SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अणुप्रोग अनिधानराजेन्डः । अणुप्रोग स्यादि । तदयुक्तम् । यतो नावश्यकनन्द्यध्ययनं व्याख्याय तदिदं स्थानीयं रजोहरणादि लिङ्गं दीयते , तदनन्तरं मिथ्यात्वस्य व्याख्येयमिति नियमोऽस्ति , कदाचिदनुयोगधारव्याख्यानस्यैव ज्ञानस्य च कचवरस्थानीयस्य शोधनं, ततः शोधयित्वा मिप्रथमं प्रवृत्तेः। अनियमझापश्चायमेव सूत्रोपन्यासः, अन्यथा ध्यात्वं समूलमुत्खन्य स्थिरीकरणानिमित्तं सम्यक्त्वगुणैर्यच्छेघाबाह्यत्वेऽस्य तत्रैव निश्चितः, किमिहानामङ्गप्राविचिन्तासू- षमवतिष्ठd मिथ्यात्वपुजनात्मकवत् कुकृयित्वा भस्मच्चमानिबोपन्यासेनेति । मिव कृत्वा । तत तपरिश्ष्टकास्थापननिभानि व्रतानि दीयन्ते,तत अधुना तद्द्वारं वक्तव्यम् । यदाह श्रावश्यकमादित्वा यावत् सूत्रकृतं तावत्पी प्रवति, ततो तस्स णं मे चत्तारि अणुप्रोगदारा भवंति । वं जहा यकाभ्यां प्रकृतं तो कल्पव्यवहारौ प्रासादस्थानीयौ दीयेते,तत्राउपक्कमे १ णिक्खेवे ३ अणुगमे ३ गए ४॥ अनु । र्थपदानि यानि तानि रत्लनिनानि । गतं तदद्वारम् । १०१००। तथा तस्यैवानुयोगस्य परिषद् वक्तव्या । (साच 'सेलघणकुरस्दानी भेदद्वारं तेषामेव द्वाराणामानुपूर्वी नाम प्रमाणादिको: ग'इत्यादिष्टान्तः परीवितव्येति 'सीस' हाम्दे , ज्ञापिकाका वोकस्वरूपो दो वक्तव्यः । चत्रिविधा पर्वत परिसा' शब्दे वक्ष्यते) (१६) तथाऽनुयोगस्य लक्षणं वाच्यम्- यदाह (२१) संप्रति कयाऽधिकार इति प्रतिपादयति“संधियायपदं चेव, पयत्थो पयविभाहो। उत्ततिाए पगयं, जइ पुण सा होजिमेहिँ उववेया। खालणा य पसिकीय, विहं विद्धि लक्षणं"। तो देति जहिँ पगयं, तदभावे गणमादीणि ।। प्रश्ने कृते सति (पसिद्धि ति) चालनायां सत्यां प्रसिद्धिः अत्र ग्त्रान्तिकया पर्षदा प्रकृतमधिकारः, शेषाः पर्षद नचरिसमाधानम, (विकिति)जानीहि । व्याख्येयसूत्रस्य च "अलि- तसरशा इति प्ररूपिताः। तत्र यदि सा ग्त्रान्तिका पर्षद पनियमुग्धायजणयमित्यादि" द्वात्रिंशद्दोषरहितत्वादिकं सक्कणं व- पंक्यमाणैर्गुणैरुपेता भवति तदा यकाभ्यामत्र प्रकृतं तवको कव्यम् । अनु। ग्यवहारीसूरयो ददति, तदनाचे वक्ष्यमाणगुणाभावे स्थानादी(२०) यथोक्तगुणयुक्तस्य सूत्रस्य कोई इत्यनेन संबन्धन नि, आदिग्रहणेन प्रकीर्णकानां परिग्रहः । तदहंघारमापतितम् । तत्र सोऽहं उरिककादिष्टान्त अथ के ते गुणा श्त्यत आहस्योपनयभूतस्तत पाह बहुस्सुए चिरपन्चइए, कप्पिए य अचंचलो। उडिय नूमी पेटिय, पुरिसरगहणं तु पढमश्रो काउं। अवहिए य मेहावी, अपरिजाविमो विउ ।। एवं परिक्खिपम्मी, दायव्यं वा न वा पुरिसे ॥ पने य अणुमाते, भावतो परिणामगे । नवे नगरे निवेश्यमाने प्रथमत सएिमकापातस्य योग्या भूमि एयारिसे महाभागे, अणुओगं सोउमरिहइ ॥ स्तस्य तत्पदानार्थमुखा पात्यते,ततो नूमिशोधनं, तदनन्तरं पीठिका; एवमत्रापि प्रथमतःपुरुषग्रहणं कृत्वा तदनन्तरं परीक्षा बहुश्रुतश्विरप्रवजितः, कल्पिकोऽचञ्चत्रः, अवस्थितो, मेधावी, कर्तव्या-किमयमपरिणामकोऽतिपरिणामकः,परिणामको वेति। अपरिभावी, यश्च विविद्वान् प्रभूताशेषशास्त्रपरिमलितबुकिः, एवं पुरुषे परीकिते दातव्यं, न वा अपरिणामके अतिपरिणाम. (पत्ते यत्ति) पात्रं प्राप्तो वा तथाऽनुज्ञातः सन् भावतश्च परिके वा न दातव्यम, परिणामके दातव्यमिति गाथासंकेपार्थः। णामका , एतादृशोमहाभागोऽनुयोग श्रीतुमर्हति, सामर्थ्यात् कल्पव्यवहारयोः। एष हारगाथाद्वयसंक्षेपार्थः । वृ० १ उ०। सांप्रतमेनामेव विवरीषुराह (बहुश्रुतादीनां तिन्तिणिकादीनां च व्याख्या स्वस्वस्थाने भनिनवनगरनिवेसे, सममिविरेयणऽक्खरविहिन् काव्या) एतत्सर्वमभिधाय ततःसूत्रार्थो वक्तव्यः । पाडेइ लंमियाश्रो, जा जस्स हाणसोहणया । (१२) सोऽनुयोगश्चतुर्विधोभवतिखणणं कुट्टण ठवणं, पीई पासाय रयण मुहवासो। सुयनाणे अणुअोगे-हिंगयं सो चउब्धिहो होइ। इस संजमनगरुंमिय-लिंग मिच्चत्तसोहणम् ॥ चरणकरणानुयोगे, धम्मं काले य दविए य॥ वरि इटगठवणनिना, पेदं पुण होइ जाव सूयगडं । कथम,चरणकरणानुयोगः, चर्यत इति चरणं प्रतादि, यथोक्तम्पासाय जहिं पगयं, रयणनिजा हुँति अत्यपया ।। "वय समणधम्म संजम, बेयावच्चं च बंन गुत्तीरो ।णाणादि अभिनवे नगरे निवेश्यमाने प्रथमतो मिः परीक्ष्यते, परीक्ष्य तियं तवको-दनिग्गहादी चरणमेय" ॥१॥ क्रियत इति करणच तस्याः सममिविरेचन विधीयते । तदनन्तरमकरविधिको पिएमविशुद्ध्यादि । उक्तं च-"पिंमविसोही समिई, भावणपडिया यस्य योग्या तू मिस्तस्य तस्याः प्रदानार्थमुएिमका अकरसं- मादियनिरोहो ॥ पमिनेहणगुत्तीओ, अभिग्गहा चेष करणं हिताः मुखिकाः पातयति । ततः स्वस्थानस्य शोधनता-शोधनम्। तु"॥१॥ चरणकरणयोरनुयोगश्चरणकरणानुयोगः। अनुरूपो ततः स्वस्याः १ भूमेः स्खननं, तदनन्तरं घणरिएकाशकलानि योगोऽनुयोगः-सूत्रस्यार्थेन साईमनुरूपः संबन्धो व्याख्यानप्रक्विप्य तेषां कुहनं, ततस्तस्योपरिएकानां स्थापनं, तदनन्तरं मित्यर्थः । पकारान्तः शब्दः प्राकृतीच्या प्रथमाद्वितीयान्तोऽपि यावत सूत्रं तावत् पीठं,ततस्तस्य पीकस्योपरि प्रासादकरणं, अव्यः । यथा “कयरे आगच्छा दिसावे" इत्यादि । धर्मति तदनन्तरं तेषां प्रासादानां रत्तरापरणं,ततः सुखेन वासः परि धर्मकथानुयोगः । काले चेति कालाऽनुयोगश्च गणितानुयोग. घसनम् । पप रशन्तः। अयमर्थोपनया-तूमीग्रहणस्थानीयं पुरुष. वेत्यर्थः । द्रव्यं चेति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकर. प्रहणं, शुरूं पुरुषं परीक्ष्य तस्य प्रवज्यादानमित्यर्थः। तत इति' णानयोगः, ऋषिभाषितानि उत्तराध्ययनादीनि धर्मकथानुएवमुक्तप्रकारेण नगरस्थानीये संयमे स्थाप्यते, तत उरिमका- योगः, सूर्यप्राप्त्यादिगणितानुयोगः, दृष्टिवादस्तु द्रव्याऽनुयोगः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy