव्यः, तत्प्रत्यक्षतायामध्यएसजे अनुमानययश्वंप्रसङ्गादिति । एवं दादर सान्यपि भावनीयानि नवरं द्विपदं मनुवादीत्यादि मनुष्यो यमाभूपोपलम्भात् पूर्वमनुष्यवत् । एवं । Jain Education International अणुमा 66 चतुष्पद बहुपदेष्वपि गोम्ही, कर्णशृगाली । 'परियरबंधेल भडं " इत्यादिगाथा पूर्व व्याख्यातैव । तदनुसारेण भावाप्यूथ इति । से किं तं असणं । आसणं-अरिंग धूमेणं, सलिलं बन्नाणं, बुद्धिं प्रव्यविकारेणं, कुलपुत्तं सीलमायारेणं, सेतं आमपूर्ण सेणं सर्व ॥ 1 ( से किं तं श्रासरणमित्यादि) श्राश्रयतीत्याश्रयो धूमबलाकादिस्तत्र धूमादन्यनुमानं प्रतीतमेष आकारेङ्गितादिभिश्चाप्यनुमानं भवति । तथा चोक्तम्- "आकारैरिङ्गितैर्गत्या, चे श्या भाषन थ। नेत्रविकार लक्ष्यते अन्तर्गतं मनः ॥१u अत्राह ननु धूमस्याद्मिकार्यत्वात् पूर्वानुमान स्थारिकमहोपन्यासः । सत्यम् किन्त्वयाश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः । तदेतद् दृष्टवदनुमानम् । से किं तं दिवसा हम्म १ दिवसाहम्पवं दुविहं पात्तं । तं जहा सामादि च विसेसदिहं च ॥ [ से किसे दिसावमित्यादि ] पूर्वोपलब्धेनार्थेन सहसा समविद्यते यत्रा धम्वत् । पूर्वरथार्थ चित्सामान्यतः तु विशेषतो स्पादादिसामान्यतीर्थयात् माम्यहम् विशेषतो योगा द्विपम् ॥ से किं तं सामादिहं है। सामनहिं जहा एगो पुरिसो तदा वढवे पुरिसा, जहा बढ़वे पुरिसा तहा एगो पुरिसो, जहा पगो करिसावणो तहा बहने करिसावला, जहा बहने करिसावा तहा एगो करिमाणो सेचं सामादिहं ॥ [ से किसे सामविमित्यादि ] तत्र सामान्य यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि । इदमुक्तं भवति-नालिकेरही पादायातः कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषानुमानं करोति यथा-अयमेकः परिदृश्यमानः पुरुष मतदाकाराविशिष्टस्तथा बहवोऽयापरिश्यमाना अ पुरुषा एतदाकारसम्पन्ना एव पुरुषत्वाविशेषात् श्रन्याकारत्वे तेयेवमनुमनोति यथाध्म परिदृश्यमानाः पुरुषा पत पुरुषत्व हानिप्रसङ्गाद्, गवादिवत् । बहुषु तु पुरुषेषु तत्प्रथमतो दाकारवन्तस्तथाऽपरी येकः कचित्पुरुषः तदाकाराने पुरुषत्वा अपकार श्यादिवत् । इत्ये कार्षापणादिष्वपि वाच्यम् । " विशेषता दृष्टमाह से किं तं विसेसदि ? । बिसेसदिहं से जहा गाम के‍ पुरुसे, बहूणं पुरिसाणं मध्ये पुन्त्रादिहं पञ्चभिजाणेज्जा यं से पुरिसे बहूणं करिसावणाणं मज्जे पुण्वदिट्ठं करिसावणं पञ्चभिजाणिज्जा-यं से करिसावणे || ( से जड़ा नाम इत्यादि) अत्र पुरुषाः सामान्येन प्रतीता एव के कतिकति कति पुरुषविशेष दर्श तसंस्कारोऽसज्जाततत्प्रमेयः समयान्तरे बहुपुरुष समाजमध्ये त मे पुरुष विशेषमासीनमुपलभ्यमानयति यः पूर्वमयोप स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात् उभयाजिमतपु For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy