SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ( ३५१ ) निधानराजेन्द्रः । यतोऽनर्थो विपर्यययोगात्, ततो न तयाख्यानं मतिमान् गुरुस्तयोरेवातिपरिणामका परिणाम कयोर्द्वितायानर्थप्रतिघातेन कुर्यात्। नेति वर्तते, पूज्याः पूर्वगुरवः तथा चाहुरिति गाथार्थः ॥ ८१ ॥ मे घडे निहितं, जहा जलं तं घर्म विणासे । इत्र सिद्धंतरहस्सं, अप्पाहारं विलासेइ ॥ ८२ ॥ श्रमे घटे निकितं सद् यथा जलं तं घटमामं विनाशयति, इत्येवं सिद्धान्तरहस्यमप्यल्पाहारं प्राणिनं विनाशयतीति गाथार्थः ॥ न परंपरया वितो, मिच्छाभिनिवेसनाविमईयो । अन्नेसिं पिजाय, पुरिसत्थो मुद्धरूप्र अ ॥ ८३ ॥ न परम्परयापि ततोऽतिपरिणामका देर्मिथ्याऽभिनिवेशनावितमतेः सकाशादन्येषामपि श्रोतॄणां जायते पुरुषार्थः, शुरूरूपो बा, मिथ्याप्ररूपणादिति गाथार्थः ॥ ८३॥ एतदेवाह वित्तो वि पायं, तब्जावोऽलाइमं ति जीवाणं । इअ मुणिकण तयत्थं, जोगाए करिज्ज वक्खाणं ॥ ८४ ॥ अविवर्तक एव श्रतिपरिणामादिक एव, प्रायो मिथ्याऽजिनिव शभावितमतेः सकाशात् तस्य च भावः तद्भावो मिथ्याऽभिनिवेशभावोऽनादिमानिति कृत्वा जीवानां भावनासहकारिविशेषादियमेवं मत्वा तदर्थे तद्विनाशायैव योगेज्यो विनेयेज्यः कुर्याद् व्याख्यानं विधिनेति गाथार्थः ॥ ८४ ॥ नवसंपणारा जहा - विहाण एवं गुणजुश्राणं पि । सुत्तत्या कमेणं, सुविणिच्छ्रिामप्पणा सम्मं ॥ ८५ ॥ उपसंपन्नानां सतां यथाविधानतः सूत्रनीत्या, एवं गुणयुक्तानामपि नान्यथा तदपरिणत्यादिदोषात् । कथं कर्तव्यमित्याह-सूत्रार्थादिक्रमेण यथावोधं सुविनिश्चितमात्मना सम्यक्, न शुकप्रबापप्रायमिति गाथार्थः ॥८५॥ पं० ० ४ द्वा० । ( श्रङ्गाद्यनुयोगविधिः 'जोगविहि ' शब्दे वक्ष्यते ) (१४) अधुना प्रवृत्तिद्वारं वक्तव्यम् प्रवृत्तिः, प्रवाहः, प्रसृतिरित्येकार्थः । प्रथममनुयोगः प्रवर्त्तते इति । साच प्रवृत्तिर्द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यतः प्रवृत्तिमाहअणिडत्तो आणिउत्ता, आणिडत्तो चेद होइन निउत्ता । नीउत्तो अणित्ता, निउत्तो चेत्र उनिउत्ता ॥ निउत्तोऽणिउत्ताणं, पवत्तइ अहव ते वि उ निउत्तो । दम्म होइ गोणी, जावम्मि जिलादयो हुंति || व्यतः प्रसवे गौर्डष्टान्तो भवति भावे जिनादयः, तत्र गवि गो. दोहकेन सह चत्वारो भङ्गाः, तद्यथा दोहकोऽनियुक्तो गौरव्यनियुक्ता । दोहको नियुक्तो गौर्नियुक्ता २ । दोहको नियुक्तो गौरनियुक्ता । दोहको नियुक्तो गौरपि नियुक्ता ॥ एवमाचार्यशिष्येवपि चतुष्टयं योजनीयं तचाग्रे योक्ष्यते। तत्र तृतीये भङ्गे नियुक्त श्राचार्यो बलादप्यनियुक्तानां शिष्याणामनुयोगं प्रवर्त्तयति । अथवा द्वितीये न तेऽपि शिष्या नियुक्ता श्रनियुक्तमाचायमनुयोगे प्रवर्त्तयन्ति एवं हि तृतीये द्वितीये च जङ्गेऽनुयोगस्य प्रवृत्तिः । प्रथमे तु सर्वथा न जवति । चतुर्थे प्रवृत्तिर्निष्प्रतिपक्षैष । तत्र गोदृष्टान्तविषयं प्रङ्गचतुष्टयं व्याख्यानयतिपहुयाय गोणी, नेव य दोघा समुज्जो दोद्धुं । खीरस्स कुओ पसवो, जइ वि य सा खीरदा घेणू ॥ बीए विनत्थि खीरं, थोवं च हविज्ज एव तइए वि । Jain Education International For Private अग अस्थि चतुत्थे खीरं, एसुवमा आयरियसीसे || गौरप्रस्नुता नैव च दोग्धा वा दोग्धुं समुद्यतः, ततो यद्यपि सा क्षीरदा धेनुस्तथा ऽप्यस्मिन् प्रथमनङ्गे कुतः कीरस्य प्रसवः ?, नैव कुतश्चित् । द्वितीयेऽपि भङ्गे दोहे को नियुक्तो गौर्नियुक्तेत्येवं रूपे नास्ति कीरम, दोहकस्यानियुक्तत्वात्; अथवा गौः प्रस्नुतेति स्तनेषु गलत्सु स्तोकं कीरं भवेत् । एवं तृतीयेऽपि जने दोहको नियुतो गौरनियुक्तेत्येवं लकणे नास्ति कीरप्रसवः, स्तोकं वा स्याहोहकगुणेन । चतुर्थे पुनर्भङ्गे गौरपि प्रस्नुता दोहकोऽपि नियुक्त इत्यस्ति कीर प्रसवः । एषा उपमा जङ्गचतुष्टयात्मिका अ चार्यशिष्ययोरप्यनुयोगस्य प्रसवे वेदितव्या । तथाहि आचाastrनियुक्तः, शिष्या अपि अनियुक्ता इति प्रथमजने नास्त्यनुयोगस्य प्रवृत्तिः । अनियुक्त आचार्यः शिष्या नियुक्ता इति द्वितीयेऽपि नङ्गे नानुयोगः, प्राचार्यस्यानियुक्तत्वात् । अहवा अणिच्छ्रमाणं, अवि किंचि उज्जोगिणो पवत्तंति । तइए सारिंते वा, होज्ज पवित्ती गुरिंणते वा ॥ श्रथवा श्रनियुक्तमाचार्यमनिच्छन्तमपि उद्योगिनः शिष्याः किश्चित्प्रवृत्तिपृच्छादिनिरनुयोगं कर्तुं प्रवर्तयन्ति, ततो भवति द्वितीयेऽपि भङ्गेऽनुयोगस्य प्रवृत्तिः । तृतीये- आचार्यो नियुक्तः, शिष्या अनियुक्ता इत्येवंरूपे नास्त्यनुयोगस्य संभवः, अथवा पुनः पुनः सारयत्याचार्ये, अथवा श्रोतुमनिच्छन्तमपि शैलसमानं किञ्चित् श्रोतारं पुरतो विन्यस्यमानस्य त्वनुयोग इति गुयति गुणननिमित्तमनुयोगं कुर्वति भवेदनुयोगः । अत्र दृष्टान्तः कालिकाचार्य:, तमेवाहसागारियमप्पाहण - सुवन्नसुय सिस्स खंतलक्खेण । कहणा सिस्सागमणं, धूली पुंजोवमाणं च ॥ १ ॥ उज्जयणीए नयरीए अज्जकालगा नामं आयरिया मुत्तत्योववेया बहुपरिवारा विहरंति, तेसिं अज्जकान्नगाणं सीसस्स सीसो सुत्तत्थोववेओ सागरो नामं सुत्रन्नभूमीए विहर, ताहे अज्जकाक्षया चिंतेंति - एए मम सीसा ओगं न सुणंति, तत्र किमेएसि मज्जे चिहामि, तत्यजामि जत्थ अणुओगं पवत्तेमि, त्र्यविय पए वि सिस्सा पच्छा लज्जिआ सोच्चिहिंति, एवं चिंतिऊण सेज्जारमापुच्छंतिक अन्नत्थ जामि, तओ मे सिस्सा सुहिंति, तुमं पुण मा तेर्सि कहेज्जा, जइ पुए गाढतरं निब्बंध करिज्जा, तो खरंटेड साहेज्जा, जहा सुवन्नभूमीए सागराणं सगासं गया, एवं पाहित्ता (संदिश्य) रतिं चैत्र पसुत्ताणं गया सुभूमिं तत्थ गंतुं खंतलक्खेण पविद्या सागरां गच्छं, तो सागरापरिया खंत त्ति काउं तं नाढाइआ - न्नुट्ठाईल, तओ अत्य पोरिस वेलाए सागरायरिएवं भणिया खंता तुभं एवं गम ? । आयरिया भांति - आमं तो खाई सुहात्त एकहिया गव्वायंता य कर्हिति । इयरे विसीसाए पाए संते संता आायरियं अपस्संता सव्वत्य मग्गिओ, सिज्जायरं पुच्छंति, न कहेइ, जाइ य तुब्भं अप्पणी आयरन कहे, मम कहं कहेइ १, तत्र आजरीनूए-. Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy