SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ( ३७) अणुन्नाग अनिधानराजेन्द्रः । अणुभाग सातासातावेदनीयस्य त्यादि ) यं वेदयते पुलं विषयप्रतिमादिकं पुस्लान् वा यान सातावेयणिज्जस्स णं भंते ! कम्मस्स जीवेणं बच्चस्स जाव वेदयते बहुन प्रतिमादान यं पुलपरिणाम देशाधनुरूषाहार पोग्गलपरिणाम पप्प कतिविहे अणुलावे पणते । गोयमा ! परिणामं कर्म पुलविशेषोपादानसमर्थ भवति, आहारपरि णामविशेषादपि कदाचित्कर्मपुतलविशेपो यथा-ब्राह्मघोषधासायावेयणिज्जस्स कम्मस्स जीवेण बच्चस्स जाव अहवि चाहारपरिणामात् ज्ञानाबरणीयकर्मपुजनानां प्रतिविशिष्टःहे अणुनावे पलते । तं महा-मणुन्ना सद्दा, मणुन्ना रू- योपशमः । उक्तञ्च- "उदयक्णयखळबसमो-वसमाविजयं च वा, मणुन्ना गंधा, मणुन्ना रसा, मणुन्ना फासा, मणोसु- | कम्मणो प्रणिया। दव्वं खेतं कालं, भवं च भावं च संपप्पे" हता, वयसुहता, कायसुहता। जं वेएइ पोग्गलं वा पोग्गले ॥३॥ विस्रसया वा यत् पुगतानां परिणाममनविकारादिकं य दर्शनादेवं विवेक उपजायते-"आयुः शरजनधरप्रतिम नराणां, वा पोग्गनपरिणामं वा वीससा वा पोग्गलाणं परिणाम ते. संपत्तयः कुसुमितद्रुमसारतुल्याः। स्वप्नोपनोगसरशा विषसिं वा नदएणं सातावेदणिज्ज कम्मं वेदे । एस णं गोयमा ! योपत्नोगाः, संकल्पमात्ररमणीयमिदं हि सर्वम्"॥१॥ इत्यादि । सातावेणिज्जे कम्मे, एस एं गोयमा! सायावयणिज्ज- अन्यं वा प्रशमादिपरिणामनिबन्धनं यं वेदयते तत्सामर्थ्यास्स जाव अविहे अणुलावे परमत्ते । असायावेयणिज्ज न्मोहनीयं सम्यक्त्ववेदनीयादिकं वेदयते,सम्यक्त्ववेदनीयादि. कर्मफझं प्रशमादि वेदयते इति भावः । एतावता परत उदय स्स णं ते ! कम्मस्स जीवेणं तहब पुच्चा, उत्तरं च, नव उक्तः। सम्प्रति स्वतस्तमाह-(तेसि वा उदएणं ति) तेषां रं अमणुन्ना सदा जाव वयहिता एसणं गोयमा! असा च सम्यक्त्ववेदनीयादिकर्मपुमलानामुदयेन प्रशमादि वेदयते तावेयणिज्जस्स जाव अट्टविहे अणुजावे ॥ 'एस णं' श्त्याद्युपसंहारवाक्यम् । प्रश्नसूत्रं प्राग्वत् । निर्वचनमाह-गौतम ! अपविधोऽनुभावः आयुषःप्राप्तः । अष्टविधत्वमेव दर्शयति-(मणुना सद्दा इत्यादि ) आनयस्स णं भंते ! कम्मरस जीवेणं तहेव पुच्छा । गोयमनोझाः शब्दा आगन्तुका वेणुवीणादि संबन्धिनः । अन्ये 'आ- यमा! श्रानयस्स एं कम्मस्स जीवेणं बच्चस्स जाव चनस्मीया' इत्याहुः। तदयुक्तम् । प्रात्मीयशब्दानां वाक्सुखेनेत्यनेनैव विहे अनाचे पामते । तं जहा-नेरइयाए तिरियानए गृहीतत्वात् । मनोज्ञा रसा श्वरसप्रभृतयः, मनोहा गन्धाः कर्पूरादिसम्बन्धिना, मनोझानि रूपाणि स्वगतस्वस्त्रीचित्रादिग मणुयानए देवाउए जं वेदेइ, पोग्गझं वा पोग्गले पोग्गलपतानि, मनोझाः स्पीः हंसतूल्यादिगताः, (मणोसुहया ति) रिणाम वा वीससा वा पोग्गनाणं परिणामं वा, तेसिं वा मनसि सुखं यस्यासी मनःसुखस्तस्य भावो मनःसुखिता, सु- नदएणं आउयं कम्मं वेदेइ, एस णं गोयमा ! प्रानयस्स खितं मन इत्यर्थः । वाचि सुखं यस्यासी वाकसुखस्तस्य नावो कम्मस्स जाव चउविहे अणुभावे पप्पत्ते ॥ वासुखिता। सर्वेषां धोत्रमनःप्रह्लादकारिणी वागिति तात्प प्रश्नसूत्रं प्राग्वत । निर्वचनम्-चतुर्विधोऽनुनावः प्रज्ञप्तः। र्यार्थः । काये सुखं यस्यासौ कायसुखस्तद्भावः कायसुखिता, तदेव चतुर्विधत्वं दर्शति-(नेरश्यानए इत्यादि) सुगमम् । 'जवे. सुखितः काय इत्यर्थः । एते चाष्ट पदार्थाः सातावेदनीयस्योदयेन प्राणिनामुपतिष्टन्ते । एइ पुग्गलं वा 'इत्यादि, यं वेदयते पुसलं शस्त्रादिकमायुरपवर्त्तमोहनीस्य नसमर्थ बढून पुसलान् शस्त्रादिरूपान् यान् वेदयते यं वा पुद्ग लपरिणाम विषान्नादिपरिणामरूपं विस्रसया वा यं पुनपरिमोहणिजस्स णं भंते ! कम्मरस जीवेणं बफस्स जाव | णामं शीतादिकमेवायुरपवर्तनकम तेनोपयुज्यमानन्नवायुषोकाविहे अणुनावे पएणते ? गोयमा ! मोहणिज्जस्स क- पवर्तनान्नारकाद्यायुःकर्म वेदयते । एतावता परत उदयोऽभिम्मस्स जीवेणं बच्चस्स जाव पंचविहे अणुभावे पएणत्ते । हितः । स्वत उदयस्य सूत्रमिदम-तेसिं वा उदए णं ति] तेषां तं जहा-सम्मत्तवेयणिजे मिच्छत्तवेयणिज्जे सम्मामिच्छत्त घा नारकायुःपुलानामुदयेन नारकाद्यायुर्वेदयते, 'पस गं' इत्याधुपसंहारवाक्यम्। वेयणिज्जे कसायवेयणिजे नो कसायवेयणिज्ने जं वेदेइ तत्र नामकर्म द्विधा-शुभनामकर्म, अशुभनामकर्म च । तत्र पोग्गने वा पोग्गलपरिणाम वा वीससा वा पोग्गलपरि शुमनामकर्माधिकृत्य सूत्रमाहणामं तेसिं वा उदएणं मोहणिज्जं कम्मं वेदेश, एस एं सुभणामस्स णं ते ! कम्मस्स जीवेणं पुच्छा | गोयमा! गोयमा ! मोहणिज्जकम्मे, एस णं गोथमा ! मोहणिज्जस्स सुभनामस्स कम्मस्स जीवेणं बछस्स जाव चन्दसबिहे जाव पंचविहे अणुनावे पएणते । अणुनावे पत्ते। तं जहा-इट्वा सद्दा इट्टा रूवा इहागंधा प्रश्नसूत्रं प्राग्वत् । निर्वचनम्-पञ्चविधोऽनुन्नावः प्राप्तः । त इका रसा स्ट्ठा फासा श्हा गई इट्ठा लिई इ8 लावनं हा देव पञ्चविधत्वं दर्शयति-सम्यक्त्ववेदनीयमित्यादि । स- जसोकित्ती इडे नहाणकम्मबलवीरियपुरिसकारपरकमे म्यक्त्वरूपेण यद्वा तत्सम्यक्त्ववेदनीयम् । एवं शेषपदेष्वपि हस्सरता कंतस्सरता पियस्सरता मणुनस्सरता जं शब्दार्थो जावनीयः । नावार्थस्त्वयम्-यदिह वेद्यमानं प्रशमादिपरिणामं करोति तत्सम्यक्त्ववेदनीयं, यत् पुनरदेवादिबुद्धि वेदे पोग्गलं वा पोग्गले वा पुग्गलपरिणामं वा वीससा हेतुस्तन्मिथ्यात्ववेदनीय मिश्रपरिणामहेतुः सिम्यमिथ्यात्व वा पोग्गलाणं परिणामं तसिं वा उदएणं मुजनामं कम्म वेदनीयं क्रोधादिपरिणामकारणम् । कषायवेदनीय हास्यादिप-| वेदेइ, एस णं गोयमा ! मुननामकम्मे, एस णं गोयमा ! रिणामकारणम् । नो कषायवेदनीयस् । (जं वेदेश पुग्गलमि- सुभनामस्स कम्मस्स जाव चन्दसविहे अणुभावे पाते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy