SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ (३६३) अणुगम अभिधानराजेन्द्रः। अणुग्धाइय क्ति मस्थापनादिप्रकारैःसूत्रविभजनेत्यर्थः । तद्रूपोऽनुगमस्तस्या तिविहे अणुग्गहे पप्पत्ते । नं जहा-आयाणुग्गहे, पराणुवा अनुगमी व्याख्यानं निर्युक्त्यनुगमः। अनु०।(सूत्रानुगमनिर्युक्त्यनुगमयोाख्या स्वस्वस्थानेद्रएव्या) व्याण्याने,संगृहीते, ग्गहे, तदुभयाणुग्गहे य ।। सर्वव्यक्तिषु अनुगतस्य सामान्यस्य प्रतिपादने च। विशे० । यत्र तत्र आत्मानुग्रहोऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचनादिसाधनं तत्र साध्यमित्येवंत्रतणे साध्यस्य साधनेन सहान्वये, | प्रवृत्तस्य , तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृ. विशे० । पश्चामने , सहायीजवने च । चाचा सस्येति । स्था०३ ठा० ३ उ०। पश्चा०1"सर्वशोक्नोपदेशेन, अणुगम्म-अनुगम्य-अव्य० । बुद्धेत्यर्थे, सूत्र० १ श्रु० १४ अ०। यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचि. राच्छिवम्" आ० म०प्र०। प्रज्ञा०। यो०वि०। अनुपघाते, अणुगय-अनुगत-त्रि० । पूर्वमवगते , विशे० । अव्यवच्छिन्नतः | उज्जालने, नि०यू० १ उ० । देहस्य स्रक्चन्दनाङ्गनावसनायाऽनुवृत्ते, प्रश्न. ३ आश्र द्वा० । 'मतिसहित ति वामतिअणु दिभि गैरुपष्टम्भे, ध०१ अधिक। गतंति वा एगहा' प्रा० चू०१ अपितृविनत्याऽनुवाते पितृ अणुग्गह-अनुग्रहार्य-पुं० । अनुग्रह उपकारस्तम्लक्षणो यो. समे पुत्रे , पुं० । स्था० ८ ० ३ उ० । आनुकूल्ये , न० । स०। ऽर्थः पदार्थः प्रयोजनं वा । अनुग्रहप्रयोजने, “सपरेसिमणुः अणुगवेसेमाण-अनुगवेषयत-त्रि० । सामायिकपरिसमाप्त्य ग्गहटाए " स्वपरयोरात्मतदन्ययोरनुग्रह उपकारस्तल्लक्षणो नन्तरं गवेषयति, "तं भंडं अणुगवेसेमाणे किं सय भंडं अ- योऽर्थः पदार्थः प्रयोजनं वा सोऽनुग्रहार्थः, तस्मै अनुग्रहागुगवेसह ?" भ० ८ श०५ उ० । र्थाय । तत्र स्वानुग्रहः प्रावचनिकार्थानुवादे निर्मलबोधभावात् आणुगा (ग्गा ) म-अनुग्राम-पुं० । अनुकूलो ग्रामोऽनुग्रामः। परोपकारद्वारा यौनकर्मक्षयावाप्तेश्च । परानुग्रहस्तु परेषां व्य.२ 30 । विवक्षितग्राममार्गानुकले ग्रामे लघुग्रामे, एक निर्मलबोधतत्पूर्वकक्रियासंपादनात्परम्परया निर्वाणसंपादस्माद् प्रामादन्यस्मिन् प्रामे, उत्त० ३१० । एकग्रामाल्लघुप नात् । पञ्चा०६ विव०।। श्वाभावाभ्यां स्थिते ग्रामे, स्था०५ ठा०२ उ०। विवक्षित- | अणुग्गहता-अनुग्रहता-स्त्री० । अनुगृह्यत इति अनुप्रहः।कप्रामादनन्तरे प्रामे , “गामाणुगा (ग्गा) मं दइज्जमाणे" | मण्यनट् । तस्य भावोऽनुग्रहता । अनुग्रहणे, व्य० १ उ० । औ० । ध०। अणुग्गहतापरिहार-अनुग्रहतापरिहार-पुं० । अनुग्रहतया अणुगामि (ए)-अनुगामिन-त्रि०। साध्यमसाध्यमग्न्या परिहारोऽनुग्रहतापरिहारः । खोटादिभङ्गरूपे परिहारभेदे, दिकमनुगच्छति, साध्याभावे न भवति योधूमादिहेतुः सोऽनु- व्य० १ उ०। गामी । अदुष्टहेती, स्था० ३ ठा० ३ उ. अनुयातरि, आव० ५० । मोक्षायाऽनुगच्छति, व्य०१० उ०। भाग्याइम-अनुदधातिम-न० । उद्घातो नागपातस्तेन नि वृत्तमुदातिम अचित्यर्थः । यत उक्तम्-“ अद्धण जिन्नसेसं, पुअणुगामिय-अनुगामिक-त्रि०। उपकारिसत्कालान्तरमनु व्वरेणं तु संजुयं काओ । दिजाइ बहुयदाणं, गुरुदाणं तत्तिय याति तदनुगामिकम । स्था०५ ठा०१उ० । अनुगमनशीले | चेच" इति । ('उग्धाश्त्र' शब्देऽस्या व्याख्या द्वि०भा०७३० भवपरम्परानुबन्धिसुखजनके, पा० स्थाअनुगमनशीलेड- पृष्ठे द्रष्टव्या) पतनिषेधादनुवातिमम् । तपोगुरुणि प्रायश्चित्ते, वधिज्ञाने, सूत्र०२१०२ १०२ उ० गच्छन्तमनुगच्छतीति तद्योगात् तदषु साधुषु च । स्था० ३ ग०४ उ०। अनुगामिकः । अनुचरे , सूत्र०२७०२ १०२ उ01 अकर्त अपग्याइय-अनुद्घातिक-पुं० । न विद्यते उद्घातो मधुकर. व्यहेतुभूतेषु चतुर्दशस्वसदनुष्ठानेषु, सूत्र-२ श्रु०२ १०३ उ०। णसवणो यस्य तपोविशेषस्य तदनुरातम्, यथाश्रुतदानमित्यअणुमामियत्त-अनुगामिकत्व-10। भवपरम्परासु सानुबन्ध. र्थः, तोषां प्रतिसेवाविशेषतो ऽस्ति तेऽनुद्घातिका स्था० ५ सुखे, औ०। ग० ३१० । सघातो नाम भागपातः, सान्तरहान बा, स धिअणुगिद्ध-अनुगृद्ध-त्रि० । प्रत्याशक्ने, सूत्र० १ ० ३ ० ३ उ०। चते येषु तेन्द्घातिका, तद्विपरीता अनुद्घातिकाः। तपोगुरुप्रा यश्चित्ताहेषु, वृ०४ उ०। अणुगिधि-अनुगृषि-स्त्री० । अभिकाजायाम, उत्त०३० प्रयोऽनुद्घातिकाःअणुगिलइत्ता-अनुगीर्य-अव्य० । भक्षयित्वेत्यर्थे, मा०७० तो अणुग्घाइया (मा) पामत्ता । तं जहा-हत्थकम्मं कअणुगीय-अनुगीत-त्रि०। मूलाचार्योत्पाश्चात्यशिष्यैः कृते रेमाणे, मेहुणं सेवमाणे, राइजोयणं नुंजमाणे। स्था० ३ प्रन्थे,“ महत्थरूवा वयणप्पभूया, गाहाणुगीया नरसंघमझे" ग०४ उ०। अन्विति तीर्थकृदूगणधरादिभ्यः पश्चाद् गीता अनुगांता । त्रयस्त्रिसंख्याका अनुद्घातिकाः । उद्धातो नाम-'अखेण चिकोऽर्थः-तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता , स्थविरैरिति नसेसं' इत्यादिविधिना जागपातः, सान्तरदानं वास विद्यते शेषः । अनुलोमं वा गीताऽनेन श्रोत्रानुकूलैव देशना क्रियते येषु ते उद्घातिकाः, तद्विपरीता अनुदूघातिकाः, प्रसप्तास्तीर्थकइति ख्यापितं भवति । उत्त०१३ अ०। रादिनिः प्ररूपिताः, तद्यथोपदर्शनार्थः। हन्ति हसतिया मुखमावृ त्यानेनेति हस्तः शरीरैकदेशो निकेपादानादिसमर्थः,तेन यत्कम अणुगुरु-अनुगुरु-त्रि०। यद्यथा पूर्वगुरुभिराचरितं तत्तथैव क्रियते तद्धस्तकर्म, तत् कुर्वन् ; तथा स्त्रीपुंसयुग्मं मिथुन च्यते, पाश्चात्यैरपि आचरणीयमिति गुरुपारम्पर्ये व्यवस्थया व्यव. तस्य नावः कर्म वा मैथुनं, तत्प्रतिसेवमानः, तथा रात्रौ भोजहरणीये, वृ० १ उ०। नमशनादिकं भुञ्जानः । एष सूत्रार्थः । बृ०४ उ० । मिक्केपपुरप्रयागह-अनग्रह-पुंज उपकारे, श्री ज्ञानाद्युपकारे,स्था | मां विडोषव्याख्यानम Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy