SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ अगुनाग "" प्रमाणः पृथग्भाजने कथितोऽद्धावर्त्तितो मधुरतरो द्विस्थानिकः, स एव भागत्रय प्रमाणः पृथक्स्थाल्यां कथितस्त्रिभागान्तो मधुरतम स्थानिक स एव भाग चतुमवि भिक्षस्थाने कथितधतुर्थभागान्तोऽतिमधुरतमधतुःस्थानिकः । एवमशुभानां प्रकृतीनां तादृशतादृशकषायनिष्पाद्यः कटुकः कटुकतरः कटुकतमोऽतिकटुकतमश्च । शुभप्रकृतीनां मधुरो मधुरतरो मधुरतमो ऽतिमधुरतम रसो यथासंयमेकाद्वत्रिचतुःस्थानिको भवति। एवं च रसोऽशुभमतीनामशुभा शुभप्रकृतीनां शुभ इति । तुशब्दो विशेषणे । स चैवं विशिनष्टि-यथा सप्तदशा शुभप्रकृतीनामेकस्थानिकरसस्पर्द्धकान्य (३०५ ) अभिधानराजेन्द्रः । | पेक्षिकत्वादसंख्येयानि भवन्ति । तत्र च सर्वजयम्यस्पर्द्धकरसस्येयं निम्याद्युपमा । तदनु चानन्तेषु रसपलि च्छेदेष्वतिक्रान्तेषु तदुत्तरं द्वितीयस्पर्द्धकं भवति । एवमुततरक्रमेण प्रवृद्धतररसोपेतानि शेषस्काम्यपि भ यन्ति एवं शेषाः शुभप्रकृतीनामपि द्वित्रिचतुःस्थानिकरसस्पर्द्धकान्यसंख्येयव्यक्तिव्यक्तानि प्रत्येकम संख्येयानि भवन्ति । तान्यपि यथोत्तरमनन्तरसपलिच्छेदनिष्पन्नत्वात् परस्परमनन्तगुणरसानि । अत उत्तरोत्तरस्पर्द्धकान्यप्यनन्तगुणरसा. नि. किं पुनरशुभानां द्वित्रिचतु स्थानिकासा इति । तथाहिशुभानां निम्बोपमवीर्यो य एकस्थानिको रसस्तस्मादनन्तगुसवय द्विस्थानिकस्तो यन्तगुणवीर्यत्रिस्थानिकस्तस्मा दप्यनन्तगुणवीर्ययस्थानिक इति परस्परं सुप्रतीतमेवान न्तगुणरसत्वमिति । शुभप्रकृतीनां पुनरेकस्थानिको रस एव नास्ति । यश्च शुभानामिक्षूपमो रसोऽभिहितः स द्विस्थानिकरसस्य सर्वजघन्यस्पर्धक एवं रसदुत्तरस्पर्ककेषु चान णा रसा भवन्ति । एतत्सर्वं पञ्चसंग्रहानिप्रायतो व्याख्यातम् । विज्ञानावरणादिरूपणां सर्वघातिनीनां शतख्यानां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वघातीन्येव | देशघातीनां पुनतिज्ञानावरणप्रभृतिपञ्चविंशतिर सम्पर्ककानि कानिचित्सर्वपानि कानिविदेशघातीनि । तत्र यानि चतुःस्थानिकरखानि त्रिस्थानिकरसानि वा रसस्प कानि तानि नियमतः सर्वानि द्विस्थानिकरसानि पुनः कानि विदेशघानि कानिचित्सर्वघातीनि एकस्थानिकानि तु सर्वाश्यपि देशघातीय उतं च-रसस्पदेकानि सकलमपि स्वघात्यं ज्ञानादिगुणं घ्नन्ति । तानि च स्वरूपेण ताम्रभाजनवन्निस्द्रिाणि घृतमिवातिशयेन स्निग्धानि, प्राज्ञानत् अनुदेशोपचितानि स्फटिकाती निर्मलानि । उ च" - जो घार नियगुणं, सयलं सो होइ सव्वधारसो । सो निधि निको, तो फलितम्भहरविम" ॥ १ ॥ यानि च देशपाती रसस्पर्ककानि तानि स्वादणं देशतो घ्नन्ति तडुदयेऽवश्यं कायोपशमसंभवात् । तानि स्परूपेणानेकविश्वचिचरसंकुप्रति तथाहि कानिचित्कर इवातिस्थूर विकशतसंकुलानि कानिचित् च मध्यमवरशतसंकुलानि कानिचित्पुनरतिसूक्ष्मविचरनिकरसंकुलानि, यथा वासांसि । तथा तानि देशघातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति, वैमल्यरहितानि च । उक्तं च- "देसविधाकमलं सुकास वि अप्पसिणेहो अ विमलो य ॥ १ ॥ इति प्ररूपितः सप्रपञ्चमनुनागबन्ध शर्त । कर्म० ५ कर्म० । ( श्रघातिरसस्वरूपमत्रैव मागे १८० पृष्ठे ' अधारस' शब्देऽभिहितम् ) " Jain Education International , अणुभाग इदानीं तु अनुभागः कस्य कमणः कतिविध इत्यभिचित्राददानावरणीयस्य नाणावर णिज्जस्स णं भंते ! कम्मस्स जीवेणं बस्स गुस्स बद्धफासपुस्स संचियस्स विवस उपस्ि आचागपचस्य विवागपत्तस्य फलपत्तस्म उदयपचस्स जीdi area जीवेणं निव्वत्तियस्स जीवेणं परिणामियस सयं वा दिन्नस्स परेण वा उदीरियस्स तदुभएक वा उदीरिज्जमाणस्स गतिं पप्प टिई पप्प जब पप्प पो परिणामं पप्प फतिविद्धे अजाये पछ ? गोषमा ! नाणावर णिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गपरिणामं पप्प दसविहे अणुभावे पम्मत्ते । तं जहा- सोतावरणे सोयविमाणावरणे नेसावरणे नेचनिभाणावरणे पा णावर घाण विभाणावर रसावरणे रसविन्भाणावर ऐ फासावरणे फामविभाणावर वेदेति पोल वा पो गले वा पोग्गलपरिणामे वा बीससा पोग्गला परिणाम तेसिं वा उदरणं जाणियव्वं न जारण, जाणिउ कामे न जाइ, जाणिता दिन जावरा, मुष्वनाणीया विजयति नाणावर छिन्नस्स कम्पस्स उदपणं, एस गोयमा ! नाणावर पिज्जे कम्मे, एस णं गोयमा ! नाणावर लिज्जस्स कम्मस्स जीवेणं बस्स जान पोरगसपरिणामं पप्य दसविहे अणुभावे पत्ते ॥ ज्ञानावरणीयस्य । णमिति वाक्यालङ्कारे भदन्त ! जीवन बद्धस्य रागद्वेषपरिणामवशतः कर्मरूपतया परिणमितस्य स्पष्टस्यात्मप्रदेशैः सह संक्लेशमुपगतस्य (बद्धफासपुहस्सेति) पुनरपि गाढतरं बद्धस्यातीव स्पर्शेन स्पृष्टस्य च । किमुक्तं भवति श्रावेष्टन परिवेष्टनरूपतयाऽतीव सोपचयगाढतरं च बद्धस्येति संचितस्य श्राबाधाकालातिक्रमेणोत्तर कालवेदनयोग्यतया निषिक्कस्य चितस्य उत्तरोत्तरस्थितिषु प्रदेशहान्या र सवृद्ध्याऽवस्थापितस्य उपचितस्य समानजातीयप्रकृत्यन्तरदलिककर्मणोपचयं मीतस्य प्रापाकप्राप्तस्य ईपत्याकाभिमु श्रीभूतस्य विपाकप्रातस्य विशिष्टपाकमुपगतस्य, अत एव फलप्राप्तस्य फलं दातुमभिमुखीभूतस्य । ततः सामग्रीवशादुदयप्रासत्वादयः कमधर्माः, यथा आम्रफलस्य । तथाहि श्राम्र फलं प्रथमत पल्पाकाभिमुखं भवति ततो विशिष्टं पाकमु पागतं, तदनन्तरं तुप्रिमोदादिफलं दातुमुति ततः सा मग्रीयादुपयोगप्राप्तं भवति। एवं कर्माऽपीति । ततः पुनर्जी चेन कथं बद्धमित्यत आह-( जीवेणं कयस्स) जीवेन कर्म बधनवर्द्धनेति गम्यते कृतस्य निष्पादितस्य जीवोपयोग स्वभावस्ततोऽसी रागादिपरिणतो भवति शेषः रागादिपरि तथ्य खन्फर्म करोति सा वरादितः कर्मन कस्य भवति, न तद्वियोगे; अन्यथा मुक्तानामप्यर्व । तरागत्यप्रसक्तेः। ततः कर्मबन्धनबद्धेन सता जोबेन कृतस्येति प्रष्टव्यम् । उक्तं - "जीवस्तु कर्मबन्धन बद्धो वीरस्य भगवतः कर्त्ता । संतत्यान नाथं च तदिष्टकर्मात्मनः कर्तुः " ॥ १॥ तथा जीवन निर्वार्तितस्य प्रथमो विशिस्तपातिक For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy