SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ (३७७) अणुहाण अनिधानराजेन्द्रः। अणुहाण सथा, तथेति वक्तव्यान्तरसमुच्चये, एतेषां योगाधिकारिणां, तत्त्वाभिः परमं, पदसाधनं सर्वमेतत् ॥ ॥ साधु सुन्दरमनुष्ठानं यमनियमादिरूपमित्यनेन प्रकारेणोक्तं, शा-1 यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः। स्त्रेषु सानुवन्धमुत्तरोत्तरानुबन्धवद् महर्षिभिः परममुनिभिः, शुकाधिकारिसमारब्धत्वात्तस्य ।। २४३ ।। शेषत्यागेन करो-ति यच्च तत् प्रीत्यनुष्ठानम् ।। ३॥ अत एव गौरवविशेषयोगाद्, बुद्धिमतो यद्विशुद्धितरयोगम् । अन्तर्विवेकसंनूनं, शान्तदान्तमविप्लुतम् । क्रिययेतरतुल्यमपि, हेयं तद् भक्त्यनुष्ठानम् || ४॥ नाग्रोजवलतापायं, बहिश्चेष्टा धिमुक्तिकम् ॥ ४॥ (सदनुष्ठानमित्यादि सदनुष्ठानं प्रागुक्तमतः खलु बीजन्यासादअन्तर्विवकसंभूतम, अन्तर्विवेकेन तत्वसंवेदननाम्ना संभूतं स्मात् पुण्यानुबन्धिपुण्यनिक्केपात्, प्रशान्तवाहितया प्रशान्तं वोप्रवृत्तं, शान्तदान्तं, शान्तदान्तपुरुषारब्धत्वादू, अत पवाविप्लुतं ढुंशीसं यस्य तत् प्रशान्तवाहि, तद्भावस्तया चित्तसंस्काररूसर्वथा विप्लवरहितम् । व्यवच्छेद्यमाह-न नैव, अग्रोवलताप्रा-1 पया, संजायते निष्पद्यते । नियोगाग्नियमेन, पुसा मनुष्याणां, पुयम-प्रमाकप्रान्तादुद्भवो यस्याः, सा चासौ लताच तत्प्रायम्। एयोदयसहायं पुण्यानुन्नावसहितम् ॥१॥ तदेव नेदकारेणाहसाहिलता अग्रोद्भवत्वेन न लतान्तरमनुबद्धं कमा। इदं चानुष्ठान (तदित्यादि ) तत् सदनुष्ठानं प्रीतिश्च भक्तिश्च वचनं चासङ्गमनुत्तरोत्तरानुबन्धप्रधानमित्यत उक्तं नामोद्भवन्त्रताप्रायमिति । चैते शब्दा उपपदमपोच्चारिपदं यस्य सदनुष्ठानस्य तत्तथा, च. तथा बहिश्शायां चैत्यवन्दनादिरूपायामधिमुक्तिः एका यत्र तुर्विधं चतुर्नेद,गीतं शब्दितं, प्रीत्यनुष्टानम् ॥२॥ आदरःप्रयत्नातत्तथा।। २४४ ॥ तिशयोऽस्ति परमः,प्रीतिश्चाभिरुचिरूपा, हितोदया हित नदयो इत्थं विषयस्वरूपानुबन्धयुरुिप्रधानमनुष्ठानत्रयमनिधाय यस्याः सा तथा भवति । कर्तुरनुष्ठातुः, शेषत्यागेन शेषप्रयोजसाम्प्रतं अयस्याप्यवस्थानेदेन संमतत्वमाविश्चिकीर्षुराह नपरित्यागेन, तत्काले करोति यच्चातीव धादरात् । तदेवं नूतं प्रीत्यनुष्ठानं विझेयम् ॥३॥ द्वितीयस्वरूपमाह-गौरवत्यादि। इष्यते चैतदप्यत्र, विषयोपाधि संगतम् । गौरवविशेषयोगात, गौरवं गुरुत्वं पूजनीयत्वं तद्विशेषयोगात निदर्शितमिदं तावत् पूर्वमत्र। क्षेशतः ।। २४५॥ तदधिकसंबन्धात्, बुद्धिमतः पुंसो यदनुष्ठानं विशुद्धतरयोग इष्यते मन्यते मतिमद्भिः। चः समुच्चये । एतदपि प्रागुक्तमत्र विशुद्धतरब्यापारं, क्रियया करणेन, इतरतुल्यमपि प्रीत्यनुष्ठायोगचिन्तायां, विषयोपाधिर्विषयशुद्धमनुष्ठानं, किंपुनः स्वरूप नतुल्यमपि, झेयं तदेवंविधं जक्त्यनुष्ठानम् ॥ ४॥ शुद्धानुबन्धशुद्धे इत्यपिशब्दार्थः। कीदृशामत्याह-संगतं युक्त आह-कः पुनः प्रीतिजक्योर्विशेषः? , उच्यतेभेव, निदर्शितं निरूपितमिदं संगतत्वम, तावच्छन्दः क्रमार्थः, पूर्व अत्यन्तवल्लना खलु, पनी तद्वच्छिता च जननीति । प्रागत्रैव शास्त्रे बेशतः सकेपेण" मुक्ताविच्छाऽपि या श्लाघ्या, तुख्यमपि कृत्यमनयो-तिं स्यात प्रीतिभक्तिगतम् ॥५॥ तमःक्षयक। मता" इत्यादिना ग्रन्थेन । विस्तरतस्तु विशेषनन्थावसेयमिति॥१४५ ॥ [अत्यन्तेत्यादि] अत्यन्तवबन्ना खबु अत्यन्तवल्लभैव,पत्नीलार्या, अथ प्रस्तुतमनुष्ठानं यस्य भवति तमधिकृत्याह तहतू पत्नीवदत्यन्तेष्टेव हिता च हितकारिणीति कृत्वा जननी अपुनर्बन्धकस्यैवं, सम्यग्रीत्योपपद्यते । प्रसिद्धा, तुल्यमापसदृशमपि, कृत्यं नोजनाच्छादनादि, अनयोतत्तत्तन्त्रोक्तमखिल-मवस्थानेदसंश्रयात ॥ २४६॥ जननीपल्योौतमुदाहरणं स्यात्, प्रीतिनक्तिगतं प्रीतिनक्तिवि. षयमिदमुक्तं भवति, प्रीत्या पत्न्या क्रियते, नक्त्या मातुरितीकापिलसौगतादिशास्त्रप्रणीतं ममकुजनयोग्यमनुष्ठानमखिल यान् प्रीतिभक्त्योर्विशेषः ॥५॥ समस्तम् । कुत इत्याह-अवस्थाभेदसंश्रयात् । अपुनर्बन्धक तृतीयस्वरूपमाहस्यानेकस्वरूपाङ्गीकरणात् । अनेकस्वरूपान्युपगमे हि अपू. बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामयतरतीति वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । ॥२४६॥ यो वि०। वचनानुष्ठानमिदं, चारित्रवतो नियोगेन ॥ ६ ॥ प्रीतिनक्तानुष्ठानादिन्नेदाः (वचनेत्यादि वचनामिका पागमात्मिका,प्रवृत्तिः क्रियारूपाम. सूक्माश्च विरलाश्चैवा-तिचारा वचनोदये । वत्र सर्वस्मिन् धर्मव्यापारे कान्तिप्रत्युपेक्षादी, औचित्ययोगतो स्थूलाश्चैव घनाश्चैव, ततः पूर्वममी पुनः ॥ ७॥ या तु देशकालपुरुषव्यवहाराद्यौचित्येन वचनानुष्ठानमिदमवं प्रवृत्तिरूपं चारित्रवतः साधोर्नियोगेन नियमनं नान्यस्य जसूक्ष्माश्चेति) सदमाश्च लघवः,प्रायशः कादाचिकत्वात्।विर वतीति ॥६॥ लाव सन्तानाभावात् । अतिचारा अपराधा वचनोदये भवन्ति; तुर्यस्वरूपमाहततो वचनोदयात् । पूर्वममी अतिचाराः पुनः स्यूसाश्व बादराव, घनाश्च निरन्तराश्च जबान्त । तदुक्तम्-"चरमाथायां सूक्ष्माः यत्चच्यासातिशयात, सात्मीभतमिव चेष्टयते सनिः। , भतिचाराः प्रायशोऽतिविरलाश्च । प्राद्यत्रये स्वमी स्युः, स्थू. तसङ्गानुष्ठान, जवति त्वेतत्तदा वैधात् ॥ ७॥ लाश्च तथा घनाश्चैव" ॥ ॥ द्वा० २८ द्वा०। (यत्त्वित्यादि यत्तु यत् पुनरभ्यासातिशयादभ्यासप्रकर्षाद्भूयो सदनुष्ठानमतः खलु, बीजन्यासात् प्रशान्तवाहितया। भूयस्तदासेवनेन , सांत्मीभूतमिवात्मसादतूतमिव, चन्दनगन्ध न्यायेन चेचते क्रियते, सद्भिःसत्पुरुषैर्जिनकल्पिकादिभिस्तदे. संजायते नियोगात् , पुंसां पुण्योदयसहायम् ॥ १॥ चंविधमसङ्गानुष्ठानं नवति त्वेतज्जायते, पुनरेतत्तदा वैधायचतस्मीतिभक्तिवचना-संगोपपदं चतुर्विधं गीतम् । नवैधादागमसंस्कारात् ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy